________________
प्रबन्ध चिन्तामणिः 1.
[ तृतीयः
१०३) अथ श्रीपालक विना सहस्रलिङ्गसरोवरस्य रचितायां प्रशस्तौ पट्टिकायामुत्कीर्णायां * तच्छोधना' सर्वदर्शनेष्वाहूयमानेषु श्रीहेमचन्द्राचार्यैः 'सर्व विद्वज्जनानुमते प्रशस्तिकाव्ये भवता किमपि वैदग्ध्यं न प्रकाश्यमित्युक्त्वा पण्डितरामचन्द्रमनुशिष्यं तत्र प्रहितः । ततः सर्वैर्विद्वद्भिः शोध्यमानायां प्रशस्तौ नृपोपरोधाच्छ्रीपालक वेर्दक्षदाक्षिण्याच्च सर्वेषु काव्येषु मन्यमानेषु - 5 १४५. कोशेनापि युतं दलैरुपचितं नोच्छेत्तुमेतत्क्षमं स्वस्यापि स्फुटकण्टकव्यतिकरं पुंस्त्वं च धत्ते नहि । raiser करोति कोशरहितो निष्कण्टकं भूतलं मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥ 'तैः सर्वैरपि अस्य काव्यस्य विशेषप्रशंसां कुर्वाणैः श्रीसिद्धराजेन पृष्टः श्रीरामचन्द्रश्चिन्त्यमेतदित्यवादीत्। अथ तैरेव सर्वैरनुयुक्तः - ' एतस्मिन्काव्ये सैन्यवाचको दलशब्दः, कमलशब्दस्य नित्यक्लीत्वं च' इति दूषणद्वयं चिन्त्यम्' । ततः तान् सर्वानपि पण्डितानुपरुद्ध्य दलशब्दो राज्ञा' 10 सैन्यार्थे प्रमाणीकारितः, कमलशब्दस्य तु लिङ्गानुशासन सिद्धं नित्यक्लीबत्वं केनाप्रमाणीयत' इति 'पुंस्त्वं च धत्ते न वे' त्यक्षरभेदः कारितः । तदा श्री सिद्धराजस्य सञ्जातदृष्टिदोषेण पं० रामचन्द्रस्य वसतौ प्रविशत एव लोचनमेकं स्फुटितम् ।
१०४) अथ कदाचित् डाहलदेशीयनरपते:'
१४६. आयुक्तः प्राणदो लोके वियुक्तो मुनिवल्लभः । संयुक्तः सर्वथाऽनिष्टः केवलः स्त्रीषु वल्लभः ॥ 15 इति सान्धिविग्रहिकै रानीतयमलपत्रेषु श्लोकमेनं लिखितं निशम्य किमेतदिति पृष्टास्ते प्राहु:'भवजनपदे एकैकप्रधाना भूयांसो विद्वांसस्तत्पार्श्वादुर्योधोऽयं श्लोको व्याख्येयः' इति तद्वाचमाकर्ण्य सर्वैरपि विद्वद्भिरज्ञाततदथैर्विमृशद्भिर्नृपेण पृष्टा हेमाचार्या इत्थं व्याचख्युः - ' अत्र अध्याहारी हारशब्दः । तस्य आ इत्युपसर्गे कृते आहार इति सर्वजीवप्राणप्रदः । वियुक्तो बिहारः सन् उभयथा यतीनां प्रियः । संपूर्वः संहारः सन् सर्वथाऽनिष्टः । निरुपसर्गः स्त्रीणामेव 20 वल्लभः हार इति' ।
१०५) * अन्यदा सपादलक्षक्षितिपतिना
१४७.
६४
25
इति उत्तरार्द्धन" श्रीहेमचन्द्रो "मुनीन्द्रस्तां पूरयामास । १०६) अथ" श्रीसिद्धराजो नवघणाभिधानमा भीरराणकं निगृहीतुकामः पुरैकादशधा "निज सैन्ये पराजिते सति श्रीवर्द्धमानादिषु पुरेषु प्राकारप्रकरं " निर्माप्य स्वयमेव प्रयाणकमकरोत्" । तद्भा1 P इति । * D पुस्तके इतोऽग्रे 'तत्स्थकाव्यमिदम्' एतदुल्लेखपूर्वकं "न मानसे." इति पद्यमत्रावतारितं प्राप्यते । 1 D तव्प्रशस्तिशोधनाय । 2 D रामचन्द्रोऽनुशिष्यः । + एतदन्तर्गतपाठस्थाने AD 'विशेषेणास्मिन्काव्ये प्रशस्यमाने' एतादृशः पाठः । 3 AD 'च' नास्ति । 4 BP 'ततः ' नास्ति; AD 'तान्' नास्ति । 5 D राजसै ० । 6 AP ० कृतः । 7 P विहाय सर्वत्र 'केन निर्णीयते' | 8 BP चक्षुर्दोषेण । 9 B प्रतावेवेदं पदमत्र प्राप्यते । डाहलदेशीयनरपतियमलपत्रान्ते लिखित श्लोकव्याख्यानावसरे तूष्णीं स्थितेषु सर्वेषु पण्डितेषु व्याख्यातः ।' एतादृशः संक्षिप्तात्मकः पाठः । * BP अथान्यस्मिन्नवसरे ( B समये) 11 AD • दोधका प्रहिते । 12 D किमु उम्मीयह; B किम मन्नीयइ । 15 AD हेमचन्द्रनामा मुनिः । 16 AD अन्यदा । 17 AD एकादशवारं ।
ऑली" ताव न अणुहरइ गोरीमुहकमलस्स ।
इति समस्यादोधकार्द्धमत्र प्रहितम् । तैस्तैः कविभिरपूर्यमाणे अद्दिट्ठी किम "ऑमियइ पडिपेयली चन्दस्स ||
Jain Education International
For Private Personal Use Only
एतच्चिह्नान्तर्गतपाठस्थाने AD आदर्शे 'इति श्रीहेमचन्द्राचार्यै राज्ञा पृष्टैर्हारशब्दमध्याहार्य सपादलक्षक्षोणीभुजा । 10 D पइली । 13 BP तडि० । 14 AD नास्तीदं पदम् । 18 AD 'प्रकरं' नास्ति । 19 BP कृतप्रयाणः ।
www.jainelibrary.org