SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-६ [१११ प्रायश्चित्त-पावं छिंदति जम्हा, पायच्छित्तं तु भण्णते तेण । • पाएण वा वि चित्तं, विसोहए तेण पच्छित्तं । (गा. ३५) प्रास्वस्थ-प्रकर्षणासमन्ताद ज्ञानादिषु निरुद्यमतयास्वस्थः प्रास्वस्थः । (गा. ८५४ टी. प.१११) बागम-बहुरागमोऽर्थपरिज्ञानं यस्य स बह्वागमः । (गा. १६३६ टी. प.६०) बुद्धिल-बुद्धिं लात्युपजीवति इति बुद्धिलः । (गा. ४५८० टी.प.६८) भवान्त-भवं खवंतो भवंतो उ। • भवं नारकादिभवं क्षपयन् भवान्तः । • भवमंतयति भवस्यान्तं करोतीति भवान्तः । (गा. १६५ टी. प.६) भागहार-भागं हरतीति भागहारः। (गा. २०४ टी.प.८) भिक्षु-भिदंतो यावि खुधं भिक्खू । (गा. १६५) .क्षुद् अष्टप्रकारं कर्म तं ज्ञान-दर्शन-चारित्र-तपोभिर्भिनत्तीति भिक्षुः। (गा. १८४ टी.प.२) महापान-पिबति अर्थपदानि यत्रस्थितस्तत्पानं, महच्च तत् पानं च महापानम् । (गा. २७०३ टी.प.४६) मान-मीयते परिच्छिद्यते वस्त्वनेनेति मानम् । (गा. ४०२ टी. प.७६) मार्ग-मुजंति शुद्धिर्भवत्यनेनातिचारकल्मषप्रक्षालनादिति मार्गः। (गा. ७ टी.प.६) मेध्य—मेध्यानि द्रव्याणि नाम यैर्मेधा उपक्रियते । (गा. १० टी.प.६५) मोकप्रतिमा- साधु मोयंति पावकम्मेहिं एएण मोयपडिमा। • मोचयति पापकर्मेभ्यः साधुमिति मोकः । (गा. ३७६० टी. प.१५) • मोकः कायिकी तदप्युत्सर्गप्रधाना प्रतिमा मोकप्रतिमा । (गा. ३७८६ टी.प.१५) मोहनीय-मोहनीयं स नाम येनात्मा मुह्यति । (गा. ११४७ टी. प.४१) यति-- जयमाणगो जती होति। •संयमयोगेषु यतमानः प्रयलवान् यतिः । (गा. १६५ टी. प.६) रक्षक - रक्षा अस्यास्तीति रक्षकः। • रक्षायां नियुक्तो राक्षिकः । (गा. १०६५ टी.प.३१) रचितकमोजी-रचितकं नाम कांस्यपात्रादिषु वा यदशनादिदेयबुद्ध्या वैविक्त्येन स्थापितं यद् भुंक्ते इत्येवंशीलो रचितकभोजी। (गा. ८८६ टी. प.११६) रूपाडी-रूपेणातिशायिना युक्तमंगं शरीरं यस्याः सा रूपानी। (गा. ११४८ टी.प.४१) वागतिक वाचा अंतपरिच्छेदी वागन्तः तेन निर्वृतो वागन्तिकः । (गा. २२११ टी.प.८६) विधवा-- विगयधवा खलु विधवा। .न विद्यते धवो भर्ता यस्याः सा विधवा । (गा. ३३४४ टी.प.८६) विधार—विविहेहि पगारेहि, धारेयऽत्यं विधारो उ। (गा. ४५०४) विनीतकरण विशेषतः संयमयोगेषु नीतानि करणानि मनोवाकायलक्षणानि येन स विनीतकरणः । (गा. १५४७ टी.प.४०), विप्रवास-विशेषेण प्रवासोऽन्यत्र गमनं विप्रवासः । (गा. २६१ टी. प.२५) विशेषण-विशेष्यते परस्परं पर्यायजातं भिन्नतया व्यवस्थाप्यते अनेनेति विशेषणम् । (गा. ४६ टी.प.१६) विश्वास-विश्वासयतीति विश्वासः। (गा. १६८१ टी.प.६७) विहार-विविहपगारेहि रयं, हरती जम्हा विहारो उ। • विविधं ह्रियते रजः कर्मानेनेति विहारः । (गा. ६६५ टी.प.७) वैनयिक विनयमर्हन्तीति वैनयिकाः । (गा. १५४४ टी.प.३६) व्यवहार --विधिना उप्यते ह्रियते च येन स व्यवहारः । (गा. ५ टी.प.५) . विविहं वा विहिणा वा ववणं हरणं च ववहारो। (गा. २) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy