________________
क० ११, २५-३३; १२५, १-२]
जुज्झकण्डं-एकहत्तरिमो संधि [१११ महा-गुरुं पि णिन्मर "अणिद्वियं पि दुम्मरं ॥ २५ “परं पि सव्व-वच्छलं
श्वरं पि णिच्च-केवलं ॥ २६ पहुं पि णिप्परिग्गहं
"हरं पि दुटु-णिग्गहं ॥ २७ सुहिं पि सुट्ठ-दूरयं
अ-विग्गहं पि सूरयं ॥ २८ णिरक्खरं पि वुद्धयं
"अमच्छरं पि कुद्धयं ।। २९ "महेसरं पि णिद्धणं
"गयं पि मुक्क-वन्धणं ॥ ३० अरूवियं पि सुन्दरं
"अ-वड्डियं पि दीहरं ॥ ३१ "अ-सारियं पि वित्थयं
"थिरं पि णिच्च-पत्थयं ॥ ३२
(णाराचं")
॥ पत्ता॥ अग्गएँ थुर्णेवि जिणिन्दहों भुवणाणन्दहों महियले "जण्णु-जोत्तु करेंवि । णासग्गाणिय-लोअणु अणिमिस-जोअणु थिउ मणे अचलु झाणु धरेवि ॥ ३३
[१२] बहुरूविणि-विजासत्त-मणु 'णियमत्थु सुणेपिणु दहययणु ॥१ तो जाय वोल्ल वलें राहवहों सुग्गीवहाँ हणुवहाँ जम्बवहाँ ॥२ 15 22 A हरि. 23 s °थयं. 24 Wanting in A. 25 S A अग्गइ. 26 This Pida is wanting in A. 27 s जन्हुजुत्त. 28 s A °लोयणु. 29 s °लोयणु. 30 s अचले. २६ ' अतिगुरुतरो यः स कथं निर्भरो लघुरन्यत्र महता गुरुमाराध्यं, निर्भरमपरिग्रहम्. २७ 7 योऽनिष्ठितो मरणरहितः स कथं दुःखमरणोऽन्यत्रानिष्ठितं चल-समवसरणगामिनं दूरमरणं च. २८ ॥ यः परः शत्रुः स कथं सर्वेषां वत्सलोऽन्यत्र परं स्वामिनं सर्ववत्सलं करुणासहितम् । २९ यो वरः परिणीतो स वधूयुक्तो भवति, कथं केवल एकाकीत्यन्यत्र वरं प्रशस्तं, नित्यकेवलज्ञानिनं च. ३० प्रभुः स कथं परिग्रहरहितोऽन्यच प्रभुं समर्थ त्यक्तपरिग्रहं च. ३१ ' यो हरः शङ्करः स कथं दुष्टनिग्रहो भवति । दुष्टेभ्यो निग्रहो यस्येति । किल हरोऽन्येषां निग्रहं करोत्यन्यत्र हरं सासहर दुष्टनिग्रहं कर्महन्तारं च. ३२ T यः सुहृन्मित्रं स कथमतीव हृदय-दूरस्थोऽन्यत्र सुखिनं दूरगं मोक्षस्थं च. ३३ '' यो अविग्रहः शरीररहितः स कथं शूरश्चारु(र)भटोऽन्यत्राविग्रहं वैररहितं, अनन्तविज्ञानवीर्यसौख्यदर्शनेषु शूरम्. ३४ T योऽमच्छरः स कभं क्रुद्धोऽन्यत्रामत्सरः, कुः प्रथिवी तस्या ध्वजो भूतं च. ३५ 7 महा + ईश्वरम्. ३६ ? यो गजः स कथं बन्धरहितोऽत्र गज इति ग्रामगजस्य ग्रहणं, 'नारण्यस्यान्यत्यर्थ' आदिपाठात् गतं ज्ञानिनं कर्मबन्धनहीनं च. ३. T यो न वृद्धिं गतः स कथं दीघोऽन्यत्र नखकेशादिवृद्धिरहितं, दीर्घ = न कुजं वामनं च. ३८ ? योऽसारिनोऽचलितो स कथं उद्भो(?)ऽथवा सारं बलं सारमस्य संजातं सारितो, न सारितोऽसारितस्तमसारितमपि विशेषस्थितमन्यत्र अ = आत्मा, स एव सारः = असारः, असारोऽस्य संजातो = असारितः तं, विशेषेण समवसरणे स्थितं च. ३९ T यः स्थिरोऽचलः स कथं नित्यं प्रस्थितश्चलितोऽन्यत्र स्थितं गमनेच्छारहितं स च नित्यं प्रार्थनीयं वा, अथवा सर्वे नित्यं प्रस्थिता आगन्तुका यस्य, हे सुजना एव, तदेव ज्ञातं मया श्रीचन्दमुनिनेति. ४. T अष्टाङ्गं नमस्कारं कृत्वा.
[१२] १ | नियमसहितः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org