________________
प्रबन्धचिन्तामणिः।
[ तृतीयः अथ कुमुदचन्द्रवादी स्वयं ज्यायान् किश्चिद्व्यतिक्रान्तशैशवं श्रीहेमचन्द्र प्रति 'पीतं तत्रं भवता?' इत्यभिहिते श्रीहेमचन्द्रस्तं प्रति 'जरातरलितमतिः किमेवमसमञ्जसं ब्रूषे? श्वेतं तकं पीता हरिद्रा' इति वाक्येनाधाकृतः 'युवयोः को वादी?' इति पृच्छन् , श्रीदेवसूरिभिस्तत्तिरस्कारकरणाय 'अयं भवतः प्रतिवादी'त्यभिहिते कुमुदचन्द्रः प्राह-'मम वृद्धस्यानेन शिशुना सह को 5 वादः' ?' इति तदुक्तिमाकर्ण्य 'अहमेव ज्यायान् भवांस्तु शिशुः, योऽद्यापि कटीदवरक निव
सनं च नादत्से' इति । राज्ञा तयोर्वितण्डायां निषिद्धायामित्थं मिथः पणबन्धः समजनि-पराजितैः श्वेताम्बरैर्दिगम्बरत्वमङ्गीकार्यम् , दिगम्बरैस्तु देशत्यागः' इति निर्णीतपणबन्धादनु खदेशकलङ्कभीरुभिर्देवाचार्यैः सर्वानुवादपरिहारपरैर्देशानुवादपरायणैः कुमुदचन्द्रं प्रति 'प्रथमं भवान् कक्षीकरोतु पक्षम्' इत्यभिहिते10 १५९. खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालयच्छायामाश्रयते शशी मशकतामायान्ति यत्रादयः ।
___इत्थं वर्णयतो नभस्तव यशो जातं स्मृतेर्गोचरं तद्यमिन्भ्रमरायते नरपते ! वाचस्ततो मुद्रिताः ॥ इति नृपं प्रत्याशिषं ददौ । 'वाचस्ततो मुद्रिताः' इति तदीयापशब्देन सभ्यास्तं खहस्तबन्धनमिति विमृशन्तो मुमुदिरे । अथ देवाचार्या:
१६०. नारीणां विदधाति निर्वृतिपदं श्वेताम्बरप्रोल्लसत्कीर्तिस्फातिमनोहरं नयपथप्रस्तारभृङ्गीगृहम् । 15 यसिन्केवलिनो न निर्जितपरोत्सेकाः सदा दन्तिनो राज्यं तजिनशासनं च भवतश्चौलुक्य ! जीयाचिरम् ॥
नृपं प्रतीमामाशिषं ददौ । अथ वादी कुमुदचन्द्रः केवलिभुक्ति-स्त्रीमुक्ति-चीवरनिराकरणपक्षोपन्यासं पारापतविहङ्गोपमया' स्खलितस्खलितया' गिरा प्रारभमाणः सभ्यैरन्तर्विहसद्भिः प्रत्यक्षप्रशंसापरैः पुरस्क्रियमाणः कियदुपन्यासप्रान्ते उच्यतामिति तेनोक्तः श्रीदेवाचार्यः प्रलयकालोन्मीलितप्रचण्डपवनक्षुभिताम्भोधिनिचितवीचीसमीचीभिर्वाग्भिवृहदुत्तराध्ययनवृत्तेश्चतु20रशीतिविकल्पजालोपन्यासप्रक्रमे भावत्प्रतिभासप्रसरपरिम्लानायमानकुमुदः कुमुदचन्द्रः सम्भ्रमभ्रान्तचेतास्तद्वचनान्यवधारयितुमक्षमो भूयस्तमेवोपन्यासं समभ्यर्थितवान् । श्रीसिद्धराज-सभ्येषु च निषेधपरेष्वपि अप्रमेयप्रमेयलहरीभिस्तं प्रमाणाम्भोधौ मजयितुं प्रारब्धे" षोडशे दिने आकस्मिके देवाचार्यस्य कण्ठग्रहे मात्रिकैः श्रीयशोभद्रसूरिभिरतुल्यकुरुकुल्लादेवीप्रसाद
लब्धवरैस्तत्कण्ठपीठात्क्षणात्क्षपणककृतकार्मणानुभावाद केशकन्दुकः"बहिः" पातयांचकेतचि25 निरीक्षणाचतुरैः स श्रीयशोभद्रसूरिः श्लाघ्यमानः कुमुदचन्द्रश्चामन्दं निन्द्यमानः प्रमोदविषादौ दधाते । अथ श्रीदेवसूरिभिरुपन्यासोपक्रमे कोटाकोटिरिति शब्दे प्रोच्यमाने तच्छब्दव्युत्पत्तिं कुमुदचन्द्रे पृच्छति कण्ठपीठे लुठिताष्टव्याकरणः पण्डितः काकलः शाकटायनव्याकरणोदितटापटीपसूत्रनिष्पन्नं कोटाकोटिः कोटीकोटिः कोटिकोटिरिति सिद्धं शब्दत्रयनिर्णयं प्राह । अथ प्रथममेव 'वाचस्ततो मुद्रिता' इति स्वयं "पठितत्वापशब्दप्रभावात्तदा प्रादुर्भूतमुख30 मुद्रः 'श्रीदेवाचार्येण निर्जितोऽहमिति खयमुच्चरन् श्रीसिद्धराजेन पराजितव्यवहारात्, अपद्वारेणोपसार्यमाणः सम्भवत्पराभवाविर्भावादूर्द्धस्फोटं प्राप्य विपेदे ।
1D सूरिभिस्तन्निराकरणाय। 2 P शिशुना साई न वादः समुचितः। 3 AD भवानेव। 4 AD दवरकमपि नादत्से निवसनं च। 5D स्त्रीनिर्वाणचीरनिरा० । 6 AD विहङ्गमसदृशया। 7 D स्खलितगिरा। 8 D .मित्युक्तो देवा० ।
9D.न्यासे प्रक्रान्ते। 10D विहाय नान्यत्र। 11D केशचण्डकः। 12P विहाय नान्यन्न 'बहिः'। 13 D पठित्वमिति स्वयमपशब्द। 14 P नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org