________________
प्रबन्धचिन्तामणिः।
[ तृतीयः १२०) श्रीसिद्धराजेन मालवमण्डलाद्यशोवर्मा नृपतिर्निबध्यानीतः । अवसरे क्रियमाणे सीलणाभिधानेन कोतुकिना 'बेडायां समुद्रो मग्न' इति तत्पृष्ठगायनेनापशब्दं ब्रूषे इति तर्जितो बेडासमानायां गूर्जरधरित्र्यां मालवकनृपतिसमुद्रो मग्न इति विरोधालङ्कारमर्थापत्त्या परिहरन् प्रभोहेममयीं जिहां प्राप।।
॥ इति कौतुकीसीलणप्रबन्धः॥ १२१) कदाचित्सिद्धराजस्य वाग्ग्मी कश्चित्सान्धिविग्रहिको जयचन्द्रनाम्ना कासिपुरीश्वरेण श्रीमदणहिल्लपुरस्य प्रासादप्रपानिपानादिखरूपाणि पृच्छतेति दूषणमुक्तम्-'यत्सहस्रलिङ्गसरोवरवारि शिवनिर्माल्यतयाऽस्पृश्यतया सेवमानो लोकद्वयविरोधेन तत्र वास्तव्यो लोकः कथमुदितोदितप्रभावः स्याद् ?। सिद्धाधिपेन सहस्रलिङ्गसरः कारयताऽनुचितमिदमाचरितमिति तस्य 10 नृपतेर्वचसाऽन्तः कुपितः स नृपं पप्रच्छ-'अस्यां वाणारस्यां कुतस्त्यं पयः पीयते ?' नृपेण 'त्रिपथगाजलमित्यभिहिते "किं नाम सुरसरिन्नीरं शिवनिर्माल्यं न ? यतः शिवोत्तमाङ्गमेव गङ्गानिवासभूमिः।'
॥ इति जयचन्द्रराज्ञा समं गूर्जरप्रधानस्योक्तिप्रत्युक्तिप्रबन्धः॥ - १२२) कस्मिन्नप्यवसरे कर्णाटविषयादागतेन सान्धिविग्रहिकेण' श्रीमयणल्लदेव्या पितुर्जय15 केशिराज्ञः कुशलोदन्ते पृष्टेऽश्रुमिश्रलोचन इति विज्ञपयामास-खामिनि! मुगृहीतनामा श्रीजय
केशिमहीमहीन्द्रोऽशनावसरे पञ्जरात्क्रीडाशुकमाकारयन् , तेन मार्जार इत्युचरिते नृपः परितो विलोक्य निजभोजनभाजनाधो"भागवर्तिनमोतुमपश्यन् , “यदि तव बिडालबालेन" विनाशः स्यात्तदाहं त्वया सहगमनं करवाणी"ति प्रतिज्ञाते स यावत्पञ्जरादुड्डीय तस्मिन्काञ्चनभाजने निषीदति तावदकस्मात्तेन वृकदंशेन तं विनाशितमवलोक्य परित्यक्ताशनकवलः, उक्तियुक्ति20 वेदिना राजवर्गेण निषिद्ध्यमानोऽपि... १६९. राज्यं यातु श्रियो यान्तु यान्तु प्राणा अपि क्षणात् । या मया स्वयमेवोक्ता वाचा मा यातु शाश्वती ॥ इतीष्टदैवतमिव तामेव गिरं जैस्तेनैव शुकेन सह दारुनिचितां चितां विवेश।' इति वाक्याकर्णनाच्छोकाम्भोधिमग्नां श्रीमयणल्लदेवीं विशेषधर्मोपदेशहस्तावलम्बनेन विद्वज्जनः समभ्युद्दधार ।
१२३) अथ पितुः श्रेयसे श्रीसोमेश्वरपत्तने यात्रां गता सती सा" सती त्रिवेदीवेदिनं कमपि 25 ब्राह्मणमाकार्य तदञ्जलौ जलन्यासावसरे 'यदि भवत्रयपातकं ददासि" तदा आददामि नान्य
थेति तद्वचनविशेषपरितोषभाक् गजाश्वकाञ्चनादिभिर्दानैर्युत पापघटमाददौ । स च तत्सर्व विप्रेभ्यो ददानः किमिति देव्या पृष्टः प्राह-प्राक्तनपुण्योपचयादस्मिन् जन्मनि नृपप्रिया नृपतिजननी भूत्वा लोकोत्तरैरेभिर्दानैः सुकृतैर्भावी भवोऽपि श्रेयस्कर इति विमृश्य भवत्रयपातकं मया जगृहे । भवत्या पापघटदाने उपक्रान्ते कश्चिदधमद्विजोऽपि पापघटं नीत्वा, खं भवतीं च
1 P अथ श्री०। 2 P धरायां। 3 P नृपात्सुवर्णमयीं। 4 P जयन्तचन्द्र०। एतदन्तर्गतपाठस्थाने D पुस्तके 'शिवनिर्माल्यं तदस्पृशतया तत्सेवका अतो लोकद्वयविरोधिनस्तत्रत्यलोकः' एतादृशः पाठः। 5 P क्रुद्धः। 6 D राजेन । 7 D नास्ति 'प्रत्युक्ति'। 8 P .आगतान् । 9P विग्रहिकान् । 10 D लोचनेनेति सा। 11D भोजनान्धोऽधो। 12 AD बिडालेन। 13 B नास्ति । 14 P सरन् । 15 AD नास्ति 'सा सती'। 16 D त्रिवेदिनं । 17 AD लासि । 18 D ददामि। 19 D दिभिर्युतं। 20 AP पुण्योदयात्; D पुण्यात् ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org