________________
प्रकाशः ]
सिद्धराजादिप्रबन्धः |
[९२] तमाहुर्वासुदेवांशं मोक्षधर्मविधित्सया । अवतीर्ण सुतशतं तस्यासीत् ब्रह्मपारगम् ॥ [९३] तेषां वै भरतो ज्येष्ठो नारायणपरायणः । विख्यातं वर्षमेतद्यन्नाम्ना भरतमद्भुतम् ॥ [९४] अर्हन् शिवो भवो विष्णुः सिद्धश्चैव तथा बुधः । परमात्मा परश्चैव शब्दा एकार्थवाचकाः ॥ [९५] जैनं बौद्धं तथा ब्राह्मं शैवं च कापिलं तथा । नास्तिकं दर्शनान्याहुः षडेव हि मनीषिणः ॥ [९६] तत्र - कुलादिबीजं सर्वेषां प्रथमो विमलवाहनः । मरुदेवश्च नामिश्र भरते कुलसत्तमाः || }
इत्यादिपुराणोक्तान्युदीर्य विशेषप्रत्ययाय श्रीवृषभदेवप्रासाद कोशाच्छ्री भरत भूपनामाङ्कितं पञ्चजनवाह्यं कांस्यतालमानीय नृपाय दर्शयन्तो द्विजा' जिनधर्मस्याद्यधर्मत्वं स्थापयामासुः । ततः प्रभृति' खेदमेदुरमानसेन' अवनीशेन हायनान्ते जैनप्रासादेषु ध्वजाधिरोपः कारितः ।
१०२) अथ श्रीपत्तने प्राप्तो नृपः प्रस्तावे ' सरोवरकर्मस्थायव्ययपदेषु' वाच्यमानेषु सापराधव्यवहारिसुतदण्डपदाल्लक्षत्रयं कर्मस्थाये व्यवकलितमिति श्रुत्वा, 'तल्लक्षत्रयं तस्य गृहे प्रस्थापया - 10 मास । ततः स व्यवहारी, 'उपायनपाणिर्नृपोपान्तमुपेत्य किमेतदिति विज्ञपयन् कर्मस्थायव्यवहारिणे" नृपः " प्राह- 'यः कोटिध्वजो व्यवहारी स कथं ताडङ्कचौरः ? त्वयाऽस्य धर्मस्थानस्य धर्मविभागः प्रार्थितोsपि यन्न लब्धस्ततः प्रपञ्चचतुरेण मृगमुखच्याघेणेवान्तः शठेन प्रत्यक्षसरलेन इदं कर्म भवता " निर्ममे ।' [ इत्यादिवाक्यैर्भृशं खण्डितः * । ]
१४३. यस्यान्तर्गिरिशागारदीपिकाः प्रतिबिम्बिताः । शोभन्ते निशि पातालव्यालमौलिमणिश्रियः ॥
१४४. न मानसे माद्यति मानसं मे पम्पा न सम्पादयति प्रमोदम् । अच्छोदमच्छोदकमप्यसारं सरोवरे राजति सिद्धभर्तुः । ॥
{ एकदा श्रीसिद्धेन रामचन्द्रः पृष्टः - ' ग्रीष्मे दिवसाः कथं गुरुतराः १" । रामचन्द्रः प्राह[९७] देव श्रीगिरिदुर्गमल्ल भवतो दिग्जैत्रयात्रोत्सवे धावद्वीरतुरङ्गवल्गनखुरक्षुण्णक्षमा मण्डली । वातोद्धूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थलीदूर्वा चुम्बनचचुरा रविहयास्तेनैव वृद्धं दिनम् ॥ [९८] लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । तथापि तव सिद्धेन्द्र दातेत्युत्कन्धरं यशः ॥ अथ कदाचिद्राज्ञा ग्रथिलाचार्या जयमङ्गलसूरयः पुरवर्णनं पृष्टा ऊचु:
६३
Jain Education International
1 एतत्पदस्थाने BP 'यथावस्थिततदाद्यत्वस्थापनाय ' एतत्पदम् । 2 BP नृपतिपुरतः । 3 AD नास्ति । 4P चक्रुः; B चक्रे । 5 नास्ति AD। 6 AD • मनसा राज्ञा । 7 BP नास्ति । 8 D ' सरोवरपदेषु' इत्येव; A सरोवरव्ययपदे । 9 AD 'तत्' नास्ति । १-१ एतदङ्कान्तर्गतपाठस्थाने BP ' ० त्रये तद्गृहे स्थापिते स उपा०' एष पाठः । 10 P प्रतावेव एतत्पदं प्राप्यते । 11 'नृपः प्राह' स्थाने AD 'राज्ञादिष्टः । 12 AD व्याघ्रेणान्तः । 13 AD त्वयेदं कर्म निर्मितम् । * केवलं D पुस्तक एवेदं वाक्यं दृश्यते । + B आदर्श नोपलब्धमिदं पद्यद्वयम् । D पुस्तके पुनः अस्य पद्यस्य पूर्वे निम्नगतं पद्यद्वयमधिकं लिखितं लभ्यते । परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ मुखं पद्मदलाकारं वाचश्चन्दनशीतलाः । हृदयं कर्त्तरीभूतमेतद्धूर्त्तस्य लक्षणम् ॥
+ P प्रतौ इदं पद्यमत्र प्राप्यते ।
एतत्कोष्ठकान्तर्गतं वर्णनं D पुस्तक एवात्रोपलभ्यते । एतच्च प्रक्षिप्तप्रायमसम्बद्धत्वात् ।
5
For Private Personal Use Only
[९९] एतस्यास्य पुरस्य पौरवनिताचातुर्यतानिर्जिता मन्ये हन्त सरस्वती जडतया नीरं वहन्ती स्थिता । कीर्तिस्तम्भमिषोच्चदण्डरुचिरामुत्सृज्य बाहोर्बलात्तत्रीकां गुरुसिद्धभूपतिसरस्तुम्बां निजां कच्छपीम् ||} 25
15
20
www.jainelibrary.org