________________
७६
प्रबन्धचिन्तामणिः।
[तृतीयः
१७६. सपादलक्षः सह भूरिलक्षैरानाकभूपाय नताय दत्तः । ___ दृप्ते यशोवर्मणि मालवोऽपि त्वया न सेहे द्विषि सिद्धराज ॥
-इत्याद्या बहुशः स्तुतयः प्रबन्धाश्च तदीया ज्ञेयाः। संव० ११५० पूर्व श्रीसिद्धराजजयसिंहदेवेन वर्ष ४९ राज्यं कृतम् । 5
॥ इति श्रीमेमतुङ्गाचार्यविरचिते' प्रबन्धचिन्तामणौ श्रीकर्ण-श्रीसिद्धराजचरित्र
वर्णनो नाम तृतीयः प्रकाशः॥ ग्रंथान ५७४ ॥ (अत्र P प्रतौ निम्नलिखिताः श्लोका अधिकाः प्राप्यन्ते-)
{तदुपश्लोकनश्लोका यथा[१०६] शिशुनापि शुनासीरवीरवृत्तिमतीयुषा । रुपा भुजिष्यतां नीताः पिशुना येन भूभुजः॥ 10 [१०७] अपारपौरुषोद्गारं खङ्गार गुरुमत्सरः । सौराष्ट्र पिष्टवानाजौ करिणं केसरीव यः ॥
[१०८] असंख्यहरिसैन्येन प्रक्षिप्तानेकभूभृता । बद्धः सिन्धुपतिर्येन वैदेहीदयितेन वा ॥ [१०९] अमर्षणं मनः कुर्वन् विपक्षोर्वीभृदुन्नतौ । अगस्त्य इव यस्तूर्णमर्णोराजमशोषयत् ॥ [११०] गृहीता दुहिता तूर्णमर्णोराजस्य विष्णुना । दत्तानेन पुनस्तस्मै भेदोऽभूदुभयोरयम् ॥
[१११] द्विषां शीर्षाणि लूनानि दृष्ट्वा तत्पादयोः पुरः । चक्रे शाकम्भरीशोऽपि शङ्कितः प्रणतं शिरः ॥ 15 [११२] मालवस्वामिनः प्रौढलक्ष्मीपरिवृढः स्वयम् । समित्यपरमारो यः परमारममारयत् ॥
[११३] क्षिप्त्वा धारापति राजशुक्रवत्काष्ठपञ्जरे । यः काष्ठापञ्जरे कीर्तिराजहंसी न्यवीविशत् ॥ [११४] एकैव जगृहे धारा नगरी नरवर्मणः । दत्ता येनाश्रुधारास्तु तद्वधूनां सहस्रधा ॥ [११५] धाराभङ्गप्रसङ्गेन यस्यासन्नस्य शङ्कितः । प्राघूर्णकमिषाद्दण्डं महोदयपतिर्ददौ ॥
[११६] सुधेव वसुधा लब्धुं वाञ्छिता येन विद्विषा । यस्सोल्लसदसिाहू राहूचक्रे तमाहवे ॥ 20 [११७] जनेन मेने यः खामी कुमार इव शक्तिमान् । ताम्रचूडध्वजः सोऽभूत् किन्तु केकिध्वजः परः ।।
[११८] येन विश्वकवीरेण न स राजा जितो न यः । काष्ठा कापि न सा यस्य यशोभिः शोभिता न या । [११९] गणेशस्येव यस्याग्रपुष्करस्य वृषस्थितेः । आज्यसारः करस्थोऽभूद् गौडो मोदकवन्नृपः ॥ [१२०] श्मशाने यातुधानेन्द्रं बद्धवा बर्वरकाभिधम् । सिद्धराजेति राजेन्दुर्यो जज्ञे राजराजिषु ॥
[१२१] रजोभिः समरोद्भूतैर्यत्पुरा मलिनीकृतम् । तत्पश्चात्कीर्तिकल्लोलेर्येन क्षालितमम्बरम् ॥ 25 [१२२] महीमण्डलमार्तण्डे तत्र लोकान्तरे गते । श्रीमान् कुमारपालोऽथ राजा रञ्जितवान् प्रजाः ॥
SAD आदर्श एवेदं पद्यं लभ्यते। 1 P आदर्श एवैषः शब्दः। AD आदर्श इयं पंक्तिः "संव० ११५० वर्षे उपविष्टो .जयसिंहदेवः । तथा तेन राज्ञा वर्ष ४९ राज्यं कृतम् ।" एतादृशी लभ्यते। 2 P .चार्याविःकृते। 3 AD श्रीकर्णश्रीसिदराजयोर्विविधचरित्रनानावदातवर्णनो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org