SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१४ [२१७ स्पन्दमानत्वग्दोषवतः प्रश्रवणर पर्शनेनापि व्याधिरन्यत्र संक्रामति । तथा गात्रस्पर्शनेन यदि वा तेन व्याधितेन ये परिभुक्ताः पीठफलकादयस्तान यद्यव्याधितः परिभुंक्ते तदा व्याधिः संक्रामति । तथा लालया सह भोजने व्याधिः संक्रामति। तस्य प्रस्वेदने यदि कोऽपि स्पृश्यते तदा तस्यापि शेषसाधूनां व्याधिः संक्रमेदिति हेतोस्तथा न केवलं दूरे संस्तारकः क्रियते । किन्तु तेन त्वग्दोषवता यत्स्पृष्टं वस्त्रादि तत्परिहरन्ति। (गा. २७८८ टी. प. ६१, ६२) न य भुंजतेगट्ठा, लालादोसेण संकमति वाही । सेओ से वजिज्जति, जल्ल-पडलंतरकप्पो य ।। न च एकार्थे एकस्मिन्पात्रे तेन त्वगदोषवता सह साधवो भुंजते। कुत इत्याह यतो लालादोषेण संक्रामति व्याधिः। तथा से तस्य त्वगदोषवतः स्वेदप्रस्वेदो वय॑ते। तथा जल्लः शरीरमल्लस्तथा तत्सत्कानि पात्रपटलानि तथा आन्तरकल्पश्च परिहियते व्याधिसंक्रमभयात्। (गा. २७६१ टी.प.६२) संक्रामक व्याधियां कुट्ठ-खय-कच्छुयऽसिवं, नयणामय-कामलादीया। किं नाम त्वग्दोष एव उतान्यस्मिन्नपि रोगे तत आह—कुष्ठे क्षयव्याधौ कृच्छां पामायामशिवे शीतलिकायां नयनाऽमये नयन दोषे कामलादौ। (गा. २७६२ टी.प.६२) विष : सहज और संयोगज सहजं सिंगियमादी,संजोइमघतमहं च समभाएं। दव्वविसं णेणविहं। सहजं द्रव्यविषं शृङ्गिकादि । संयोगिमं घृतं मधु च समभागं । (गा. ३०२६ टी.प.३५) व्रण-चिकित्सा व्रणादौ निप्रगले धौते उपरि क्षारप्रक्षेपः पुरस्सरं त्रयो बन्धा उत्कर्षतो भवन्ति । (गा. ३२२४ टी. प.६८) भगंदर रोग की चिकित्सा श्रमणो व्रणे वा भगन्दरे वा परिगलति हस्तशताबहिर्गत्वा निःप्रगलं प्रक्षाल्य चीवरे क्षारं क्षिप्त्वा उपर्यन्यत् चीवरं कृत्वा व्रणं भगन्दरं बध्नाति। (गा. ३२२५ टी.प.६८) अजीर्ण का एक कारण प्रवाते स्वपतोऽजीर्णमुपजायते। . (गा. ३३८५ टी.प.२) संतुलित आहार अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए। वायपविचारणट्ठा, छब्भागं ऊणयं कुज्जा ।। अर्धमुदरस्य सव्यंजनस्य दधितक्रतीमनादिसहितस्याशनस्य योग्यं कुर्यात् । द्वौ भागौ द्रवस्य पानीयस्य यौग्यौ षष्ठं तु भागं वातप्रविचरणार्थमूनकं कुर्यात् । इयमत्र भावना उदरस्य षड्भागाः कल्पन्ते। तत्र त्रयो भागा अशनस्य सव्यञ्जनस्य द्वौ भागौ पानीयस्य षष्ठो वातप्रविचारणाय। एतच्च साधारणे प्रावृट्काले चत्वारो भागा सव्यञ्जनस्याशनस्य पञ्चमः पानीयस्य षष्ठो वातप्रविचाराय उष्णकाले द्वौ भागावनशनस्य सव्यञ्जनस्य । त्रयः पानीयस्य षष्ठो वातप्रविचारणायेति । (गा. ३७०१ टी.प.६०) मधुमेह रोगी का मूत्र अपेय पमेहकणियाओ य, सरक्खं पाहु सूरयो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy