________________
७३
10
प्रकाशः]
सिद्धराजादिप्रबन्धः । महाराजाधिराजः श्रीविभीषणो राजस्थापनाचार्यस्य रघुकुलतिलकस्य श्रीरामस्याभिरामगुणग्रामाभिरामस्य स्मरन् , ज्ञानमयेन चक्षुषा सम्प्रति चौलुक्यकुलतिलकश्रीसिद्धराजावतारेऽवतीर्ण खीयं स्वामिनमवधार्य-"अकुण्ठोत्कण्ठायमानमानसोऽहं तत्र प्रणामकरणायागच्छामीति, किं वा प्रभुमित्रागमनेनानुग्रहीष्यती"ति विज्ञपयन्नौ प्रहितवान् । तन्निर्णयं श्रीमुखेन समादिशतु देवः।' ताभ्यामित्यभिहिते नृपतिः किश्चिदन्तर्विचिन्त्य स तावेवं समादिशत्-'यद्वयमेव प्रफुल्ला- 5 यल्लकलहरीप्रेर्यमाणाः खसमये खयमेव विभीषणमिलनाय समेष्यामः' इत्युदीर्य निजकण्ठशृङ्गारकारिणमेकावलीहारं प्रतिप्राभृतं प्रसादीकृत्य आपृच्छनावसरे 'प्रभुणाहमन्यस्मिन्नपि प्रेष्यप्रेषणावसरे न विस्मारणीय' इति विशेषविज्ञप्तिं विधायान्तरिक्षमार्गेण तद्राक्षसद्वन्द्वं तिरोधत्ते । तदैव ते म्लेच्छप्रधानपुरुषा भयभ्रान्ताः खपौरुषमुत्सृज्य नृपपुरत आहूता भक्तिभरभासुराणि वचांसि ब्रुवाणास्तद्राज्ञे समुचितमुपायनमुपनीय श्रीसिद्धराजेन व्यसृज्यन्तं ।
॥ इति म्लेच्छागमनिषेधप्रबन्धः॥ ११९) अथानन्तरं कोल्लापुरनगरराज्ञः सभायां बन्दिनः श्रीसिद्धराजस्य कीति वितन्वन्तः । 'तदा वयं तथ्यं सिद्धराजं मन्यामहे यदा प्रत्यक्षमप्यस्माकं कमपि चमत्कारं दर्शयती'त्येतद्भवाणेन [तेन राज्ञा ते"] पराभूतास्तत्वरूपं नृपतेर्विज्ञपयामासुः। अथ स्वामिनि सभां निभालयति तचित्तवेदिनी केनापि नियोगिनाऽचलिबन्धनपूर्वकं निजाभिप्राये प्रादुःक्रियमाणे राज्ञा रहसि 15 तत्कारणं पृष्टो नृपतेराशयं खयं विज्ञपयन् 'द्रव्यलक्षत्रयसाध्योऽयमर्थः' इति वाक्यविशेषमाह। तदैव दैवज्ञनिर्दिष्टे मुहूर्ते स नृपाल्लक्षत्रयमुपलभ्य वणिज्याकारो भूत्वा सर्वभाण्डानि सङ्ग्रह सिद्धसङ्केतं रत्नखचितं सुवर्णपादुकायुगलमतुलं योगदण्डं च मणिमयकुण्डलयुगलं च तद्विधयोगपिशुनं योगपढेच चण्डांशुरोचिश्चन्द्रातक" सह नीत्वा पन्थानमुल्लङ्घय कतिपयैरहोभिस्तत्रं दत्तावासः, आसन्नायां दीपोत्सवनिशितन्नगरराज्ञोऽवरोधे महालक्ष्मीदेव्याः सपर्यापर्याकुलतया 20 तत्मासादमुपेयुषि स कृतकसिद्धपुरुषस्तेन सिद्धवेषेणालङ्कृतः, केनापि सदभ्यस्तोत्पतनेन बर्वरेण नरेणानुगम्यमानो देव्याः पीटेऽकस्मात्प्रादुरासीत् । देव्या रत्नसुवर्णकर्पूरमयीं सपर्या विरचयस्तदवरोधाय तद्विधानि बीटकानि ददानः श्रीसिद्धराजनामाङ्कितं सिद्धवेषं पूजाव्याजात्तत्र नियोज्योत्पतनवशाहर्बरस्कन्धमधिरुह्य यथागतमगात् । निशावसानसमयेऽवरोधैः स विरोधिनृपतिस्तं वृत्तान्तं ज्ञापितः सन् भयभ्रान्तो नृपः स्वप्रधानपुरुषैस्तं प्राभृतं सिद्धाधिपतये 25 प्राहिणोत् । अथ तेन नियोगिना भाण्डादिक्रयविक्रयं संक्षिप्य 'ममागमनावधि नैतेषां प्रधानानां दर्शनं देयमिति वेगवता पुरुषेण विज्ञपयामास। तदनु झगिति कतिपयैर्दिनस्तत्र समुपेतः, तत्वरूपं विज्ञप्तो नृपतिस्तेषां प्रधानानां तदुचितामावर्जनां चकार ।
॥ इति कोल्लापुरप्रवन्धः॥
1 B अकुण्ठोत्कण्ठाघटमानमानसः; P अकुण्ठोत्कण्ठितमानसः। 2 A स च देवमादिदेश। 3D कृतं। 4 D नास्त्येतत्पदम्। 5 Doऽहमयमपि । 6P म्लेच्छप्रधानाः। 7 B विसृजत् । 8 P 'अथ' इत्येव । 9 A कोल्लाकपुर; P कोलापुर । 10 D पुस्तक एवैते शब्दाः प्राप्यन्ते। 11 B निवेदिना; P विदा; D तत्तत्त्ववेदिना। 12 P अञ्जलिं बवा। 13 D नास्ति 'स्वयं'। 14 D शकेव। 15 AB चण्डातक। 16 P गृहीत्वा। 17 D तत्पुरे। 18 BP सम्प्राप्तायां । 19 AD पूजार्थ । 20 AD सिद्धरूपः। 21 ABD रत्नमयः। 22 AD ऽवरोधैस्तं । 23 AD नृपवृत्तान्तं । 24 P भ्रान्तस्तं प्राभृतं; B.भ्रान्तः सुप्रधानैस्तं। 25 D •पुरराजप्रबन्धः।
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org