________________
॥१०॥
मावश्यक हारिभद्रीयवृत्तिः ता एहि, किं वा ममंमि अजिए भरहे नुमे जिअंति । ततो सबबलेण दोवि मिलिआ देसंते, बाहुबलिणा भणिअं-किं अणवराहिणा लोगेण मारिएणं ?, तुमं च अहं च दुवेऽवि जुज्झामो, एवं होउत्ति, तसिं पहमं दिडिजुद्धं जायं, तत्थ भरहो पराजिओ, पच्छा वायाए, तत्थवि भरहो पराइओ, एवं बाहाजुद्धेण पराजिओ मुहिजुद्धेऽवि पराजिओ दंडजुद्धेऽवि जिप्पमाणो भरहो चिंतियाइओ-कि एसेव चक्की ? जेणाहं दुबलोत्ति, तस्स एवं चिंतंतस्स देवयाए आउहं दिण्णं चक्करयणं, ताहे सो तेणं गहिएणं पहाविओ। इओ बाहुबलिणा दिहो गहियदिवरयणो आगओ, सग चिंतियं चाणण-सममेएण भंजामि एयं, किं पुण तुच्छाण कामभोगाण कारणा भट्ठनियपइण्णं एयं मम वावाइ न जुत्तं, सोहणं मे भाउगेहि अणुटिअं, अहमवि तमणुट्ठामित्ति चिंतिऊण भणियं चाणेण-धिसि धिसि पुरिसत्तणं ते अहम्मजुद्धपवत्तस्स, अलं मे भोगेहिं, गेण्हाहि रजं, पचयामित्ति, मुक्कदंडो पबइओ, भरहेण बाहुबलिस्स पुत्तो रजे ठविओ। बाहुबली विचिंतेइ-तायसमीवे भाउणो मे
तत् एहि, किंवा मव्यजिते भरते स्वया जितमिति । ततः सर्ववलेन द्वावपि मिलिती देशान्ते, बाहुबलिना भणितं-किमनपराधिना लोकेन मारितेन ?, त्वं चाहं च द्वाषेव युध्यावहे, एवं भवविति, तयोः प्रथमं रष्टियुद्धं जातं, तत्र भरतः पराजितः, पचावाचा, तत्रापि भरतः पराजितः, एवं बाहुयुद्धेन पराजितो मुष्टियुद्धेऽपि पराजितो दण्डयुबेऽपि जीयमानो भरतचिन्तितवान्-किमेष एव चक्रवर्ती ? पेनाई दुर्बल इति । तस्यैवं चिन्तयतो देवतया मायुधं दत्तं चकरलं, सदा स तद् गृहीत्वा प्रभावितः । इतो बाहुबलिना रथः गृहीतदिग्यरम आगतः, सगर्व चिम्तितं चानेम-सममेतेन भनम्येनं, किंमस्तुच्छामा कामभोगानां कारणाहष्टपतिज्ञमेनं व्यापादयितुं न युक्त, शोभनं मे भ्रातृभिरनुष्ठितं, अहमपि तदनुतिष्ठामि इति चिन्तयित्वा भणितं चानेन-धिग्धि पुरुषत्वं तेऽधर्मयुतप्रवृत्तस्य, अलं मे भोगैः, गृहाण राज्य, प्रबजामीति, मुकदण्डः प्रयजितः, भरते न बाहुबलिनः पुत्रो राज्ये स्थापितः । बाहुबली विचिन्तयति-तातसमीपे भ्रातरो मे * विजिभंति. + से. दिम्. भुंजामि. लहयरा समुप्पण्णनाणाइसया, ते किह निरइसओ पिच्छामिी, एत्थेय ताव अच्छामि जाय केवलदाणं समुप्पण्णंति. एवं सो पडिमं ठिओ, माणपषयसिहरे, जाणइ सामी तहवि न पट्टवेइ, अमूढलक्खा तिस्थयरा, ताहे संवच्छरं अच्छइ काउस्सग्गेणं, वल्लीविताणेणं वेडिओ, पाया य धम्मीयनिग्गएहिं भुयंगेहि, पुण्णे य संवच्छरे भगवं बंभीसुंदरीओ पट्टवेइ, पुविं न पट्टविआ, जेण तया सम्मं न पडिवंजइत्ति, ताहिं सो मग्गंतीहिं वल्लीतणवेढिओ दिट्ठो, परूढेणं महल्लेणं कुच्छणति, तं दण वंदिओ, इमं च भणियं-तिाओ आणवेइ-न किर हत्थिविलग्गस्स केवलनाणं समुप्पजइत्ति भणिऊणं गयाओ, ताहे पचिंतितो-कहिं एत्थ हत्थी ?, ताओ अ अलियं न भणति, ततो चिंततेण णायं-जहा माणहस्थित्ति, को य मम माणो?, वञ्चामि भगवंत वंदामि ते य साहुणोत्ति पादे उक्खित्ते केवलनाणं समुप्पण्णं, ताहे गंतूण केवलिपरिसाए ठिओ । ताहे भरहोऽवि रज भुंजइ । मरी ईवि सामाइयादि एक्कारस अंगाणि अहिजिओ। साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाह
