________________
प्रकाशः]
भोज-भीमप्रबन्धः। त्रापि नास्ति ४ । इति विदुषामपि सन्दिग्धेऽर्थे अणहिल्लपुरे पटहे वाद्यमाने कयापि 'गणिकया पटहस्पर्शपूर्वकं विज्ञपयांचके-'गणिका १ तपखि २ दानेश्वर ३ द्यूतकार ४ रूपं वस्तुचतुष्टयं प्रहीयताम् । *इति तयोक्त नृपो दूताय तत्समर्पयत् । दूतेनेत्थमेवाभिधाय वस्तुचतुष्टयमादाय यथागतं जग्मे ।
॥ इति वस्तुचतुष्टयप्रबन्धः ॥ ७०) अन्यदा भोजनृपो वीरचर्यया परिभ्रमन्निशि कयापि दुर्विवध्वा
११६. माणुसडाँ दस दस दसा सुणियइ लोयपसिद्ध । मह कन्तह इक ज दसा अवरि ते 'चोरहिं लिद्ध । इदं पठ्यमानमाकर्ण्य तस्या दुःस्थाऽवस्थया सञ्जातकृपो नृपः प्रातस्तत्पति सदस्यानीय तस्य किमप्यायतिहितं विमृश्य बीजपूरकद्वये प्रत्येकं लक्षमूल्यं" रत्नद्वयं प्रच्छन्नं तस्मै प्रसादीकृतवान् । तेनापि तद्वृत्तान्तमजानता मूल्येन पत्रशाकापणे तर्दै विक्रीतम् । तेनाप्यविदिततत्वरूपे-10 णोपायनाय तन्मातुलिङ्गद्वयं" कस्यापि समर्पितं सत् श्रीभोजस्यैवं तेन दौकितम् । ११७. वेलामहल्लकल्लोलपिल्लियं जइ वि गिरिनईपत्तं । अणुसरइ मग्गलग्गं पुणोवि रयणायरे रयणं ॥ इत्यनुभवाद्भाग्यमेव नृपस्तथ्यं मेने । यतः११८. प्रीणिताशेषविश्वासु वर्षाखपि पयोलवम् । नाप्नुयाच्चातको नूनमलभ्यं लभ्यते कुतः॥
॥ इति बीजपूरकप्रबन्धः॥ ७१) अथान्यदा कस्यामपि निशि नृपः ‘एको न भव्यः' इति प्रच्छन्नं क्रीडाशुकं पाठयित्वा प्रातः'त्वया पण्डितसभायां" वाक्यमिदमुच्चारणीयमिति संशिक्षितवान् । अथ तेनं तथाभिधीयमाने नृपेण पृष्टाः पण्डिता निर्णयमजानन्तः पाण्मासीमवधिं याचितवन्तः। ततस्तन्मुख्यो वररुचिस्तन्निर्णयाय देशान्तरं परिभ्रमन् केनापि पशुपालेन 'अहमेवामुं निर्णयं" भवत्स्वामिने निवेदयिष्यामि । परमहममुं खं श्वानशावं वृद्धतया नोद्वोढुं वत्सलतयाँ न मोक्तुं च शक्नोमि'-इति 20
तेनाभिहिते तजिघृक्षया वररुचिस्तं वस्त्रान्तरितं निजस्कन्धे संमधिरोप्य तं पशुपालं सह नीत्वा नृपसभामुपागत उत्तरकारिणं निवेदयामास । अथ स पशुपालो नृपेण तदेव वचनं
1AD 'अपि' नास्ति। 2 AD नास्ति । । एतद्दण्डान्तर्गतपाठस्थाने AD प्रतौ 'गणिकावचनाद्वेश्या-तपस्वि-दानेश्वरद्यूतकार-रूपं वस्तु चतुष्टयं प्रहितम् ।' एतादृशः संक्षिप्तः पाठः। 3 P दीयताम् । * तारकान्तर्गता पंक्तिः केवलं BP आदर्श लभ्यते। 4 D कयाचिदपि। 5 AD दरिद्र । Pa प्रती इयं गाथा एतादृशी
____ 'माणुसडा दस दस हवइ दैविहिं निम्मवियाई । मह कंत इक्कइ जि दस नव चोरिहिं हरियाई ।' 6P मुज। 7 D नवोरहिं। 8AD इति। 9 B तस्यावस्थया; P त्यस्या दुःस्थाया अवस्थया । 10 BP कुटुंछ । 11 AB लक्षमूल्यां। 12 A रत्नमयीं; B रत्नद्वयीं; D रत्नं । 13 P प्रक्षिप्य प्रच्छन्नोपकारी; D तदुपकारा। 14 AD 'तद्' नास्ति । 15 AD तेनाप्युपायनाय। 16 BP नास्ति एतत्पदम्। 17 AD नास्ति । 18 A तेन तु (D 'तु' नास्ति) श्रीभोज। 19 P . उपौकितं; B उपदीकृतं । 20A पल्लियं; D पल्लिहं; Pa लालिय। एतद्वाक्यस्थाने P 'परेतनानां अदशा' एष पाठः। 21 केवलं D पुस्तके एष शब्दो लभ्यः। $ BPa नास्ति एष श्लोकः। 22 AD नास्ति । 23 नास्तीदं B PPar 24 Pa नास्ति । 25 B षण्मासी यावत् याचितव्यवधानाः; Pa-oयाचितावधयः, P .याचितवातस्मिता(2)। 26 P अमुष्यः। 27 Pa 'निर्णयं नास्ति। 28 BP निवेदयामि-इति। 29 AD 'अहं' नास्ति । 30 AD श्वानं' इत्येव । 31 BPPa नास्ति। 32 BPPa पारयामि । 33 BPPa तेनेत्यभिहिते; Pb तेनोक्ते तं श्वानं। 34 AD समारोप्य; Pa अधिरोप्य । 35 AD 'त' नास्ति । 36 BPPa उपेतः। 37 A कारणं। 38 BPPa नास्तीदं पदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org