________________
७२
प्रबन्धचिन्तामणिः ।
[तृतीया तेस्तस्य षण्णवतिराजगुणान् प्रशंसंस्तत्पार्श्वे च गूर्जराधीश्वरगुणदोषान् पृच्छन् 'श्रीसिद्धराजस्य प्रजापालनपाण्डित्यं सेवकेष्वप्यतुल्यवात्सल्यत्वं चे'त्यादीन गुणान् वर्णयंस्तेन कृत्रिमदोषे उद्घाव्यमाने स 'अस्माकं मन्दभाग्यतया नृपतेरपुत्रतालक्षण एव दोषः' इत्यभूणि मुश्चन्नृपति निकैतववृत्त्या परितोषयामास । अथ प्रभातकाले सम्भूय सर्वेऽपि मिलिता नृपदर्शनोत्कण्ठिताः 5 सौधमध्यास्य प्रभोः प्रणामानन्तरं तदतुल्यपल्यके निविष्टाः। आसनदाननियोगिभिः प्रदत्तेऽपि पृथगासने तत्पर्यङ्कसौकुमार्य करस्पर्शेन विचिन्त्य 'वयमिह सुखसुखेन निषण्णास्तिष्ठामा' इति तुपे स्मितमुखाम्भोजे तस्थुः।
॥ इति उञ्झावास्तव्यग्रामणीनां प्रबन्धः॥ ११७) अथ कदाचिज्झालाज्ञातीयमाङ्गनामा क्षत्रियः श्रीसिद्धराजसेवार्थ सभा समागच्छन् 10 प्रत्यहं पाराचीद्वयं भूमौ निहत्योपविशति । उद्धरन् तवयमुत्तिष्ठति । तस्य च भोजने घृतपरिपूर्णः कुतुप एवं व्यये याति । तस्य तु घृताभ्यक्तदाढिकानिर्मार्जने घृतषोडशोऽवशिष्यते। कदाचिद्धपुरपाटवे पथ्यावसरे पञ्चमाणकप्रमितयवागूपथ्यप्रान्ते आयुर्वेदविदाऽमृतोदकमद्धाहारे किमिति न पीतमुपालब्धः । यतः
१६८. पिबेद्धटसहस्रं तु यावनाभ्युदितो रविः । उदिते तु सहस्रांशौ विन्दुरेको घटायते ॥ 15. रजन्याः पाश्चात्यघटिकाचतुष्टये सूर्यस्यानुदयावधि यत्पयः पीयते, जलयोगः क्रियते, तद्वजोदकम् , [तदमृतोदकं] सूर्योदये समुत्पन्ने निरन्नैः प्रातर्यदुदकं पीयते तद्विषम् । ततः बिन्दुरेकोऽपि घटशतायते । भोजनार्दै यजलं पीयते तदमृतम्, भोजनान्ते तत्कालपीतं पयः छत्रं "छत्रोदकमिति भण्यते । तेन प्रोक्तं पुनः पूर्वान्नं भुक्तमाहारं परिकल्प्य सम्प्रति पयः पीत्वा पुनर - हारं करिष्यामी'त्युपक्रममाणस्तेनैव वैद्येन निषिद्धः। कदाचिदै नृपतिना निरायुधकारणं पृष्टः 20 'समयोचितं मे प्रहरणमिति विज्ञपयन्नऽन्यदा मजनावसरे हस्तिपकप्रेर्यमाणं हस्तिनमालोक्य
सन्निहितश्चानेन शुण्डादण्डे निहत्य मर्मस्थाननिपीडितस्य गजस्य पुच्छभागं गृह्णन् तदीयातुलेन बलेनान्तस्त्रुटितस्य करटिन उत्तारिते हस्तिपके भूपतितः सोऽसुभिर्व्ययुज्यत । स तु गूर्जरदेशभूपाले पलायिते समायातम्लेच्छान् समरे खेच्छयोच्छेदयन् यत्र दिवं प्राप्तस्तत्र श्रीपत्तने माङ्गस्थण्डिलमिति प्रसिद्धिः।
॥ इति "माङ्गप्रवन्धः॥ ११८) अन्यदाम्लेच्छेशप्रधानेषु समायतेषु मध्यदेशादागतान् वेषकारकानाहूय रहस्य किश्चिदादिश्य विससर्ज । अथापरस्मिन्सायाह्नावसरे" समागते प्रलयकालप्रचण्डपवनप्रादुर्भावे नृपः सुधमासधर्माणमास्थानीमास्थाय यावदवलोकते तावदन्तरिक्षादवतरन्तं मस्तकन्यस्तकाञ्चनेष्टिकायुगेन काञ्चनशोभा बिभ्राणं पलादयुगलमालोक्य भयभ्रान्ते समाजलोके नृपचरणपीठे तदु30 पायनं विमुच्य भूपीठलुठनपूर्व प्रणिपत्येति विज्ञपयामास-'यदद्य देवतार्चनावसरे लङ्कानगयों
1AD उत्पाद्यमाने। 2P उम्झाग्रामणी। 3 P सभायां। 4A कुम्भ। 5 D एक एव। 6D पोडशांशो। 7P 'प्रमित' नास्ति। 8 De जास्तमितः। 9 De अस्तं याते। 10 De बिन्दुर्घटशतायते। 11 केवलं D पुस्तके इदं पदं दृश्यते। 12 PDo छन् छनोदक। 13D पूर्वभुक्तः। 14 P विहाय नान्यत्र। 15 BP 'उत्तारिते भूपतौ' इत्येव । 16 D माजझाला। 17 BD म्लेच्छा। 18 AD देशागतान् । 19BP रहसि । 20 D सायावेच।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org