________________
प्रकाशः]
भोज-भीमप्रबन्धः।
(इतोऽने Pb प्रतौ निम्नगतः प्रबन्ध उपलभ्यते-) { अथान्यदा रात्री जागृतो भोजः खऋद्धिविस्तारं हृदये चिन्तयन् हृष्टः सन् इदं काव्यपादत्रयमाह[८०] चेतोहरा युवतयः खजनोऽनुकूलः सद्वान्धवाः प्रणयगर्भगिरश्च भृत्याः ।
गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः.... इति पुनः पुनः कथयति सति नृपे चतुर्थपादार्थमक्षरावली विलोकयति सति च तावत्कश्चिद्विद्वान् वैश्याव्यसनी 5 तद्वचनाद्राज्ञीकुण्डलयुग्मकृते तद्वेश्म चौर्याय प्रविष्टः, तत्पादत्रयमशृणोत् । ततस्तेनाचिन्ति यद्भाव्यं तद्भवतु, परमुत्पन्नं चतुर्थ पादं कथं स्थापयितुं शक्तः । ततः प्राह
सम्मीलने नयनयोर्नहि किश्चिदस्ति । राजा तुष्टः कुण्डलसहितं तद्वाञ्छितं ददौ ।} ___७४) अथान्यदा स एव राजो राजपाटिकायाः प्रत्यावृत्तः पुरगोपुरे मुखमुक्तेन तुरगेण प्रवि-10 शन् व्याकुलीभूतेषु इतस्ततः पलायमानेषु जनेषु कामपि तक्रविक्रयकारिणी जनसंमर्दैन मौलि. कम्पाद्भूतलपतितंभग्नभाण्डामपि गोरसे सरित्प्रवाह इव प्रसरति विकसितमुखाम्भोजां श्रीभोजः प्राह-'तव विषादेऽपि किं हर्षकारणं?' इति नृपेण पृष्टे सा प्राह१२०. हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशागणिकाऽस्मि जाता । पुत्रं भुजङ्गमधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ॥
15 [*एवमवादीत् । तस्मात्प्रदेशान् 'मही ति महीयसी नदी प्रादुरास"।]
॥ इति गोपगृहिणीप्रबन्धः॥ ७२) अन्यदा प्रातः श्रीभोज उपशिलामेकां लक्षीकृत्य धनुर्वेदमनिर्वेदमभ्यसंस्तत्कालदर्शनार्थमागतेन सिताम्बरवेषधारिणा श्रीचन्दनाचार्येण प्रत्युत्पन्नप्रतिभाभिरामतयौचित्यमभिदधे१२१. विद्धा विद्धा शिलेयं भवतु परमतः कार्मुकक्रीडितेन राजन्! पाषाणवेधव्यसनरसिकतां मुश्च देव प्रसीद । 20
क्रीडेयं चेत्प्रवृद्धा कुलशिखरिकुलं कैलिलक्षं करोषि ध्वस्ताधारा धरित्री नृपतिलक तदा याति पातालमूलम् ।। इति तत्कवितातिशयचमत्कृतोऽपि किश्चिद्विचिन्त्य नृपतिरित्युवाच-भवता* सर्वशास्त्रपारंगतेनापि ध्वस्ताधारेति यत्पदमपाठि" ततः कमप्युत्पातं सूचयति'। __७६) इतश्च"-डाहलदेशीयराज्ञो राज्ञी देमतिनानी महायोगिनी । साँ कदाचिदासन्नप्रसवा सदैव दैवज्ञानिति पप्रच्छ-'कस्मिन्सुलग्ने जातः सुतः सार्वभौमो भवतीति । अथ तैः सम्यग-25 वगम्योचराशिषु केन्द्रस्थेषु सौम्यग्रहेषु त्रिषडायगेषु क्रूरेषु चामुकलग्ने जातः सुतः सार्वभौमो भवतीत्युक्तम् । तनिशम्य निश्चितप्रसव दिनादूर्ध्व षोडशप्रहरान् यावद्योगयुक्त्या गर्भस्तम्भं कृत्वा नैमित्तिकनिर्णीते लग्ने कर्णनामानं सुतमसूत । तद्गर्भधारणदोषादष्टमे यामे सा* विपन्ना।
1B भूपतिः। 2 BP जातभयेषु; Po कृतभयेषु। 3 BP लोकेषु इतः। 4 AD विक्रयिणीं। 5 B मौलिकम्पेन भूपतनात् ; P कम्पेन भन्नभाण्डा। 6 AD मुखां तां प्राह । 7 D विषादे किं कारणं। 8 BP नृपेणाभिहिता । * एषा पंक्तिः A नोपलभ्यते प्रक्षिप्तप्राया चेयम् । 9 D नास्ति । 10 D 'प्रदेशात् महीनदी' इत्येव । 11 Pa प्रादुरासीत् एवमवादीच; Pb प्रादुरासीदिति कथा लोकप्रसिद्धा। एष प्रबन्धः BPPa आदर्शेषु नोपलभ्यतेऽत्र। 12 D प्रीतः; Pb प्रातःसमये। 13 Pb सिताम्बरेण। 14 A भवतः। 15A पारंगतस्य । 16 A पपात । 17 BPPa नास्तीदं पदं । 18 BP अथ डाहलदेशे देमतनानी राज्ञी; Pa डाहलीदेशेऽथ देमतराज्ञी नाम्नी। 19 AD नास्ति । 20 BPa केन्द्रभाजिषु । 21 BP 'इत्युक्तं' नास्ति । 22 BP कुर्वत्या। 23 D प्रासूत। 24 BPPa सापि संयमिनी पुरी जगाम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org