SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ ११०] परिशिष्ट-६ (गा. ३३४४ टी.प.८६) (गा. १४७६ टी.प.२८) (गा. १६५५ टी.प. ६३) (गा. ६१५ टी. प. १२७) (गा. १४४६ टी. प. २१) (गा. ६७३ टी.प.६५) (गा. ५२० टी.प.१८) (गा. १२७८ टी. प.६८) (गा. १७८१ टी.प.११) (गा. ६५१ टी.प.१३२) (गा. ६३१ टी.प.५४) (गा.७ टी.प. ६) (गा. ४७६ टी.प.३) (गा ८०० टी.प.६७) धव-धारयति धीयते वा दधाति वा तेण तु धवो त्ति। • धारयति तां स्त्रियं धीयते वा तेन पुंसा वा स्त्री दधाति सर्वात्मना पुष्णाति वा तेन कारणेन धवः ।। धीर-धिया औत्पत्तिक्यादिरूपतया चतुर्विधया बुद्ध्या राजन्ते इति धीराः । धूलीजंघ-धूल्या धूसरे जंघे यस्य स धूलीजंघः । नगर- न विद्यते करो यस्मिन् तद् नकरं। नट-नटाः ये नाटकानि नर्तयन्ति । निर्दोष-निर्गता दोषा यस्मात् तत् निर्दोषम् । निर्याप निश्चितं यापयति प्रायश्चित्तविधिष याप्यमालोचकं करोति निर्वाहयतीति यावदिति निर्यापः। नीरज-निर्मलं शरीरं येषां ते नीरजाः। नैचयिक-निचयेन संचयेनार्थाद् धान्यानां ये व्यवहरंति ते नैचयिकाः । नैयतिक-नियतिर्व्यवस्था तत्र नियुक्तास्तथा वा चरन्तीति नैयतिकाः। नैषेधिकी-निषेधेन-स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निर्वृत्ता नैषेधिकी। न्याय-नितरामीयते गम्यते मोक्षोऽनेनेति न्यायः। परतरक -ये तपः कर्तुमसमर्थाः वैयावृत्त्यं चाचार्यादीनां कुर्वन्ति ते परं तारयन्तीति परतरकाः । परिचितश्रुत—परिचितमत्यन्तमभ्यस्तीकृतं श्रुतं येन स परिचितश्रुतः । पलिमंथ-पलिमंथो मंथिज्जति संजमो जेण। • सूत्रमर्थश्च मथ्यते तेन परिमंथः पलिमंथः । पार्श्वस्थ-ज्ञामादीनां पार्वे तटे विहरतीत्येवंशीलो पार्श्वस्थः । • दंसणनाणचरित्ते, सत्तो अच्छति तहिं न उज्जमति, एतेण उ पासत्यो। पाशस्थ-पाशास्तेषु तिष्ठतीति पाशस्थः। पोषक–पोषका ये स्त्रीकुक्कुटमयूरान् पोषयन्ति । पौराण-पुराणायामवस्थायां भवः पौराणः। पौषध-पोषं दधाति इति पौषधम् । प्रकिरण-प्रदातुं कीर्यते विक्षिप्यते इति प्रकिरणम् । प्रकुर्वी-प्रकुर्वतीत्येवंशीलः प्रकुर्वी। प्रग्रह-प्रकर्षेण प्रधानतया वा गृह्यते उपादीयते इति प्रग्रहः । प्रजा-प्रकर्षेण जायते पाकनिष्पत्तिरस्यामिति प्रजा। प्रतिकुंचना-प्रतिकुंच्यते अन्यथा प्रतिसेवितमन्यथा कथ्यते यया सा प्रतिकुंचना।। प्रतिसेवक-प्रतिषिद्धं सेवते इति प्रतिसेवकः । प्रभावना-प्रभाव्यते विशेषतः प्रकाश्यते इति प्रभावना । प्रलंब–प्रकर्षेण वृद्धिं याति वृक्षोऽस्मादिति प्रलम्बम् । प्रलीन-पइ पइ लीणा उ होति पल्लीणा। • कोधादी वा पलयं, जेसि गता ते पलीणा उ। • प्रकर्षेण लीना लयं विनाशं गताः क्रोधादयो येषामिति प्रलीनाः । प्रवर्ती-यथोचितं प्रशस्तयोगेषु साधून प्रवर्तयन्तीत्येवंशीलाः प्रवर्तिनः । प्रवर्तक-प्रवर्तयतीत्येवंशीलः प्रवर्त्ता प्रवर्तकः । प्रवासी-प्रवसतीत्येवंशीलः प्रवासी। (गा. ३३६३ टी.प. ४) (गा. ८५३ टी.प.१११) (गा. ५५४) (गा. ६३४ टी.प.१०७) (गा. १४४६ टी.प. २१) (गा. १२८० टी.प.६६) (गा. १२६ टी.प.४५) (गा. ४ टी.प.५) (गा. ५२० टी. प. १८) (गा. २१६ टी.प.१२) (गा. ३७१६ टी.प.४) (गा. १४६ टी.प.५०) (गा. ३७ टी.प.१६) (गा. ६४ टी.प.२७) (गा. १८४ टी.प.२) (गा. ४५१४ टी. प. ६०) (गा. ६५८ टी.प.१३४) (गा. २१७ टी.प.१३) (गा. ३२१२ टी.प.६६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy