________________
७५
प्रकाशः]
सिद्धराजादिप्रबन्धः। भवाम्भोधौ मज्जयिष्यतीति मया तु संन्यस्तसमस्तवित्तेन वित्तमेतदादाय पुनर्ददता लब्धादष्टगुणं पुण्यं लब्धमिति श्रेयः सञ्जगृहे ।'
॥ इति पापघटस्य प्रबन्धः॥ १२४) अथ कदाचिन्मालवकमण्डलं विगृह्य खदेशनिवेशं प्रति प्रचलितः श्रीसिद्धाधिपोऽन्तराले स अप्रतिमल्लैर्भिल्लैर्निरुद्धमध्वानमवधार्य तस्मिन्वृत्तान्ते ज्ञाते सति मन्त्री सान्तूनामा 5 प्रतिग्राम प्रतिनगरं घोटकमुद्राह्य प्रतिवृषं पर्याणानि विन्यस्य मेलितातिदलस्तबलेनं भिल्लावित्रास्य श्रीसिद्धराजं सुखेन खदेशं समानीतवान् ।
॥ इति सान्तूमन्त्रिबुद्धिप्रबन्धः ॥ १२५) अथ कस्याश्चिनिशि द्वावकुण्ठौ वण्ठौ श्रीसिद्धनरेश्वरस्य चरणसंवाहनाव्याप्ती तं निद्रामुद्रितलोचनं विचिन्त्य, तदाद्यो निग्रहानुग्रहसमर्थ श्रीसिद्धराज सेवकजनकल्पवृक्षं सर्वरा-10 जगुणनिलयं प्रशशंस । अपरस्त्वस्यापि भूपतेः प्राज्यराज्यप्रदं प्राक्तनं कर्मैव श्लाधितवान् । एवमाकर्णितेन राज्ञा' तस्मिन्वृत्तान्ते तत्कर्मणः प्रशंसां विफलीका स्वप्रशंसाकारिणः प्रेष्यस्यापरस्मिन्नहन्यऽनिवेदिततत्त्वस्य प्रसादलेखमार्पयत्-'यदस्मै वण्ठाय तुरङ्गमशतस्य सामन्तता देया' इत्यालिख्य तं महामात्यश्रीसान्तूपाचे प्राहिणोत् । अथ स यावच्चन्द्रशालाया निःश्रेण्यामवरोहति तावत्प्रस्खलितपदः पृथिव्यां पतदीषदङ्गभङ्गमङ्गीकृतवान् । तत्पृष्ठानुगामिनाऽपरेण 15 वण्ठेन किमेतदिति पृष्टस्तेन स्वस्वरूपे निवेदिते स मञ्चकन्यस्तो गृहं गत्वा तं प्रसादलेखमपरस्मै समर्पितवान् । तत्प्रमाणेन महामात्यस्तस्मै शततुरङ्गमसामन्ततां ददौ । अथानयोर्यथावद्वृत्तान्तेऽवधारिते नृपतिः कर्मैव बलीय इति तत्प्रतिमेने । १७०. नैवाकृतिः फलति नैव कुलं न शीलं विद्या न चापि मनुजेषु कृता न सेवा । पुण्यानि पूर्वतपसा किल" सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ 20
॥ इति वण्ठकर्मप्राधान्यप्रबन्धः॥ १७१. सो जयउ कूडबरडो" तिहुयणमज्झम्मि जेसलनरिन्दो । छित्तूण रायवंसे" इक छत्तं कयं जेण ॥ १७२. *महालयो महायात्रा महास्थानं महासरः । यत्कृतं सिद्धराजेन क्रियते तन्न केनचित् ॥ १७३. मात्रयाप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥ १७४. मानं मुश्च सरस्वति त्रिपथगे सौभाग्यभङ्गीस्त्यज रे कालिन्दि तवाफला कुटिलता रेवे रयस्त्यज्यताम् |25
श्रीसिद्धेशकृपाणपाटितरिपुस्कन्धोच्छलच्छोणितस्रोतोजातनदीनवीनवनितारक्तोऽम्बुधिर्वर्तते ॥ १७५. श्रीमजैत्रमृगारिदेवनृपते सत्यं प्रयाणोत्सवे पानीयाशयशोषणैः करटतो वीरव्रणाकाङ्क्षया ।
खीयस्वीयपतेर्विनाशसमयं सञ्चिन्त्य चिन्तातुरा मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामं स्त्रियः॥
1 B 'सान्तू' इत्येव; P सान्तू इति नामा। 2 AD दलबलेन । 3D 'स्वदेश' नास्ति । 4 P सान्तूबुद्धिप्रबन्धः; D बुद्धिवैभवः। 5 P भूभुजा। 6 P सामन्तपदं देयं । 7 P तावत्तत्र स्खलितः। 8 AD नास्ति 'प्रसादलेख। 9 P विद्यापि नैव नहि यन्न कृतापि सेवा; B विद्या न चापि न च जन्मकृतापि सेवा। 10 B भाग्यानि; P कर्माणि। 11 P चिर। 12. A. कूडगंछो; D कूडछरडो; Dd नरडो। 13 P पहुवीमझि। 14 AD. रायवंसं । 15 P एक। * D पुस्तके नैतत्पद्यमत्र लभ्यते। 16 A 'कृतं नान्यनृपेण तत्' एतादृशोऽयं पादः। D पुस्तक एवेदं पद्यं प्राप्यते। ...... ....
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org