________________
६६
प्रबन्धचिन्तामणिः ।
[तृतीयः ज्ञातखरूप एव गिरिमधिरुह्य गोदकेन श्रीयुगादिदेवं लपयन् पर्वतसमीपवर्तिग्रामवादशकशासनं श्रीदेवाय' विश्राणयामास । तीर्थदर्शनाचोन्मुद्रितलोचन इवामृताभिषिक्त इव तस्थौं । 'अत्र पर्वते सल्लकीवनसरित्पूरसङ्कले इहैव विन्ध्यवनं रचयिष्यामीत्यवन्ध्यप्रतिज्ञो हस्तियूथनि
पत्तये विहस्तमनसं मनोरथेनापि तीर्थविध्वंसपातकिनं धिग्मामिति श्रीदेवपादानां पुरतो राज5 लोकविदितं खं निन्दन् सानन्दो गिरेरवततार ।।
१०९) अथ श्रीदेवसूरिचरितं व्याख्यास्यामः-तस्मिन्नवसरे कुमुदचन्द्रनामा दिगम्बरस्तेषु तेषु देशेषु चतुरशीतिवादैर्वादिनो निर्जिस्य कर्णाटदेशाद्गुर्जरदेशं जेतुकामः कर्णावती प्राप। तत्र भट्टारकश्रीदेवसूरीणां चतुर्मासके स्थितानां श्रीअरिष्टनेमिप्रासादे धर्मशास्त्रव्याख्याक्षणे वचनचातुरीमनुच्छिष्टामाकर्ण्य तत्पण्डितैस्तवृत्तान्ते निवेदिते कुमुदचन्द्रस्तेषामुपाश्रये सतृणमुदकं 10 प्रक्षेपितवान् । अथ तैमहर्षिपंण्डितैः खण्डनतर्कादिप्रमाणप्रवीणैस्तस्मिन्नर्थेऽनाकर्णितकयाऽवज्ञाते
सति श्रीदेवाचार्यजामि तपोधनां शीलसुन्दरीं चेटकैरधिष्ठितां विधाय नृत्यजलानयनादिभिर्विविधाभिर्विडम्बनाभिर्विडम्ब्य तेषु चेटकेष्वपहृतेषु तां भृशं पराभवानिर्भर्त्सनापरामपवार्य चिन्तापरोऽस्थात्।।
__ (अत्र P आदर्श निम्नगतान्यन्यत्राप्राप्याणि पद्यानि प्राप्यन्ते-) 15 [१०३] {हा कस्स पुरोहं पुक्करेमि असकण्णया महं पहुणो।
नियसासणनिकारे जो अवयरइ सो वरं सुगओ॥-साध्वीवाक्यम् । [१०४] आः कण्ठशोषपरिपोषफलं प्रमाणव्याख्याश्रमो मयि बभूव गुरोर्जनस्य । एवंविधान्यपि विडम्बनडम्बराणि यच्छासनस्य हहहा ममृणः शृणोमि ॥
[देिवसूरिभिरुक्तं श्रुत्वा वर्ययाऽऽर्यया बभाण-]. 20 [१०५] दुर्वादिगर्वगजनिर्दलनाङ्कुशश्रीः श्वेताम्बराभ्युदयमङ्गलबालदूर्वा ।
श्रीदेवसरिसुगुरोर्भृकुटीललाटपट्टे स्थिति वितनुत प्रथमावताराम् ॥} श्रीदेवसूरिभिरुक्तम्-'वादविद्याविनोदाय भवता पत्तने गन्तव्यम्। तत्र राजसभायां भवता सह वादं करिष्याम' इत्यादिष्टे स कृतकृत्यंमन्यमान आशावसनः श्रीपत्तनपरिसरं प्राप"।
श्रीसिद्धराजेन मातामहगुरुरिति प्रत्युद्गमादिना सत्कृतस्तत्रावासान्दत्वा तस्थौ । श्रीसिद्धराजेन 25 वादनिष्णाततां पृष्टाः श्रीहेमाचार्याः-चतसृषु विद्यासु परं प्रावीण्यं बिभ्राणं जैनमुनिगजयूथाधिपं सिताम्बरशासनवज्रपाकारं नृपसभागृङ्गारहारं कर्णावतीस्थितं श्रीदेवाचार्य वादविद्याविदं वादीभकण्ठीरवम्' प्राहुः । अथ राज्ञा तदाहानाय प्रेषितविज्ञप्तिकायां श्रीसंघलेखेन सममागतायां श्रीदेवसूरयः पत्तनं प्राप्य नृपोपरोधाद्वाग्देवीमाराधयामासुः । तया तु 'वादिवेतालीय
श्रीशान्तिसूरिविरचितोत्तराध्ययनबृहद्वृत्तौ दिगम्बरवादस्थले चतुरशीतिविकल्पजालोपन्यासे 30 भवद्भिः प्रतन्यमाने दिग्वाससो मुखे मुद्रा पतिष्यतीति देव्यादेशानन्तरं गुप्तवृत्त्या कुमुचन्द्रसनिधी पण्डितान् प्रस्थाप्य कस्मिन् शास्त्रे विशेषकौशलमिति ज्ञापिते१५३. देवादेशय किं करोमि सहसा लङ्कामिहैवानये जम्बूद्वीपमितो नयेयमथवा वारांनिधि शोषये ।
1D श्रीदेवाचाय (1)। 2 D जातः; AB नास्ति । 3D विन्ध्यं करिष्यामि। 4 D निनिन्द। 5 नास्तीदं पदं BPT 6 AD महर्षिभिः। 7 P प्रतावेवेदं पदं लभ्यते। + इत आरभ्य 'सूरिभिरुक्तम्' इति पदं यावत् एका पंक्तिः B आदर्श पतिता। 8 D तान् । 9 A अपवादे। 10 AD नास्त्येतत्पदम् । A आदर्श खण्डितप्राया इयं पंक्तिरन लब्धा। 11 AD प्राप्तः । 12 AD 'देवी' नास्ति । 13 A द्वीपमथानये किमथवा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org