SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ २१८] परिशिष्ट-१४ सो उ दोसकरो वुत्तो, तं च कजं न साधए। प्रमेधकणिकाः सरजस्कं पदैकदेशे पदसमुदायोपचारात् सरजस्काधिराजं प्राहुः सूरयः स च सरजस्काधिराज आपीयमानो दोषकर उक्तः। (गा. ३७६७ टी.प.१६) मुंह में तैल रखने के लाभ लुक्खत्ता मुहजंतं, मा हु खुभेज त्ति तेण धारेति । मा हु नमोक्कारस्सा, अपच्चलो सो हविज्जाही।। पारणके एकान्तरितं तैलं गंडूषं चिरकालं धारयति। धारयित्वा खेलमल्लके सक्षारे निसृजति त्यजति। ततो वदनं प्रक्षालयति। किं कारणं गल्ले गंडूषधारणं क्रियते उच्यते—मा मुखयन्त्रं रुक्षत्वाद्वा तेन क्षुभ्येदेकत्र संपिण्डीभूयते तथा च सति मा स नमस्कारस्य भणनेऽप्रत्यलोऽसमर्थो भवेदिति हेतोर्गल्ले तैलधारणं करोति । (गा. ४२४८ टी.प.५७) वायु से स्तब्धता संबद्धहत्थपादादओ, व वातेण होजाहि । हस्तपादादयो वातेन सम्बद्धाः भवेयुः । (गा. ४३८८ टी.प.७६) सर्प के विष की चिकित्सा वंजुलरुक्खो व जह उ उरगविसं । वंजुलवृक्ष उरगविषं प्रविनयति। (गा. ४१५२ टी. प.४५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy