SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-६ [१०६ आर्त्त-आ सर्वतः परिभ्रमेण रुतानि गतानि यत्र यो वा स आर्त्तः । (गा. २०६७ टी.प.६४) आलीण-ज्ञानादिषु आ समन्ताद् लीना आलीनाः। (गा. ४५१४ टी.प.६०) आवेश-- आविशतीत्यावेशः। .आवेशनं नाम यस्मिन् स्थाने प्रविष्टेन सागारिकस्यायासो स आदेश आवेशो वा । (गा. ३७०४ टी.प.१) आश्वास—आश्वासयतीति आश्वासः। (गा. १६८१ टी.प.६७) आस्फालिता-आ समन्तात् स्फार प्रापिता आस्फालिता। (गा. ७५२ टी.प.८३) इप्सितव्य-मुमुक्षुभिरिप्स्यते प्राप्तुमिष्यते इप्सितव्यः । (गा. ७ टी.प.६) उत्त्रप्य-उत्प्राबल्येन त्रप्यते लज्यते येन तद् उत्तप्यं । (गा. ४०६३ टी.प.३८) उत्पत्ति-उत्पद्यते यस्मादिति उत्पत्तिः।। (गा. ३२२ टी.प.४४) उत्सूत्र-सूत्रादूर्ध्वं उत्तीर्णं परिभ्रष्टम् उत्सूत्रम् । (गा. ८६० टी.प.११२) उद्दिष्टा-ज्ञातुमिष्टा सा उद्दिष्टेत्यभिधीयते । . (गा. ३६१ टी.प.६४) उद्धार-पाबल्लेण उवेच्च व उद्धियपदधारणा उ उद्धारा । (गा. ४५०४) उद्धावन-उठ्याबल्येन धावनमुद्धावनम् । (गा. ६६२ टी.प.१३४) उद्मम-उत्याबल्येन भ्रमन्त्युद्धमाः। (गा. ८०८ टी.प.६६) उद्धृतदंड-उद्धृत उत्पाटितो गृहीतो दंडो येन स उद्धृतदंडः। (गा. ३४३ टी.प.५३) उपधान-उपदधाति पुष्टिं नयत्यनेनेत्युपधानम्। . (गा. ६३ टी. प.२५) उपस्थापना-उप-सामीप्येन सर्वदावस्थानलक्षणेन तिष्ठन्त्यस्यामिति उपस्थापना। (गा. २२७३ टी. प.६६) उभयतर—आत्मानं परं चाचार्यादिकं तारयन्तीत्युभयतराः । (गा. ४७६ टी.प.३) एकलाभी-य एकं प्रधानशिष्यमात्मना लभते-गृह्णाति शेषास्त्वाचार्यस्य समर्पयति स एकलाभेन चरतीति एकलाभिकः । '. एकमेव लभन्ते इत्येवंशीला एकलाभिनः। (१४६१ टी. प. २३) कर्मक्षयकरणी-कर्मक्षयं क्रियतेऽनयेति कर्मक्षयकरणी। (गा. २२५ टी.प.१५)) कर्मजननी-कर्म जन्यते अनया कर्मजननी। (गा. २२५ टी.प.१५) कलहमित्र-कलहानन्तरं यानि जातानि मित्राणि तानि कलहमित्राणि । (गा. २०२८ टी.प.५६) कल्प-कल्पंते समर्था भवंति संयमाध्वनि प्रवर्त्तमाना अनेनेति कल्पः । (गा. ७ टी. प.६) कालातिचार—कालमतिचरति अतिक्रामतीति कालातिचारः । (गा. ४२२६ टी.प.५४) किंकर-किं करोमीति किङ्करः । (गा. १४८१ टी.प.२६) कुक्कुटी— कुच्छियकुडी तु कुक्कुडि। (गा. ३६८३ टी.प.५७) कुशील-कुत्सितं शीलमस्येति कुशीलः।। (गा. ८३४ टी. प.१०७) गणशोभी-गणं शोभयतीत्येवंशीलो गणशोभी। (गा. ४५७४ टी.प.६७) गणी-गणोऽस्यास्तीति गणी। (गा. १४५३ टी. प.२२) गृहस्थ-गृहे गृहलिङ्गे तिष्ठतीति गृहस्थः । (गा. १८६१ टी.प.२६) गौ-गच्छतीति गौः। (गा. १८६ टी.प.४) गौल्मिक-गुल्मेन समुदायेन संचरन्तीति गौल्मिकाः । (गा. ६८३ टी.प.६७) ग्राम—ग्रसति बुद्धयादीन गुणान् यदि वा गम्यः शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामः । (गा. ६१५ टी. प.१२७) ग्राहक-ग्राह्यतीति ग्राहकः । गृह्णातीति ग्राहकः । (गा. १७११ टी.प.७१) छंदोऽनुवर्ती-छंदो – गुरूणामभिप्रायस्तमनुवर्तते-आराधयतीत्येवंशीलः छंदोऽनुवर्ती । (गा. ७८ टी.प.३१) ज्ञान-ज्ञायते वस्तु परिच्छिद्यते अनेनेति ज्ञानम् । (गा. ३ टी.प. ४) तमस्विनी-तमोऽन्धकारमस्या अस्तीति तमस्विनी । (गा. २३७६ टी.प.१७) दुःखनिग्रह-दुःखेन निगृह्यन्ते निवार्यन्ते इति दुःखनिग्रहाः। (गा. ३५५७ टी.प.३२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy