________________
४६
प्रबन्धचिन्तामणिः।
[द्वितीय त्रिरुक्तोऽपि' यदा न ददाति तदा तं' प्रकाशं 'प्राह-'देशसात्म्यात्प्रकृतिकार्पण्याच लक्षब्रयमस्यै दाप्यते; औदार्यात्तु प्राज्यं साम्राज्यमपि दीयमानमल्पतरमेव स्यादि'त्यादिष्टे समस्तसमाजलोकैः प्रेर्यमाणः स तयोर्वचनयोरन्वयं पृच्छन् इत्यभिदधे-'कर्णान्तविश्रान्तमपानाञ्जनरेखायुगं युगपदस्या निरूप्य मयेह किमित्यभिहितम् । अनया तु "द्विवचनस्य बहुवचनमि"ति • 5 प्राकृतमूत्रलक्षणात् पुच्छन्तीति* देशी, कर्णाभ्यर्णेऽञ्जनरेखामिषात् , यो भवयां श्रुतपूर्वः स एवायं श्रीभोज इति निर्णेतुं गते 'इत्याशंक्योत्तरं दत्तवती । प्रज्ञावज्ञातवाक्पतीनामपि पण्डितानां योऽर्थोऽविषयस्तं सहसैवोद्गिरन्ती प्रत्यक्षरूपा भारतीयम् । तदस्याः पारितोषिके लक्षत्रयं कियदिति।ततो लक्षत्रयस्य निर्व्याहारान्नवलक्षान् प्रत्यक्षास्तस्यै दापयामास । [ तितो ज्ञातगूर्जरजनचातुर्यविशेषः श्रीभोज इत्युवाच-'विवेको गूर्जरे देशे। ततो राजा 'मालवीयः पण्डितो गूर्जरो 10 गोपालः समौ इति वृद्धजनगिरं सत्यां मन्यमानस्तौ विससर्ज ।]
॥ इति पणस्त्री-गोपयोः प्रबन्धः ॥ ६८) अथाबाल्यादेव स नृपः
१११. मस्तकस्थायिनं मृत्युं यदि पश्येदयं जनः । आहारोऽपि न रोचेत किमुताकृत्यकारिता ॥ इति विज्ञाततत्त्वतयों धर्मेऽप्रमत्तोऽभूत् । कदाचिन्निद्राभङ्गानन्तरं 'कश्चिद्विपश्चित्समेत्य वेगवति 15 तुरगेऽधिरूढस्त्वांप्रति प्रेतपतिरुपैतीत्यनुसारेण धर्मकर्मणि सज्जीभवितव्यमिति वचनाधिकारिणे
पण्डिताय प्रत्यहमुचितदानं ददानः कदाऽपराह्ने सभासिंहासने उपविष्टः स्थगिकावित्तसमर्पितबीटकात्मागेव मुखे पत्रं विस्वाऽभ्यवहरन व्यवहारवेदिभिस्तत्कारणं पृष्ट इत्यवदत्-'कृतान्तदन्तान्तरवर्तिनां मनुष्याणां यदत्तं यच भुक्तं तदेवात्मीयं परस्य तु संशयः । तथा चर्क
११२. उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । आयुषः खण्डमादाय रविरस्तं प्रयास्यति ॥१ 20 ११३. लोकः पृच्छति मे वार्ता शरीरे कुशलं तव । कुतः कुशलमसाकमायुर्याति दिने दिने ॥२
११४. श्वःकार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् । मृत्युन हि परीक्षेत कृतं वास्य न वा कृतम् ॥३ ११५. मृतो मृत्युर्जरा जीर्णा विपन्नाः किं विपत्तयः । व्याधयो व्याधिताः किं नु दृप्यन्ति यदमी जनाः॥४
॥ इत्यनित्यताश्लोकचतुष्टयप्रबन्धः॥ ६९) अथान्यदाश्रीभोजःश्रीभीमभूपतेः पार्थाद् दूतमुखेन वस्तुचतुष्टयमयाचिष्ट। एक वस्तु 25 इहास्ति परत्र नास्ति १; द्वितीयं परंत्रास्ति, अत्र नास्ति २, तृतीयमुभयत्रास्ति' ३; चतुर्थमुभय
__ 1 AD .ऽपि कोशाधिपः। 2 B तं प्रति प्र.। 3 AD प्रकाशमाह। 4 BP कार्पण्यनैपुण्याच्च। 5A मस्यैव । 6 AD 'प्राज्य' नास्ति । 7 BPPa 'स्याद्' नास्ति । 8 D पृष्टः। 9 Pb ०दधे विशापतिः। 10 D 'सूत्र' नास्ति । * Pb आदर्श 'पुच्छन्ति इति उक्तम् । अञ्जनरेखे पृच्छतः कर्णा'। 11 D 'दृशौ' नास्ति । 12 Pa नास्ति । एतचिह्नान्तर्गतपाठस्थाने AD आदर्श 'इत्युत्तरं प्रतिपादितं, तदियं प्रत्यक्षरूपा भारती' इत्येव पाठः । 13 AD 'प्रत्यक्षान्' नास्ति । एष कोष्टकान्तर्गतः पाठः केवलं Pb प्रतौ प्राप्यते । T AD नास्त्येतत्समाप्तिवाक्यम् । 14 AD Oताकार्यका० । 15 D तत्वो। 16 BP भङ्गादनु ।
एतच्चिद्वान्तर्गतानां पसीनां स्थाने BPPa आदर्शषु भिन्नपाठीया एतादृश्यः पतयः प्राप्यन्ते-'सजीभवितव्यमिति एतस्मै उचितदानं ददानः प्रतिप्रातः, कस्मिन्नप्यपराह्नावसरे सभासिंहासने समलते सति नृपः स्थगिका वित्तसमर्पितबीटकात् प्रागेव मुखपत्रं • बीटकयाभ्यवहरन् व्यवहारवेदिभिर्विज्ञप्त इति जगाद'।
___17 AD बाधिताः। 18 AD तु। 19 D हृष्यन्ति। 20 AD चतुष्क० । । एष प्रबन्धः Pb प्रतौ इतः पूर्वमेव लिखितो लभ्यते। 21 Pa इह नास्ति परत्रास्ति । 22 Pa तृतीयं वस्तु उभयत्राप्यस्ति । 23 BP तुरीयं नोभयत्रास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org