________________
प्रबन्धचिन्तामणिः ।
[ द्वितीयः
सुलग्नजातत्वात्पराक्रमाक्रान्तदिकक्रः षत्रिंशदधिकेन राज्ञां शतेन भृङ्गविभ्रमकारिणा कुन्तलकलापेन सेव्यमानविमलक्रमक मलयुगलश्चतसृषु * राजविद्यासु परं प्रावीण्यमावहन् विद्यापति - प्रमुखैर्महाकविभिः स्तूयतेऽसौ । यथा - [ एकदा कर्पूरकविः' ]
५०
5
१२२. मुखे हारावाप्तिर्नयनयुगले कङ्कणभरो नितम्बे पत्राली सतिलकमभूत्पाणियुगलम् ।
अरण्ये श्री कर्ण ! त्वदरियुवतीनां विधिवशादपूर्वोऽयं भूषाविधिरहह जातः किमधुना ॥ { इत्युक्ते चतुरचक्रवर्ती राजाह - 'यदि विधिवशादेवं भवति तदा वर्ण्यनृपतिः किं दैवाद् यन्न चिन्त्यते तदपि स्याद्' अतोऽचमत्कृतेन राज्ञा किञ्चिन्न दत्वा विसर्जितः । गृहं गतो भार्यया पृष्टम् - 'किं दत्तं राज्ञा ?" स आह-'वृत्तखरूपम्' । साह- 'यदि विधिस्थाने तव वशादिति उक्तमभविष्यत् तदा तव सर्वं अदाप्यत्' । ततो नाचिराजकविः कर्णनृपमस्तवीत् । यथा
10 [८१] गोपीपीनपयोधराहतमुरः सन्त्यज्य लक्ष्मीपतेः शङ्के पङ्कजशङ्कया नयनयोर्विश्राम्यति श्रीस्तव । श्रीमत्कर्णनरेन्द्र ! यत्र वलति भ्रूवल्लरीपल्लवस्तत्र त्रुट्यति भीतिभङ्गुरतया दारिद्र्यमुद्रा यतः ॥
ततोऽतितुष्टेन नृपेण हस्तशृङ्खलकपूर्वं उचितदानेन प्रसादीकृतेन मार्गे आगच्छन्तं ज्ञात्वा भार्यां कर्पूरः प्राह - 'यद्राज्ञा अस्मै दत्तं समस्ति इदानीं तदहं स्वगृहे आनयामी' त्युक्त्वा गतस्तत्सम्मुखम् ।
[८२] कन्ये कासि न वेत्सि मामपि कवे कर्पूर किं भारती सत्यं किं विधुरासि वत्स मुषिता केनांब दुर्वेधसा । किं नीतं तव मुञ्ज-भोज-नयनद्वन्द्वं कथं वर्तसे दीर्घायुर्भजतेऽन्धयष्टिपदवीं श्रीनाचिराजः कविः ॥
15
अनेन काव्येन तुष्टः सन् कर्णराजात् प्राप्तं स्वर्णदुकूलादि तत्कर्पूरकवयेऽदात् नाचिराजकविः । एतत्कर्ण - नरेन्द्रेण ज्ञात्वा कर्पूर आकारितः पृष्टं च - 'हे कवे ! मुञ्ज-भोज इति पदं कस्मादुदाहृतं भोजे विद्यमाने ।' स आह- 'देव ! राभस्येन हर्ष- मुञ्जनयनद्वन्द्वस्थाने 'मुञ्ज - भोज' इत्यूचानं ।' ततो राज्ञा ज्ञातं एतद् भोजस्यामङ्गलसूचकम् | }
20 [८३] $ दूर्वाः श्यामलयन्ति सन्ततशिखार्थि.
प्राङ्गणं शून्ये कल्पतरोस्तले खगमृगाः खेलन्ति निर्भीतयः । श्रीमत्कर्णनरेन्द्रमानविभवैः पूर्णेषु सर्वार्थिषु स्कन्दोपान्तनिवेशितालसमुखी निद्राति रे... कामधुक् ॥ ७७) 'इत्थं महाकविभिः स्तूयमाननानावदातः [ स कर्णनृपः कदाचित् ] श्रीभोजं प्रति प्रधानान् प्राहिणोत्'-' भवदीयनगर्यां भवत्कारिताश्चतुरुत्तरं शतं प्रासादाः, एतावन्त एव गीतप्रबन्धा भवदीयाः, एतावन्ति च बिरुदानि । अतश्चतुरङ्गयुद्धेन द्वन्द्वयुद्धेन वा चतसृषु विद्यासु वादच्छलेनं त्यागेन 25 वा मां निर्जित्य पश्चोत्तरशतविरुदानां भाजनं भूयाः । नो वाहं त्वां विजित्य सप्तत्रिंशताधिकस्य राज्ञा' शतस्य नाथो भवामि - इति तत्प्रभावाविर्भावात् ' 'ईषत् परिम्लानमुखाम्भोजः श्रीभोजः सर्वेष्वपि प्रकारेषु जितकाशिनं काशिपुराधीशं विमृशन् स्वं पराजितं मन्यमानस्तानुपरोधपूर्वमभ्ययैवमङ्गीकारयामास । यत्" - मैंयावन्त्यां श्रीकर्णेन वाणारस्यामेकस्मिन् "लग्ने गर्तापूरपूर्वमार
"
* एतदन्तर्गतपाठस्थाने AD 'राज्ञां शतेन सेव्यमानश्चतुर्षु०' इत्येव पाठोऽस्ति । 1 Pa चतसृषु दिक्षु | 2 ADPa कविभिः स्तूयमानः; B नास्ति । Pb आदर्शे भिन्नरूपमेतादृशमिदं वाक्यं - 'प्रावीण्यमावहन् विद्यागोष्ठीं चकार । + Pb प्रतावे. वैतद्वाक्यं विद्यते । एष कोष्टकान्तर्गतः प्रबन्धः Pb आदर्शे एवात्रोपलभ्यते । $ इदं पद्यं केवलं P आदर्श उपलब्धम् । एतचिह्नान्तर्गतपाठस्थाने ADP आदर्शेषु 'इति स्तूयमानः स कर्णनृपः कदाचिदूतमुखेन श्रीभोजमुवाच । एतादृशः पाठोऽस्ति । 3 AD भवन्न गर्यो । 4 D तव । 5 B वादस्थलेन; AD वादिवत् । 6 AD त्यागशक्तया । 7 BP सप्तत्रिंशताधिकशतराज्ञां । 8-9 एतच्छन्दस्थाने AD 'तद्वचसा' इत्येव । 10 AD विजितं । 11 BPPa तानू (B नि) परोपरोध० । 12 D यथा; AB नास्ति । 13 BPPa ‘पञ्चाशद्धस्तप्रमाणो मया शिवप्रासादोऽवन्त्यां । 14 AD एकस्मिन्नहनि लग्ने ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org