SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १५ कायोत्सर्ग में तीनों ध्यान न विरुध्येते उत्सर्गे कायोत्सर्गे ध्याने वाचिकमानसे वाङ्मनोयोगयोरपि विषयांतरतो निरुध्यमानत्वात्... तीरितः परिपूर्णे सति सम्यग्विधिना पारितस्तस्मिन् तीरिते कायोत्सर्गे पुनस्त्रयाणां ध्यानानामन्यतरत्, अन्यतमत् स्यात् । पुनस्त्रितयमपि भंगिकश्रुतगुणनव्यतिरेकेण प्रायोऽन्यत्र व्यापारांतरे ध्यानत्रितयासंभवात् । (गा. १२३ टी. प. ४२ ) कायोत्सर्ग के लाभ मणसो एगग्गत्तं, जणयति देहस्स हणति जडुत्तं । काउस्सग्गगुणा खलु, सुह- दुहमज्झत्थया चेव ॥ कायोत्सर्गस्य गुणाः कायोत्सर्गगुणाः खल्वमी तद्यथा कायोत्सर्गे सम्यग्विधिना विधीयमानो नाम मनसश्चित्तस्य एकाग्रत्वमेकाग्रलंबनतां जनयति, तच्चैकाग्रत्वं परमं ध्यानं-जं थिरमज्झवसाणं तं ज्झाणमिति वचनान्- देहस्य शरीरस्य जडत्वं जाड्यं हंति विनाशयति, प्रयत्नविशेषतः परमलाघवसंभवात् तथा कायोत्सर्गस्थितानां वासीचंदनकल्पत्वात् सुखदुःखमध्यस्थता सुख-दुःखे परैरुदीर्यमाणं रागद्वेषाकरणमन्यथा सम्यक्कायोत्सर्गस्यैवासंभवात् । (गा. १२४ टी. प. ४२ ) आवश्यक में कायोत्सर्ग न करने पर प्रायश्चित्त. आवश्यके एकं कायोत्सर्गं न करोति मासलघु, द्वौ न करोति द्विमासलघु, त्रीन् कायोत्सर्गान्न करोति त्रिमासलघु, सकलमेवावश्यकं न करोति चतुर्मासलघु । (गा. १२६ टी. प. ४४ ) एकं चेन्न करोति एको (गा. १३१ टी. प. ४५ ) आवश्यके प्राभातिके वैकालिके वा यावतः कायोत्सर्गान् न करोति तति मासास्तस्य प्रायश्चित्तं लघुमासः । द्वौ न करोति द्वौ लघुमासौ त्रीन करोति त्रयो लघुमासा I कायोत्सर्ग के घटक तत्त्व [ २२१ करेमि काउस्सग्गं निरुवस्सग्गवत्तियाए सद्धाए मेहाए धिइए धारणाए । तीन कायोत्सर्ग कब ? कायोत्सर्गमाद्यं कृत्वा वसतावागत्य च गुरुभिः सह कुर्वन्ति । अथवा द्वौ कायोत्सर्गी कृत्वा यदि वा त्रीन् कायोत्सर्गान् कृत्वा अथवा कायोत्सर्गत्रयानन्तरं यत्कृतिकर्म्मस्तत्कृत्वा ।... चरमकायोत्सर्गं वसतावागत्य गुरुसमीपे वन्दनकं कृत्वा सर्वोत्तमश्च ज्येष्ठः आलोच्य सर्वे प्रत्याख्यानं गृह्णन्ति । (गा. ६८६ टी. प. ६८) Jain Education International (गा. ५४६ टी. प. २६) कायोत्सर्ग से आहूत देवता द्वारा आंख का प्रत्यारोपण शैक्षकानुकम्पया देवताराधनार्थं कायोत्सर्गः कृतस्तेन देवताया आकम्पनमावर्जनमभूत्ततः सद्यः मारितस्य एकस्य सप्रदेशयोरक्ष्णोस्तत्र निवृत्तिः निष्पत्तिः कृतः । (गा ७६७ टी. प. ६६ ) प्रतिमा निर्वहन के लिए कायोत्सर्ग निरुपसर्गनिमित्तमुपसर्गाभावेन सकलमपि प्रतिमानुष्ठानं निर्वहत्वित्येतन्निमित्तं कायोत्सर्गं करोति । (गा. ७६८ टी. प. ६६ ) For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy