________________
प्रकाशः]
सिद्धराजादिप्रबन्धः। अनन्तरं तु श्रीसिद्धराजः प्रमोदमेदुरमना देवाचार्यप्रभावप्रभावनाचिकीर्मूर्ध्नि धारितसितात. पत्रचतुष्टयः प्रकीर्णकप्रकरवीज्यमानः स्वयं दत्तहस्तावलम्बः पूर्यमाणेषु यमलशोषु रोदाकुक्षि
भरिविभ्रमं बिभ्रति निखान निखनैः स्फूर्जद्वर्यतूर्यपूर्यमाणदिगन्तराले वाहर्डनानोपासकेन लक्षत्रयप्रमितद्रव्यव्ययकृतार्थीकृतार्थिसार्थे 'वादिचक्रवर्तिन् ! पादावधार्यतामिति स्तुतिवातैरमन्दजगदानन्दकन्दकन्दलानुकारिणि मङ्गले मुहुर्मुहुरुच्यमाने श्रीदेवाचार्यान् वाहडेन तेनैव कारित- 5 प्रासादे श्रीमन्महावीरनमस्करणपूर्व वसतौ प्रावेशयत् । तत्पारितोषिके च नृपतिः सूरिभ्योऽनिच्छयोपि छालाप्रभृति ग्रामद्वादशकं ददौ । तदुपश्लोकनश्लोका एवम् -
१६१. वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये । यत्प्रसादमिवाख्याति सुखप्रश्नेषु दर्शनम् ॥
-इति श्रीप्रद्युम्नाचार्यः। 10 १६२. यदि नाम कुमुदचन्द्रं नाजेष्यद्देवसूरिरहिमरुचिः। कटिपरिधानमधास्यत्कतमः श्वेताम्बरो जगति ॥* ।
. -इति हेमाचार्यः। १६३. मेजेऽवकीर्णतां नमः कीर्तिकन्थामुपायं यः । तां देवसरिराच्छिद्य तं निर्ग्रन्थं पुनर्व्यधात् ॥
15
-इति श्रीउदयप्रभदेवः । १६४. वादविद्यावतोऽद्यापि लेखशालामनुज्झताम् । देवसरिप्रभोः साम्यं कथं स्याद्देवसरिणा ॥
-इति श्रीमुनिदेवाचार्यः । १६५. ननो यत्प्रतिभाधर्मात्कीर्तियोगपटं त्यजन् । हियेवात्याजि भारत्या देवसूरिसुदेऽस्तु वः ॥ १६६. सत्रागारमशेषकेवलभृतां भुक्तिं तथा स्थापयन्नारीणामपि मोक्षतीर्थमभवत्तन्मुक्तियुक्तोत्तरैः। या श्वेताम्बरशासनस्य विजिते नमे प्रतिष्ठागुरुस्तद्देवाद्गुरुतोऽप्यमेयमहिमा श्रीदेवरिप्रभुः ॥
-इति मेरुतुङ्गसूरीणां द्वयम् । ॥ इति देवसूरीणां प्रबन्धः*॥ ११०) अथ श्रीपत्तनवास्तव्य उच्छिन्नवंशकः आभडनामा वणिकपुत्रः कांस्यकारकह।" घर्घर-25 कघर्षणं कुर्वस्तत्र पश्च विंशोपकानर्जयित्वा दिनव्ययं कुर्वाणो द्विसन्ध्यमपि प्रभुश्रीहेमसूरीणां चरणमूले प्रतिक्रामन् प्रकृतिचतुरतयाऽधीतागस्त्यबौद्धमतादिरत्नपरीक्षाग्रन्थो रत्नपरीक्षकाणां सान्निध्यात् तत्परीक्षादक्षा कदाचिच्छ्रीहेमचन्द्रमुनीन्द्रसन्निधौ धनाभावात्परिग्रहप्रमाणनियमान्सङ्कुचितान् गृह्णन् सामुद्रिकवेदिभिः प्रभुमिरायतौ तद्भाग्यवैभवप्रसरं विमृशद्भिस्तस्य लक्षत्रयद्रम्माणां परिग्रहप्रमाणं कारयद्भिः सन्तुष्टतया व्यवहरन् , कस्मिन्नप्यवसरे कापि ग्रामे यिया-30 सुरन्तरालेऽजावजं व्रजन्तमालोक्यैकस्या अजायाः कण्ठे पाषाणखण्डं रत्नपरीक्षकतया रत्नजातीयं
1 DCP प्रभावनां चिकीर्षुः। 2 Dd पूर्यमाणेषु दिगन्तरालेषु। 3 Dd चाहड; B थाहड। 4 AD कन्दलनकारिणि । 5 B थाहडेन; Da-b चाहडेन। 6 BP यथा। *D विहाय नास्त्यन्यत्रेदं पद्यम् । 7D मुपार्जयन् । 8P वादविद्याविदो। 9P .शालाममुञ्चता। 10P .गुरोः। 11 BP धर्मात्। 12 B सः। 13 D तद्युक्ति। * BP इति प्रभुश्रीदेवसरिप्रबन्धः। 14 BP हट्टेषु । 15 BP 'प्रभु' नास्ति । 16 BP विचक्षणः। 17 'मुनीन्द्र' D नास्ति। 18 P वैभवं । 19 AD ●मानं; B निबन्ध। 20 ABP कुर्वद्भिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org