लघुतराः समुत्पत्रज्ञानातिशयाः, तान् कथं निरतिशयः पश्यामिी, अत्रैव तावत्तिष्ठामि यावस्केवलज्ञानं समुत्पन्नमिति (समुत्पयत इति), एवं स प्रतिमा स्थितः, मानपर्वतशिखरे, जानाति स्वामी तथापि न प्रस्थापयति, अमूडलक्ष्यास्तीर्थकराः, तदा संवत्सरं तिष्ठति कायोत्सर्गेण, बहीवितानेन वेष्टितः, पादौ च वक्ष्मीकनिर्गतैर्भुजः, पूणे च संवत्सरे भगवान् ब्राझीसुम्दयों प्रस्थापयति, पूर्व न प्रस्थापिते, पेन तदा सम्मान प्रतिपद्यत इति, ताभ्यां मार्गय म्तीभ्यां स वल्लीतृणवेएितो दृष्टः, प्ररूढेन महता कूर्चेनेति, तं पट्टा वन्दितः, इदं च भणितम्-तात भाज्ञापयति-न किक हस्तिविलास केवलज्ञानं समुपचत. इति भणित्वा गते, सदा प्रचिन्तितः (चिन्तितुमारब्धवान् ) कात्र हस्ती?, तातशालीकं न भणति, ततचिन्तयता ज्ञातं-पथा मानो हस्तीति, का मम मानः, प्रजामि भगवन्तं (इति) वन्दे ताश्च साधूनिति पादे उरिक्षप्ते केवलज्ञानं समुत्प, तदा गत्वा केवलिपर्षदि स्थितः । तदा भरतोऽपि राज्यं भुनक्किामरीचिरपि सामायिकादीन्येकादशाङ्गान्यधीतवान्. * पढविआओ. + पडिवजिहित्ति. जेहज! तामो. किल. चिन्तितो. बाहुपलिकायकरणं निवेमणं चक्कि देवया कहणं । नाहम्मेणं जुज्झ दिक्खा पडिमा पइपणा य ॥ ३४२ ।। पहम दिह्रीजुद्धं वायाजुद्धं तहेव थाहाहिं । मुट्ठीहि अ दंडेहि अ सव्वस्थवि जिप्पए भरहो ॥ ३२॥ सो एप जिप्पमाणो विहुरो अह नरवई विचिंतेह । किं मनि एस चक्की ? जह दाणि दुब्बलो अहयं ॥३३॥ संवच्छरेण धूअं अमूढलक्यो उ पेसए अरिहा । हत्थीभो ओयरत्ति अ वुत्ते चिन्ता पए नांणं ॥ ३४ ॥ उप्पण्णनाणरयणो तिण्णपइण्णो जिणस्स पामूले । गंतुं तित्थं नमिउं केवलिपरिसाइ आसीणो ॥ ३०॥ काऊण एगछतं भरहोऽवि अ मुंजए विउलभोए। मरिईवि सामिपासे विहरइ तवसंजमसमग्गो ॥ ३६॥ सामाइअमाईअं इकारसमाउ जाव अंगाउ। उज्जुत्तो भत्तिगतो अहिजिओ सो गुरुसगासे ॥३७॥(भाष्यम्) ___ आसामभिहितार्थानामपि असंमोहार्थमक्षरगमनिका प्रदर्यते-भरतसंदेशाकर्णने सति बाहुबलिनः कोपकरणं, तन्निवेदनं चक्रवर्तिभरताय दूतेन कृतं, 'देवयत्ति' युद्धे जीयमानेन भरतेन किमयं चक्रवर्ती न त्वहमिति चिन्तिते देवता आगतेति, 'कहंणंति' बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतं-अलं मम राज्येनेति, तथा चाह-नाध. र्मेण युध्यामीति, दीक्षा तेन गृहीता, अनुत्पन्नज्ञानः कथमहं ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसंधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृता-नास्मादनुत्पन्नज्ञानो यास्यामीति नियुक्तिगाथा, शेषास्तु भाष्यगाथाः ॥ ३४९ ॥
* साहेच मणसी करेइ पत्ते चकरयणमि । बाहुबलिणा य भणिभं चिरस्थु रजस्स तो तुम ॥ ॥ चिंतेइ व सो ममं सहोगरा पुदिक्खिया माणी । भावनिहो वेवहामि ठिमो परिमं ॥२॥ (प्र. अग्या.)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org