SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१६ [ २२६ निशीथ, कल्प तथा व्यवहार सूत्रों का निर्वृहण सव्वं पि य पच्छित्तं, पच्चक्खाणस्स ततियवत्थुम्मि। तत्तोच्चिय निज्जूढं, पकप्पकप्पो य ववहारो।। सर्वमपि प्रायश्चित्तं नवमस्य प्रत्याख्यानाभिधस्य पूर्वस्य तृतीये वस्तूनि तत एव च नियूढं दृष्टं प्रकल्पो निशीथाध्ययनं, कल्पो व्यवहारश्च । (गा. ४१७३ टी.प. ४७) चौदहपूर्वी तक दसों प्रायश्चित्त यावच्चतुर्दशपूर्विणः तावद्दशानामपि प्रायश्चित्तानामनुषंजना । (गा. ४१७४ टी. प. ४७) दीक्षापर्याय के १६वें वर्ष में दृष्टिवाद की वाचना उगुणवीस दिट्ठिवाओ तु। एकोनविंशतितमे वर्षे दृष्टिवादो नाम द्वादशमङ्गमुद्दिश्यते । (गा. ४६६८ टी. प. ११०) दृष्टिवाद का विषय और सर्वश्रुतानुपाती का काल दिट्ठीवाए पुण होति, सव्वभावाण रूवणं नियमा । सव्वसुत्ताणुवादी, वीसतिवासे उ बोधव्वो।। दृष्टिवादे पुनर्भवति सर्वभावानां रूपणं-प्ररूपणं, नियमात् विंशतिवर्षः पुनः सर्वश्रुतानुपाती भवति। सर्वमपि श्रुतं यथा भणितेन योगेन तस्य पठनीयं भवति । (गा. ४६७० टी. प. ११०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy