________________
प्रकाशः ]
सिद्धराजादिप्रबन्धः ।
हेलोत्पाटिततुङ्गपर्वतशिरोग्रावत्रिनेत्राचलक्षेपक्षोभविवर्द्धमानसलिलं बभामि वा वारिधिम् ॥* इति श्रवणासिद्धान्त कुशलतां तस्याल्पीय सीमवगम्य जितं जितमिति मन्यमानाभ्यां श्रीदेवाचार्य - श्रीहेमचन्द्राभ्यां प्रमुदितम् । अथ देवसूरिप्रभो रत्नप्रभाभिधानः प्रथमशिष्यः क्षपामुखे गुप्तवेषतया कुमुदचन्द्रस्य गुरूदरे गतः । तेन कस्त्वमित्यभिहिते - अहं देवः । देवः कः ? । अहं । अहं कः ? । त्वं श्वा । श्वा क: ? । त्वं । त्वं क: ? । अहं देवः [ कुत आयातस्त्वं ? । खर्गात् । 5 स्वर्गे का का वार्ता ? । कुमुदचन्द्रदिगम्बर शिरः पश्चाशीति पलानि । तर्हि किं प्रमाणम् ? । छित्त्वा तोल्यताम् ।] इति तयोरुक्तिप्रत्युक्तिबन्धे चक्रभ्रमं भ्रमति, आत्मानं देवं, दिगम्बरं श्वानं च संस्थाप्य यथागतं जगाम । तेन चक्रदोषप्रादुष्करणेन विषादनिषादसम्पर्कात्
१५४. दो श्वेतपटाः किमेष विकटाटोपोक्तिसण्टङ्कितैः संसारावटकोटरे ऽतिविकटे मुग्धो जनः पात्यते । विचारणा यदि वो हेवाकलेशस्तदा सत्यं कौमुदचन्द्रमनियुगलं रात्रिंदिवं ध्यायत ॥ 10 इमांचितां कवितां निर्माय' समायः कुमुदचन्द्रः श्रीदेवसूरीन् प्रति प्राहिणोत् । तदनु तचरणपरम्परमाणुर्बुद्धिवैभवावगणितचाणक्यः' पण्डितमाणिक्य:
१५५. कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यङ्क्षिणा कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति । कः सन्नह्यति पन्नगेश्वरशिरोरत्नावतंसं श्रिये यः श्वेताम्बरशासनस्य कुरुते वन्द्यस्य निन्दामिमाम् || अथ रत्नाकरपण्डितः
१५६.
६७
नत्रैर्निरुद्धा युवतीजनस्य यन्मुक्तिरत्र प्रकटं हि तश्वम् । तत्कि वृथा कर्कशतर्क केलौ तवाभिलाषोऽयमनर्थमूलः ॥
इति कुमुदचन्द्रं प्रति सोपहासं प्राहिणोत्' । अथ श्रीमयणल्लदेवीं कुमुदचन्द्रपक्षपातिनीम्, अभ्याशवर्त्तिनः सभ्यांस्तज्जयाय नित्यमुपरोधयन्तीं श्रुत्वा श्रीहेमचन्द्राचार्येण 'वादस्थले दिगम्बराः स्त्रीकृतं सुकृतमप्रमाणीकरिष्यन्ति 20 सिताम्बरास्तं स्थापयिष्यन्ती'ति तेषामेव पार्श्वात्तद्वृत्तान्ते निवेदिते राज्ञी व्यवहारबहिर्मुखे दिगम्बरे पक्षपातमुज्झां चकार ।
अथ भाषोत्तरलेखनाय सुखासनसमासीनः कुमुदचन्द्रः पण्डितरत्नप्रभश्चरणचारेणाऽक्षपटले समागतौ । तदधिकृतैः
Jain Education International
१५७. केवलिहूओं न भुञ्जइ चीवरसहियस्स नत्थि निवाणं । इत्थीभवे" न सिज्झइ मयमेयं कुमुदचन्दस्स ॥ 25 इति भाषां कुमुदचन्द्रो लेखयामास । अथ सिताम्बराणामुत्तरम् -
15
१५८. केवलिहूओं विभुजह चीवरसहियस्स अत्थि निवाणं । इत्थीभवे" वि सिज्झइ मयमेयं देवसूरीणं ॥ इति भाषोत्तरलेखनानन्तरं निर्णीते वादस्थलवासरे श्रीसिद्धराजे समाजमागते, षड्दर्शनप्रमाणवेदिषु सभ्येषु समुपस्थितेषु कुमुदचन्द्रवादी पुरो वाद्यमानजयडिण्डिमो प्रियमाणसितातपत्रः सुखासनसमासीनः पुरो वंशाग्रलम्बमानपत्रावलम्बः श्रीसिद्धराजसभायां नृपप्रसादीकृत - 30 सिंहासने निषसाद । प्रभुश्रीदेवसूरयश्च श्रीहेमचन्द्रमुनीन्द्रसहिताः सभासिंहासनमेकमेवालं चक्रुः ।
* एतत्पद्यस्य स्थाने BP आदर्शे 'जम्बूद्वीपमिहानये किमथवा लङ्कामिहैवानये' इत्येक एव पादः प्राप्यते । 1 इदं पदं पतितं D पुस्तके। f एषा कोष्ठकगता पंक्तिः P प्रतावेव प्राण्या । 2 P कपटा० । 3 P नित्यं । 4 D निर्माप्य समादाय । 5 'परम' नास्ति DI 6 BP चाणिक्यः । 7 P नास्ति । 8P प्रजिघाय । 9P भयात् । 10 AD हुआ ।
For Private Personal Use Only
www.jainelibrary.org