________________
११८] सयम्भुकिउ पउमचरिउ
,१-१०, ६,१-६
तं दहमुह-घर मुऍवि विसालपुर गये परिओसें सन्ति-जिणालउ ॥१ तहिँ पइसन्तेहि दिदु स-णेउरु। .
रामण-केरउ इट्ठन्तेउरु ॥२ चिहुरेहिँ सिहण्डि-ओलम्वु भाइ कुरुलेंहिँ इन्दिन्दिर-विन्दु णाई ॥३ भउहेंहिँ अणङ्ग-धMहर-लय ब्व णयणहिँ णीलुप्पल-काणणं व ॥ ४ मुह-विम्बंहिँ मयलञ्छण-वलं व — कल-वाणिहिँ कल कोइल-कुलं व ॥ ५
कोमल-बाहेहिँ लयाहरं व . पाणिहिँ रत्तुप्पल-सरवरं व ॥ ६ 10 णक्खेंहिँ केअइ-सूई-थलं व सिहिणेहिँ सुवण्ण-घड-मण्डलं व ॥ ७
सोहग्गें वम्मह-साहणं व रोमावलि-णाइणि-परियणं व ॥ ८ तिवलिहिँ अणङ्ग-पुरि -खाइयं व गुज्झेहिँ मयण-मजण-हर व ॥ ९ ऊरूहि तरुण-केली-वणं व चलणग्नेंहिँ पल्लव-काणणं व ॥ १०
॥ घत्ता ॥ 15 हंस-उलु व गइ(ए)हिँ कुञ्जर-जूहु व वर-लीलाहिं । चाव-बलु व गुणेहिँ छण-सास-विम्वु व सयल-कलाहिं ॥११
[६] 'अवि य णरिन्दहो वय-सय-चिण्णहो। काइँ करेसहुं झाणुत्तिण्णहो ॥ १ वरि 'अब्भासहुँ' एव भणन्तु व।
थिउ रयणिहिँ णिय- हियएँ गुणन्तु व ॥२ सिर-णमणु जिणाहिव-वन्दणेण पिय-वन्धणु फुल्ल-णिवन्धणेण ॥ ३ भउहा-विक्खेवणु णचणेण लोअण-वियारु दप्पण-खणेण ॥४ णासउड-फुरणु फुल्लङ्घणेण परिउम्वणु वंसाऊरणेण ॥५ अहरङ्कणु वीडी-खण्डणेण पिय-कण्ठ-ग्गहणु सुहाँवणेण ॥ ६ .
5. 1 P S गउ. 2 P S A 'हि. 3 P S °दलंयु. 4 P S A णाइ. 5 Ps धणुलइवलं व. 6A पुर. 7 PS उरूएहि. 8 PS लीलहि.9 P°कलहि, s °कलेहि, A कलाहि. .
6. 1 PS °चित्तहो, A °विण्णहो. 2 A 'हियउ. 3 A ण णराहिव वहणेण. 4 P'S A विक्खेवणे. 5 P S वीडा. 6 s सुहावणेण.
[६] १ रावणस्यान्तःपुरमिति जल्पद्देवपूजानुरक्तं स्थितम्. I' प्रभोर्ध्यानादुत्थितस्य सुरतगुण-निकायं किं करिष्यामीति यत् तत् कृत्यं तद् गुणदेव जिनपूजायां स्थितमन्दःपुरम्. २ ' सुरते किल राम(व)णस्य शिरोनमनं कर्तव्यं तजिनप्रणामेन गुणितमित्यादि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org