________________
प्रबन्धचिन्तामणिः।
[द्वितीयः पृष्टः-'अस्मिन् जीवलोके राजन् ! लोभ एवैको न भव्यः'।*राज्ञा कथमिति भूयोऽपि पृष्ठः-'यबाह्मणः श्वानं स्कन्धदेशेनास्पृश्यमपि वहति तल्लोभस्यैव विजृम्भितमतो लोभ एव न भव्यः ।
॥ इति 'एको न भव्यः' प्रबन्धः॥ ७२) अथान्यदो मित्रमात्रसहायो नृपतिनिशि परिभ्रमन् पिपासाकुलतया पणरमणीगृहं' 5गत्वा मित्रमुखेन 'जलं याचितवान् । ततोऽतुच्छवात्साच्छम्भल्या दास्यां कालविलम्बेनेक्षुरसपूर्णः "करकः सखेदमुपानीयत । मित्रेण खेदकारणे पृष्टे-'एकस्यामिक्षुलतायां शूलेन" भिद्यमानायां पुरा" रससम्पूर्णः सवाहटिको घट आसीत् ; साम्प्रत तु प्रजासु विरुद्धमानसे" नृपे चिरकालेन केवला "वाहटिकैव भृतेति खेदकारणम्' । नृपस्तत्खेदकारणमाकर्ण्य केनापि वणिजा शिवायतने महति नाटके कार्यमाणे तल्लुण्ठनचित्तमात्मानं विमृश्य तद्वचस्तथ्यमेवेति मेने । 10 ततो व्यावृत्त्य स्वस्थानमासाद्य निद्रां सिषेवे । अपरेछुः प्रजासु सञ्जातकृपो नृपः पण्याङ्गनागृहं गतः। तदा च तयाऽद्य प्रजासु वत्सलोनृपतिः, प्रचुरेक्षुरससङ्केतादिति व्याहरन्त्या राजा तोषितः ।
॥इतीक्षुरसप्रबन्धः॥ ७३) अर्थान्यस्मिन्नवसरे धारानगर्याः शाखापुरे प्रासादस्थिताया गोत्रदेव्या नमश्चिकीर्षया नित्यमागच्छन् किदाचिद्वेलाव्यतिक्रमे सञ्जाते सति प्रत्यक्षीभूतया तया देवतया द्वारप्रदेशमाग15 तया मितपरिच्छदं द्वारप्रदेशमागतमकस्मान्नृपमालोक्य ससम्भ्रमान्निषेदुषी निजासनमतिचक्राम। नृपः प्रणामपूर्वकं तं वृत्तान्तं पृच्छन् , सन्निहितं परबलमागतं विचिन्त्य 'शीघ्रं व्रजेति विसृष्टो देवतया क्षणात् गूर्जरसैन्यैर्वेष्टितं खमपश्यत् । जवाधिकेन वाजिना व्रजन् धारानगरगोपुरे प्रविशन् , आलूया-कोलूयाभिधानाभ्यां गूर्जराश्ववाराभ्यां तत्कण्ठे धनुषी प्रक्षिप्य, एतावता व्यापादितोसीति वदभ्यां त्यक्तः। 20 ११९. "असौ गुणीति मत्वेव भोजः कण्ठमुपेयुषा । धनुषा गुणिना यस्य नश्यन्नश्वान्न पातितः ॥
॥इति अश्ववारप्रबन्धः॥
* एतच्चिह्नान्तर्गतपाठस्थाने BPPa आदर्शेषु-'इत्युच्चरन् कथमिति भूयो अनुयुक्तः श्वानं दधानं विप्रमपगताच (PPa वोरणं दर्शयन् लोभवशविसंस्थुलवृत्तिं ज्ञापयामास ।' एतादृशः पाठो विद्यते । 1 BPPa अथान्यस्मिन्नहनि। 2 Pa .मात्र नास्ति । 3 B धरित्रीपतिः; Pa भूपः। 4 P क्षपायां; BPa क्षणदायां। 5 BP • कुलिततया। 6 P पणनारीगृहाङ्गणं । 7-8 एतदकान्तर्गतशब्दसमूहस्थाने BPPa ‘पयसि याच्यमाने अतुच्छ(ल्य Pa) वात्सल्यतया' एते शब्दा विद्यन्ते। 9 नास्ति । P बिना। 10 P पूर्ण करकं। 11 AD नास्ति । 12 D नास्ति । 13 Pa 'पुरा' नास्ति । 14 Pa रसपरिपूर्णः । 15 P विरुद्ध नृपे; Pa विरुद्ध नृपमानसे। 16 BPPa वाहटिकैव केवला। 17 AD 'खेदकारणं' नास्ति । 18 BPPa नास्ति। 19 BP स्वं । 20 • मेव दध्यौ । एतदन्तर्गतपाठस्थाने BPPa भादशेषु-'पुनः स वसुधाधवः (Pa .धाधिपः) सौधमध्यास्य निद्रावसरे सञ्जातकृपः प्रजासु, परस्मिन्नहनि पणाङ्गनागृहमुपागतः । तत्कालागतया तया अद्य प्रजासु वत्सलो नृपतिरिति प्रचुरेक्षुरससङ्केताद् व्याहरन्ती नृपतिं तोषयामास ।' एतादृशः पाठ उपलभ्यते; Pb आदर्श पुनः अयमेव पाठः किञ्चिद्धेदरूपेणोपलभ्यते। यथा-'अथ परेछुः प्रजासु सञ्जातकृपस्तस्या एव गृहे गतः। तथैव जले मार्गिते क्षणादिक्षुरसे आनीते सहर्षाऽधुना प्रजासु वत्सलो नृप इति वदन्ती जलं पायति स्म । तैः पृष्टं कथं ज्ञायते राजन्वती प्रजा । तया रसवृत्तान्ताद् राजा तोषितः ।' 21 AD 'अथ' इत्येव; BOअन्यदावसरे। 22 AD शाखानगरे। 23-24 BP स्थितगोत्रजानमः। एतदन्तर्गतपाठस्थाने AD एतादृशः पाठः-'कदापि तद्भक्तिरञ्जितया देव्या स नृपः साक्षादभ्यधायि-परबलं सन्निहितमागतं ततः शीघ्रं ब्रजेति विसृष्टः । क्षणाद् गूर्जरसैन्यैः स्वं वेष्टितमालोक्य ।' | एष श्लोकः BPa नोपलभ्यते। 25 AD यश्चापश्यदश्वान्निपातितः एतादृशश्चतुर्थः पादः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org