SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४] सयम्भुकिउ पउमचरिउ [क०६१-९,७,१-७ [६] तं णिसुणेवि विहीसणु जम्पइ 'विरुवउ णिन्दिउ सीयहें जै पइ ॥१ पप्फुल्लिय-अरविन्द-प्पहरण दुद्धर-णरवरिन्द-दैप्प-हरणें ॥२ हुँदम-दाणव-विन्द-प्पहरणे “णीसरन्त-वलहद्दहों पहरणे ॥३ 5 अणुहरमाण-वाण-फरुसकहाँ जे भञ्जन्ति मडप्फरु सक्कों ॥४ "ते रणे जाएँ णिवारेंवि सँकहाँ तुम्हहुँ मझें सत्ति परिसंकहाँ ॥ ५ जेण सम्वु मुहें छुद्ध कियन्तहों मिलेंवि असेसेंहिँ काइँ कियं तहों ॥६ जेण खरहों सिरु खुडिउ जियन्तहों चउदह-सहसेंहिँ काइँ-कियं तहों ॥ ७ सो हरि सारहि जसु पंवराहउ दुजउ केण परजिउ राहउ ॥८ ॥घत्ता ॥ अण्णु वि हणुवहाँ काइँ किउ तुम्हहँ तणऍ पइट्ठउ जो वणे। दक्खवन्तु णिय-चिन्धाइँ जिह विय१ कण्णाडिहें जोधणें ॥९ [७] तं णिसुणेवि रूसिउ दसाणणो जो सयं सुरिन्दस्स हाणणो ॥ १ 15 करें समुक्खयं चन्दहासयं विष्फुरन्तमिव चन्दहासयं ॥२ 'मरु पाडमि महि-मण्डले सिरं मम णिन्दयरं पर-पसंसिरं ॥ ३ तहिँ अवसर कुइओ विहीसणो जो जण सुक्कुइओ विहीसणो ॥ ४ लइउ खम्भु मणि-रयण-भूसिओ दहवयणस्स जैसो व भू- सिओ ॥ ५ वे वि पधाइयं एकमेकहो जणु जम्पइ सिय ए-क्कमे कहो ॥६ ॥ घत्ता ॥ मण्ड धरन्त-धरन्ताहुँ स-तरु स-खग्ग विहीसण-रावण । णाइँ परोप्पर ओवडिय उद्ध-सोण्ड अइरावय-वारण ॥ ७ ॥ 6. 1 A विरुयउ. 2 P S णरवरविंदप्पहरणे. 3 P परसकहो. 4 A कयंतहो. 5 PS transpose this and the next Pada. G A कयं. 7 P s व्वणि, A व्वणु corrected as व्वणे. 8 PS वियड्ड, A विड्द. 9 A जोव्वणु, P S जोव्वणि. 7. 1 PS रोसिओ. 2 P संवुकुइओ, S सुंकुइओ. 3 A जमो. 4 P S धाइया. 5 P रावण, रावणा. [६] १ रामः. २ रणस्य विशेषणमिदम् । किंविशिष्टे रणे। अभिनव-प्रफुल्लारविन्दवदुज्वलानि नवनिशितानि प्रहरणानि प्रहरणे नियचरेण (?) तस्मिन् । ३ (P. 's reading) अभिमुख-प्रहरणं घातदानं यत्र रणे. ४ दुर्दमशत्रुवृन्दानां अपहरणं मारणं यत्र रणे तस्मिन्, ५ अभिमुखागच्छद्रामनायकाहरणे रणे. ६ निष्ठुरादित्यस्य. ७ तान् जयाशक्त्या. ८ यदि शक्यते. ९ ‘एसक्कहो' एषाकस्य (एतस्य ?)। अत्र ककारस्य वर्णागमः. १० प्रचुरा आहवा संग्रामा यस्य. [७] १ वधकः. २ मम निन्दाकारकम्. ३ विगतभयः. ४ यश इव गृहीतं भूमौ लोके स्थितं शुभ्रम्. ५ जनो ब्रवीति एकमेकस्मिन् क्रमे संग्रामलक्षणे कस्य श्री भविष्यति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002525
Book TitlePaumchariu Part 3
Original Sutra AuthorSwayambhudev
AuthorH C Bhayani
PublisherZZZ Unknown
Publication Year1960
Total Pages388
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy