________________
कं० १३, २-९, १४, १-९] .
उज्झाकण्डं-चउवीसमो संधि [२९ दिट्ट गोठ्ठय णाइँ सु-वेसइँ णं परवइ-मन्दिरइँ सु-वेसइँ ॥२ जुज्झन्तइँ ढेकार मुअन्तइँ णलिणि-मुणाल-सण्ड तोडन्तइँ ॥३ कत्थइ वैच्छ-हण.. 'णीसङ्ग' पवइयाइँ व णि णीसगइँ ॥४ कत्थइ जयवउ 'सिसिरें चच्चिउ पढम-सूई सिरे धरैवि पणच्चिउ ॥ ५ कत्थइ मन्था-मस्थिय-मन्थणि कुणई सद्दु सुरए व विलासिणि ॥ ६ कत्थइ णारि-णियम् सुहासिउं गावइ कुडउ कुणइ मुहवासिउ ॥ ७ कत्थई डिम्भउ परियन्दिजइ अम्माहीरउ गेउ झुणिजइ ॥ ८
... ॥ धत्ता ॥ तं पेक्खेप्पिणु गोड णारीयण-परियरियउ । णावइ तिहि मि जहिँ वौलत्तणु संभरियउ ॥ ९
[१४] तं मेल्लेप्पिणुं गो? रवण्णउ पुणु वणु पइसरन्ति आरण्णउ ॥१ जं फल-पत्त-रिद्धि-संपण्णउ तरल-तमाल-ताल-संछण्णउ ॥२ वणं जिणालयं जहा स-चन्दणं जिणिन्द-सासणं जहा स-सावयं ॥३ महा-रणङ्गणं जहा सवासणं मइन्द-कन्धरं जहा स-केसरं ॥४ ।। णरिन्द-मन्दिरं जहा स-मौयं सुसञ्च-णच्चियं जहा स-तालयं ॥५ 'जिणेस-हाणयं जहा महासरं कु-तावसे तवं जहा मयासवं ॥६ मुणिन्द-जीवियं जहा स-मोक्खयं महा-णहङ्गणं जहा सं-सोमयं ॥७ मियङ्क-विम्वयं जहा मयासयं विलासिणी-मुहं जहा महारसं ॥८
॥घत्ता । • तं वणु मेल्लेवि ताइँ इन्द-दिसऍ आसण्ण।
माहिँ चउरद्धेहिँ चित्तकूड वोलीण. ॥ ९ .. 13. 1 A गोढइयणाई. 2 A भसेसई. 3 P°मुलाणसंड, 5 °मुणासइंड, A °मुणालसंड. 4s पव्वयाइ व (8r पव्वइया इव), A पव्वइयाई मुणि व. 5 A omits. 6 A °सुरह.7s मंघो; A मंथो. 8 A करइ. 9 PS सुस्पत्थु. 10A पेक्खेविणु. 11 A omits this pada.
14. 1 Ps गोट्ट, A omits. 2 P S °संछण्णउं, A संच्छिपणउ.3 5 सवाणयं, A सवायगं. 4s समुहयं. 5 P सुसंच, सुसम्ब, A सुसंप.6A omits this line:7PS °ण्हाणकालयं. 8 A ससोम्मयं. 9 PS विवियं, 10 A मयासमं. 11 A महासर. 12 Pइंदविए, इंददिसह, A इंदसिए.
१३] १ गोष्ठ-भूमिका:. २ शोभन-द्वार-झम्पनानि.. ३ लघु-वत्सकाः. ४ सङ्गो रजु-बन्धन शृङ्गाणि वा; अन्यत्र परिग्रहं. ५ दना चर्चितः, शीतार्तश्च. ६ प्रथम-धान्य-मजरी शीर्षे धृत्वा गोपान (8) जनो नर्तिताः. ७ कामभोग-प्रस्तावे. ८ पर्वतकटिन्याम्. ९ शोभितम्. १० नागच्छति. ११ कुटजवृक्षः . [१४] १ पीपल, २ सिंहाः, वृक्षाश्च. ३ मञ्जीरा (?) वृक्षार्थ. ४ प्रासाद. वृक्षविशेषाथ. ५ खरः शब्दः, सरोवर च. ६ कर्ममोचनं, वृक्षाश्च. ७ चन्द्रः, वल्लीविशेष-वृक्षश्च, बकुलेति केचित. ८. मृग,श्रयः मदाश्रयश्च. ९ रसो मुखलाला, लावण्यं जलं च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org