________________
कं०१६, ७-१०,१७,१-७]
उज्झाकण्डं-चालीसमो संघि [१५५ . चन्दण-चहल-परिमलामोय-सेय-किय-कद्दमें रह-खुप्पन्त-चक्क-वित्थक्क-छडय-भड-महवें ॥ ७ एम पंय? सिमिरु, णं वहल-तिमिरु, उद्धाइउ तमलङ्कार-णयरु णिमिसन्तरेण संपाइउ ॥८ पिय-विरहेण रामु, अइ-खाम-खामु, झीणङ्गाउ पय-मग्गेण तेण, कन्तहें तणेण, णं लग्गउ ॥९
• ॥ घत्ता॥ 'दहवयणु स-सीयउ पाणहँ भीयउ मछुडु एत्तहें णट्ट खलु । मेइणि विहारवि . मग्गु समावि णं पायाले पइछु वलु ॥ १०
[१७] ॥ दुवई ॥ ताव पचण्डु वीरु खर-दूसण-णन्दणु तणिवारणो।
सो सण्णहेंवि सुण्डु पुर-बार परिट्ठिउ गहिय-पहरणो ॥१ जं थकु सुण्डु रणमुहें रउद्दु उद्धाइउ राहव-वल-समुदु ॥२ णवर कलयलाराई उहिउँ दोहिं 'मि सेण्णेहिँ अभिट्टमाणेहिँ जायं च जुज्झं
महा-गोन्दलुद्दाम- घोरारुणं मुक्क-हाहारवं ॥३ विरसिय-सय-सङ्ख-कंसाल-कोलाहलं काहलं-टट्टरी-झल्लरी-मद्दलुल्लोल-वजन्त'. भम्भीस-भेरी-सरुञ्जा-हुडुक्काउलं ॥ ४ पसहिय-य-गिल्ल-कल्लोल-गजन्त-गम्भीर-भीसावणोरालि-मेल्लन्त-रुण्टन्त
__घण्टा-जुअं पाडियं मे?-पाइक्कयं भिण्ण-वच्छत्थलं ॥ ५ संललिय-रह-चक्क-खोणी-पंखुप्पन्त-धुप्पन्त-चिन्धावलि-हेमदण्डुजलं-चामरु.॥
च्छोह-विजिजमाणं सं-जोहं महासन्दणावीढयं ॥६ हिलिहिलिय-तुरङ्गमुव्वुण्ण-कण्णं चलं चञ्चलङ्गं महा-दुजयं दुद्धरं दुण्णिरिक्खं
मैही-मण्डलावत्त-देन्तं हयाणं वलं ॥ ७ 8P असेय', असोय . 9 Ps 'छड्डय", A °च्छडकद्दमे. 10 P S पयट्ट. 11 P A उद्घाइउं, 12P पाणसभीयउं. 13 A निहारेवि.
17. 1 PS तंणिवारणे, A थिउ विवारणो. 2 P S पहरणे. 3 SA संडु. •4 A °रवो. 5A उटिमो. 6 PS दोहि मि. 7 P. omits these words..8 PS मिट्ट. 9 P सललीय', s सलीय. 9a PS A एखुपंत. 10 A चिंधप्पडुयावली. 11 P s चलचामर'. 12 PS सजोह. 13 P 8 °णावीदं. 14 P°मुखुण्ण', S 'म चुण्ण', मुव्व चलं. 15 PS चलचंचलग्ग. 16 P महबुजय, 5 महादुजय. 17 P S महा. 18 P s °देतं हेयाणं. ४ परिमलामोदस्य खेदेन कृते कर्दमे कृते सति चलितो रामः.
[१७] १ टप्पर-कर्णः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org