________________
६२ प्रबन्धचिन्तामणिः।
[ तृतीयः १००) अन्यदा सिद्धराजस्य मालवकमण्डलं प्रति यियासतः केनापि व्यवहारिणा *सहस्रलिङ्गसरोवरकर्मस्थाये विभागे 'याच्यमाने तत्सर्वथाऽदत्त्वैव कृतप्रयाणस्य कतिपयदिनानन्तरं कोशाभावात्* कर्मस्थायं विलम्बितमवगम्य, तेन व्यवहारिणा सुतस्य पार्थात्कस्यापि धनाधिपस्य वध्वास्ताडङ्कमपहार्य तद्दण्डपदे द्रव्यलक्षत्रयं 'दत्तम् , तेन कर्मस्थायः सञ्जातः, इति 5 वाती' शृण्वतो मालवकमण्डले वर्षाकालं तस्थुषो राज्ञो वचनगोचरातीतः प्रमोदः सञ्जातः ।
अथ प्रावृषेण्यघनाघनप्रगल्भवृष्ट्या क्षोणीमेकार्णवां विदधाने" व पनिकाहेतोः प्रधानपुरुषैः प्रहितः कोऽपि मरुदेशवासी" नृपतिपुरतः सविस्तरं वर्षाखरूपं विज्ञपयत् । तदात्वागतेन केनापि" गूर्जरधूर्तेण नरेण 'सहस्रलिङ्गसरो भृतमिति स्वामिन् ! वर्धाप्यसे” इति तद्वाक्यानन्तरमेव सिक्ककपतितमार्जारस्येव मरुवृद्धस्य पश्यतः सर्वाङ्गलग्नमाभरणं नृपतिर्जराय ददौ। . 10 १०१) अथ वर्षानन्तरमेव" ततः प्रत्यावृत्तः क्षितिपतिः" श्रीनगरमहास्थाने दत्तावासो मञ्चरचनायां कृतसर्वावसरस्तत्र नगरप्रासादेषु ध्वजव्रजमालोक्य' 'कएते प्रासादाः ?' इति ब्राह्मणान् पप्रच्छ । तैर्जिनब्रह्मादीनां प्रासादस्वरूपे निवेदिते सामर्षों राजाँ 'मया गूर्जरमण्डले जैनप्रासादानां पताकासु निषिद्धासु किं भवतामिह नगरें पताकाजिनायतनम् ?' इत्यादिशंस्तैर्विज्ञपयां
चक्रे-'अवधार्यताम् , श्रीमन्महाँदेवेन कृतयुगप्रारम्भे महास्थानमिदं स्थापयता श्रीऋषभनाथ15श्रीब्रह्मप्रासादौ 'खयं स्थापितौ प्रदत्तध्वजौ च । तदनयोः प्रासादयोः सुकृतिभिरुद्रियमाणयोश्चत्वारो युगा व्यतीताः। अन्यच्च श्रीशत्रुञ्जयमहागिरेः पुरा नगरमेतदुपत्यकाभूमिः। यतो नगरपुराणेऽप्युक्तम्
१४०. पञ्चाशदादौ किल मूलभूमेर्दशोर्ध्वभूमेरपि विस्तरोऽस्य ।
उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वराद्रेः॥ 20 इति । कृतयुगे आदिदेवः श्रीऋषभस्तत्सूनुर्भरतस्तन्नाम्ना भरतखण्डमिदं प्रतीतम् ।
१४१. नाभेरथो" स वृषभो मरुदेविसूनुर्यो वै चचार समदृग् मुनियोगचर्याम् ।
तस्याहतत्त्वमृषयः" पदमामनन्ति स्वच्छः प्रशान्तकरणः समदृक् सुधीश्च ॥ १४२. अष्टमो मरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन्वम॑ धीराणां सर्वाश्रमनमस्कृतः ॥
(अत्र P प्रतौ निम्नगता अधिकाः श्लोकाः प्राप्यन्ते-) 25 [११] {प्रियव्रतो नाम सुतो मनोः स्वायम्भुवश्च यः । तस्याग्नीन्द्रस्ततो नाभिः ऋषभस्तत्सुतस्तथा ॥ . * एतचिह्नान्तर्गतपाठस्थाने A आदर्श एतादृशः पाठः-'सहस्रलिङ्गकर्मस्थायविभागं याचितः । राजा तमदत्त्वैव मालवकं प्रति प्र. याणमकरोत् । ततः कोशाभावात्।' 1D 'सरोवर' नास्ति । 2 DP याचमाने विभागे। 3D स्थायस्य । 4 D विलम्बं । 5 BP नास्ति । 6 BP सुतपा । 7 BP ताडकेऽपहारिते। १-१ एतदन्तर्गतशब्दस्थाने BP 'अर्पयता तं कर्मस्थाय परिपूर्ण' एते शब्दाः । 8 AD 'मंडले' नास्ति। 9 BP समजनि । 10 AD प्रावृषेण्ये घने। 11 AD कुर्वति । 12 A प्रहितस्य । 13 AD मरुदेशीयपुरुषस्य । 14 A व्यज्ञपयतः; D व्यज्ञपयत् । । एतद्दण्डान्तर्गतः पाठः AD आदर्श पतितः प्रतिभाति । 15 B नास्ति । 16 De व पयसे। 17 'एव ततः' नास्ति ADI 18 P नृपः। 19-20 एतत्पदद्वयं नास्ति ADI 21 AD ध्वजस्यालोके। 22 B पृच्छन् ; P नास्ति। 23 BP जैन०। 24 P 'सामर्षतया गूर्जर०' इत्येव । 25 B नास्ति । 26 BP किमिति भवतामस्मिन्नगरे। 27 P पताकासहितम् । 28 P श्रीमहा। 29 B स्थापयित्वा । 1 एतद्दण्डान्तर्गतानि पदानि D पुस्तके पतितानि । 30 नास्ति BPI 31 AD गिरेनगरमिदमु०। 32 AD 'अपि' नास्ति । 33 Pच। 34 BP बदन्तीति। 35 BP पुत्रः। 36 D नाभेः सुतः। 37 Po तस्याहंन्त्यमृषयः। 38 B स्वसाश्च; Dd सुची सः। 39 B अष्टमे। 40P वीराणां। 41 D कृतम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org