SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ २१६ ] श्वासरोग तथा कटिरोग का एक कारण भारेण वेयणाए हिंडते उच्चनीयसासो वा । बाहुकडिवायगहणं....... । भारेण वेदनायां सत्यां हिण्डमानस्य श्वासो भवति । तथा बाहोः कटेश्च वातेन ग्रहणं भवति । (गा. २५७४ टी. प. २४) प्रचुर पानी पीने से अजीर्ण, वमन आदि अच्हताविए उ, खद्ध दवादियाण छड्डणादीया । अत्युष्णेन परितापितः सन् खद्धं प्रचुरद्रवं पानीयमतितृषित आददीत्। तथा समुद्दिष्टोऽपि तथा परितापभावतः पुनः पुनः पानीयमापिबेत् । तथा चाहारः पानीयेन प्लावितः सन् न जीर्येत् । अजरणाच्च च्छर्दनं वमनं भवेत् । आदिशब्दादाहाररुचिर्नोपजायते । (गा. २५७५ टी. प. २४) पित्त की उग्रता से भ्रमि बहिया य पित्तमुच्छा, पडणं उण्हेण वावि वसधीए । उष्णेन परितापितस्य पित्तप्रकृतेर्बहिः पित्तमूर्च्छावशतः पतनं भवेत् । परिश्रम से बुद्धि की क्षीणता परिश्रमेण बुद्धेः संव्यापादनात् । हाथ मुंह धोने के लाभ मुह- नयण- दंत-पायादि, धोव्वणे को गुणोत्ति ते बुद्धी । अग्गिमतिवाणिपडुया, होति अणोत्तप्पया चेव ।। मुखदन्तादिप्रक्षालनेऽग्निपटुता जाठराग्निप्राबल्यं मतिपटुता वाक्पटुता च । संक्रामक रोग से सावधानियां परिशिष्ट- १४ पासवणफासलाला पस्सेए ...... मंदा में प्रचुर भोजन से रोगोत्पत्ति मंदग्गी भुंजते खद्धं । मन्दाग्निः प्रचुरं भुङ्क्ते ततो ग्लानत्वादिदोषसंभवः । कुष्ठ रोग के प्रकार संदंतमसंदंतं, अस्संदण चित्त मंडल पसुत्ती । किमिपूयं सिगा वा, पस्संदति तत्थिमा जतणा ।। द्विविधस्त्वग्दोषस्तद्यथा-स्पन्दमानोऽस्पंदमानश्च । तत्रास्पन्दमानोऽस्रावणश्चित्रप्रसुप्तिर्मण्डलप्रसुप्तिश्च । यस्तु स्पन्दमानः स कृमीन् प्रस्पन्दते पूतं वा रसिकां वा । (गा. २७८३ टी. प. ६१ ) संक्रामक रोगी को कहां रखें ? Jain Education International (गा. २५७६ टी. प. २४) संदतो वक्खारो, अंतो बाहिं च सारणा तिण्णि । स्पन्दमाने त्वग्दोषेऽनंतरेकस्यां वलभ्यां विष्वगपवरके तस्याभावे एकस्मिन्निवेशनेऽन्यस्यां वसतौ स्थाप्यते । For Private & Personal Use Only (गा. २५६६ टी. प. २८) (गा. २६८३ टी. प. ४३) (गा. २७७३ टी. प. ५६ ) (गा. २७८४ टी. प. ६१ ) www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy