________________
प्रकाशः] भोज-भीमप्रबन्धः।
४५ यन्तु'-इति राज्ञा भणिताः' प्राहुः-'मुक्तानामस्मद्देवतानामत्र कोऽतिशयः सम्भवति, तथापि तत्किङ्कराणां सुराणां प्रभावाविर्भावः कोऽपि विश्वचमत्कारकारी दर्यत' इत्यभिधाय चतुश्चत्वारिंशता निगडैर्निजमङ्गं नियमितं कारयित्वा तन्नगरवर्तिनः श्रीयुगादिदेवस्य प्रासादपाश्चात्यभागे स्थितो मन्त्रगर्भ "भक्तामरे'ति नवं स्तवं कुर्वन् प्रतिकाव्यं भग्नैकैकनिगडः शृङ्खलासंख्यैः काव्यैः पर्याप्तस्तवोऽभिमुखीकृतप्रासादः शासनं प्रभावयामास ।
॥ इति श्रीमानतुङ्गाचार्यप्रबन्धः* ॥ ६७) अथ कस्मिन्नप्यवसरे नृपः स्वदेशपण्डितानां पाण्डित्यं श्लाघमानो गूर्जरदेशमविदग्धतया निन्दन् स्थानपुरुषेणाभिदधे-'अस्मद्देशीयांबला-गोपालयोरपि भवदीयोऽग्रणीः' पण्डितः कोऽपि न तुलामधिरोहतीति विज्ञप्ते नृपस्तं मृषाभाषिणं चिकीर्षुराकारसंवृत्त्या कियन्तमपि कालं विलम्बमान स्थानपुरुषेण तवृत्तान्तं ज्ञापितःश्रीभीमः स्वदेशसीमान्तनगरे विदग्धाः 10 काश्चित्पणस्त्रियः कांश्च गोपवेषधारिणः पण्डितान् मुक्तवान् । अन्यदा श्रीराजंदौवारिकेण तत्रागत्य, कश्चित्तद्विधो गोपः प्रतापदेवीनाम्नी पणस्त्रियं सह गृहीत्वा विदग्धलोकसुधासारां धारामारावाप्य, तां कापि सजताकृते विमुच्य, प्रत्यूषमुखे भूपाय गोपे निवेदिते श्रीभोजेन किमपि वदेत्यादिष्टे
११०. भोयएव गलि कण्ठलउ मूं भल्लउ पडिहाइ। उरि" लच्छिहि मुहि" सरसतिहि सीम "विहंची काइ" ॥15 इति तदुक्तिमाकर्ण्य विस्मयस्मेरमानसः सभायामलङ्कतायां पणहरिणदृशं तथ्यनेपथ्यधारिणी पुरो विलोक्य' तां प्रति 'इह किं' इत्याकस्मिकं वचः श्रीभोजः समादिक्षत् । अथ खजातिपक्षपातादिव सरस्वत्याः प्रसादपात्रं शेमुषीनिधिः सा सुमुखी शरीरिणी प्रतिभेव गम्भीरमपि तद्वैचनतत्त्वमवगम्य 'पुच्छन्तीति नृपं प्रति प्रतिवचःप्रथितवती।इत्युचिततद्वचसा विकसितवदनाम्भोजेन भोजेन कोशाधिपात् लक्षत्रये दाप्यमानेऽज्ञाततत्त्वतया तस्मिन स्तब्धतां भजैमाने 20
1 P भणिते प्राहुः; D भणितं ते प्राहुः; Pa राज्ञोक्ते प्राह। * अतोऽनन्तरं Pb आदर्श निम्नलिखितं सावचूरिक पद्यं प्राप्यते
शीर्णघ्राणादिपाणीन् व्रणिभिरपघनैर्घघराव्यक्तघोषान् दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः।
घाशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिम्ननिर्विघ्नवृत्तेर्दत्तार्धाः सिद्धसद्धैर्विदधतु घृणयः शीघ्रमहोविघातम् ॥ काव्यव्याख्या-व्रणवद्भिरपधनैरवयवैरुपलक्षितान्, घर्घरो व्यक्तश्च यो घोषो वो येषां तान् , पापैर्दीघ आघ्रातान् व्याप्तान जन्तून् उल्लाधयन् नीरोगीकुर्वन् य एकः पुनरपि निष्पादयति; पुनरपीत्यनेन पुरापि सृष्टिक्रमः सूर्येणैव कृत इति स्थितिः। तस्य सूर्यस्यायो येभ्यस्तेरश्मयोंऽहसां पापानां विनाशं विदधतु कुर्वन्तु । इति बाणपण्डितसूर्यशतके षष्ठकाव्यावचूरिः।।
Pb भादर्श एष प्रबन्ध इतः पूर्वमेव लिखित उपलभ्यते। 2 AD कदापि राजा। 3D याबाल। 4D दीयप. ण्डिताग्रणीः। 5 AD तुला नारोहती। एतद्विदण्डान्तर्गतपाठस्थाने AD आदर्श एतादृशः पाठो लभ्यते-'ततः ज्ञापितवृत्तान्तः श्रीभीमः कदापि गोपवेषधारिणं पण्डितं पण्यस्त्रियं च तत्र प्रहितवान् । तत्र प्रत्यूषे नृपसमीपे नीतो गोपालः श्रीभोजेन किमपि निवेदयेत्यादिष्टः' । 6 P भीमदौवा०, B भोजदौवा। 7 P वदेत्यभिहितः। 8 D भोय एह; A भोएवह; Pa भोयराय। 9 AD कंठुल० । 10 'मूं भल्लउ' स्थाने D भणि केहउ; B केस्सिउ; P भणि केसु, Pa कहि केहउ' एतादृशानि पाठान्तराणि । 11 D उर। 12 D मुह। 13 AD निबद्धी; Pa विढित्ती। एतदने अत्र A आदर्श
'माउलिंगु जइ वुच्चह बुच्चउ इउ मई कहिउ लोहहं समच्चउ । भोएव पुहविहिं गड अवरु न वुच्चह बीजउ राउ ॥' ___ एषा गाथा अधिका लभ्यते । तदनन्तरं AD 'इति सरस्वतीकण्ठाभरणगोपवाक्यं (D 'वाक्यं नास्ति) इत्याह' एतद्वाक्यं विद्यते। । एतच्चिद्वान्तर्गतपाठस्थाने AD आदर्शगत एतादृशः पाठः-'ततो राजा तदुक्तिविस्मितः सभायामलतायां नेपथ्यधारिणी पण्यस्त्रियं पुरो विलोक्य'-। 14 P समादिदेश। 15 Pa 'स्व' स्थाने 'च'; P 'स'। 16 D शिरोमणी । 17 BPPa तद्वचोऽवग० । 18 AD वचनवि०। 19 AD विकसितास्येन। 20 AD नास्ति। 21 AD एते शब्दा न सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org