________________
प्रकाशः]
सिद्धराजादिप्रबन्धः। गिनेयदत्ते सङ्केते सति वप्रपरावर्तकालेऽयं द्रव्यव्यापादित एव करणीयो' नवघनों न पुनरस्त्रादिभिरिति परिग्रहदत्तान्तरस्थः सः विशालाच्छालाहिराकृष्य द्रव्यवासणैरेव ताडयित्वा व्यापादितः । 'अयं द्रव्यव्यापादित एव कृत' इति वचनविज्ञापनात् परिग्रहो बोधितः।
अथ तद्राश्याः [सूनलदेव्याः] शोकपतिताया वाक्यानि१४८. सहरू नहीं स राणं न कु लाईउ न कु लाईइ । सउँ" पंगारिहिं प्राण कि न" वइसानरि होमीई॥5 १४९. राणा सवे वाणिया जेसलु वड्डउ सेठि । काहूं वणिजड" माण्डीयउं अम्मीणा गढहेठि १॥
१५०. तिइं गरूऔं गिरनार काहूं मणि मत्सरु धरिउ । मारीतां पंगार एकू सिहरु न ढालियउं" ॥ [१००] 'बलि गरूया गिरिनार दीहू बोलाविउ हूयउ । लहिसि न बीजी वार एहा सजण भारषम ॥ [१०१] 'अम्ह एतलई संतोसु जउ प्रभु पाए पेलिया । न कु राणिमु न कु रोसु वे षंगारहं सिउं गिया ॥ [१०२] मिन तंबोलु म मागि झंषि म ऊघाडई मुहिहिं । देउलवाडउं सांगि पंगारिहिं सउं तं गियउं ॥ 10
१५१. जेसल मोडि म बांह वलिवलि विरूए भावियई। नइ जिम नवा प्रवाह" नवघण विणु आवइ नहीं ॥ १५२. वाढी तउं" वढवाण वीसारतां न वीसरइ । "सूना समा पराण भोगावह तई भोगव्या ॥ इत्यादीनि बहूनि वाक्यानि यथावसरं मन्तव्यानि ।।
१०७) तदनन्तरं" महं० जाम्बान्वयस्य सज्जनदण्डाधिपतेः श्रीसिद्धराजेन योग्यतया सुराष्ट्राविषयव्यापारो नियुक्तः। तेन स्वामिनमविज्ञाप्यैवं वर्षत्रयोद्राहितेन श्रीमदुजयन्ते श्रीनेमीश्वरस्य 15 काष्ठमयं प्रासादमपनीय नूतनः शैलमयः प्रासादः कारितः । चतुर्थे वर्षे सामन्तचतुष्टयं प्रस्थाप्य सज्जनदण्डाधिपति श्रीपत्तने समानीय राज्ञा वर्षत्रयोदाहितद्रव्ये" याच्यमाने सहसमानीततद्देशव्यवहारिणां पार्धात्तावति द्रव्ये उपढौक्यमाने 'खामी उज्जयन्तप्रासादजीर्णोद्धारपुण्यमुद्राहितद्रव्यं वा द्वयोरेकमवधारयतु तेनेति विज्ञप्तः श्रीसिद्धराज अतुल्तबुद्धिकौशलेन चमत्कृतचित्तस्तीर्थोद्धारपुण्यमेवोररीचकार । स पुनस्तस्य देशस्याधिकारमधिगम्य शत्रुञ्जयोजयन्ततीर्थयो-20 दिशयोजनायामं" दुकूलमयं महाध्वजं ददौ ।
॥इति रैवतकोद्धारप्रवन्धः॥ १०८) अथ भूयः सोमेश्वरयात्रायाः प्रत्यावृत्तःश्रीसिद्धाधिपो रैवतोपत्यकायां दत्तावासस्तदैव खं कीर्तनं दिक्षुः मत्सरोत्सेकपरैर्द्विजन्मभिः 'सजलाधारलिङ्गाकारोऽयं गिरिरित्यत्र पादस्पर्श नाहती'ति कृतकवचनैर्निषिद्धस्तत्र पूजांप्रस्थाप्य स्वयं शत्रुञ्जयमहातीर्थसन्निधौ स्कन्धावारंन्यधात्।25 तत्र पूर्वोक्तैर्द्विजातिपिशुनैः कृपाणिकापाणिभिरकृपैस्तीर्थमार्गे निरुद्धे" सति श्रीसिद्धाधिपो रजनीमुखे कृतकार्पटिकवेषः स्कन्धे निहितविहङ्गिकोभयपक्षन्यस्तगणोदकपात्रंस्तन्मध्ये भूत्वाऽपरि
1D कार्यः। 2 नास्ति BPL 3 BP आकृष्टः। 4 BP व्यापादयामास। 5 AD वचनबलात् तद्भागिनेयपरिग्रहः । *P प्रतावेवेदं पदं प्राप्यते। 6 BP सयरू। 7A सराणइ। 8 D इकु। 9 P अनु। 10 B लाइसइ । 11 P सर्व पइंगारिइं। 12 B किम; D कइ। 13 B होमीया। 14 B सवे। 15 P वणिजडउ। 16 P मांडिउं । 17 D गडूआ। 18 D ढालिउं। इदं पद्यं BP नोपलब्धम् । एतत्पद्यत्रयं A आदर्श एवोपलब्धम्। 19 D विरूप । 20 P भावीए। 21 P पवाह। 22 A नवघणु। 23P नहीइ। 24 D तो। 25 AD सोना। 26 B पई। 27 AD ततो। 28 P सुराष्ट्रादेश०;D सुराष्ट्रविषये। 29 AD ‘एवं' नास्ति । 30P नास्ति। 31 AD द्रव्यं याचितः । 32 AD नास्ति 'सहसमानीत'। 33 AD तावद्व्यमुपढौक्य । 34 'स्वामी' नास्ति ADI 35 P नास्ति 'उज्जयन्त। 36 AD •धारयतु देवः। 37 AD इति तेनोक्ते। 38 B सिद्धाधिपः, P सिद्धपतिः। 39 'अतुल' नास्ति ADI 40 AD कौशख्यचमत्कृतः। 41 AD योजनयोर्यावद् । 42 BP निषिद्धे। 43 BP .प्राकृतवेषः। 44 D'पात्र' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org