________________
प्रकाशः]
. भोज-भीमप्रबन्धः। इदमेवोत्तरार्द्ध संवदतीति नृपेणोक्ते सति स पण्डितः प्रोवाचा-'यदि गुम्फार्थाभ्यां श्रीरामेश्वरप्रासादप्रशस्तिभित्ताविदं न भवति तदाऽतःपरमाजीवितान्तं कवित्वस्य सन्न्यास एवेति । तत्पतिवसमकालमेव यानपात्रे निर्यामकान्निक्षेप्यावगाह्यमाने नीरधौ षभिर्मासैस्तं प्रासादमासाद्य पुनर्मदनपट्टिकायां न्यस्तायामिदमेवोत्तरार्द्धमागतमालोक्य तस्मै तदुचितं पारितोषिकं प्रसादीचकार । इति खण्डप्रशस्तेयथाश्रुतानि बहूनि काव्यानि मन्तव्यानि ।।
६०) कदाचिद्राज्ञा सेवाश्लथतां पृष्टः पण्डितः खं तिलकमञ्जरीगुम्फवैयग्यं जगौ। शिशिरयामिन्याश्चरमे यामे निर्विनोदत्वात्तां प्रथमादर्शप्रतिमानीय पण्डितेन व्याख्यायमानां तिलकमञ्जरीकथांवाचयंस्तद्रसनिपात भीरुः पुस्तकस्याधः कच्चोलकयुतसुवर्णस्थालस्थापनापूर्वं तां समाप्य तचित्रकविताचित्रीयमाणचित्तो नृपः पण्डितं प्राह-मामत्र कथानायकं कुर्वन् , विनीतायाः पदेऽवन्तीमारोपयन् , शक्रावतारतीर्थस्य पदे महाकालमालपन्" यद्याचसे तत्तुभ्यं ददामी'त्यभिदधाने 10 नृपे खद्योत-प्रद्योतनयोः सर्षप-कनकाचलयोः काच-काश्चनयोः धत्तूर-कल्पपादपयोरिव तवं तेषां महदन्तरमित्युचरन्
१०२. दोमुह निरक्खर लोहमईय नाराय तु किं भणिमो । गुञ्जाहि समं कणयं तुलन्तु न गओसि पायालं ॥ इत्याक्रोशपरे तस्मिन् जाज्वल्यमानेऽग्नौ तां मूलप्रतिमिन्धनीचकार । अथ स द्विधा निर्वेदभार द्विधाऽवाङ्मुखो निजसोधपश्चाद्भागे जीर्णमश्चाधिरूढो निःश्वसन भृशं सुष्वाप । बालपण्डितया 15 तत्सुतया *सभक्तिकमुत्थाप्य स्नानपानभोजननिर्मापणानन्तरं तिलकमञ्जरीप्रथमादर्शलेखनात्संस्मृत्य ग्रन्थस्याई लेखयांचके । तदुत्तरार्द्ध नूतनीकृत्य ग्रन्थः समर्थितः।।
(इतोऽने Pb आदर्श निम्नलिखितमधिकं कथनमुपलभ्यते-) {-ग्रन्थः समर्थितः पण्डितेन । रुष्टो नाणाग्रामे गतः । कदाचिद् धर्मनाम्नि वादिनि समागते भोजसभायां स कोऽपि तादृग् [ विद्वान्नास्ति ] यस्तं प्रतिवादायोत्सहते । ततो भोजेन सबहुमानं धनपाल आकारितः । तमा- 20 गच्छन्तं ज्ञात्वा नष्टो वादी । लोकः 'धर्मस्य त्वरिता गतिः' इति हसितः। राज्ञा सम्मानितः.........पृष्टं च समाधानयोगक्षेमादिस्वरूपं नृपेण । पण्डितः प्राह- . [६८] पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥
(अत्रैव D पुस्तके निम्नगता विशेषाः पंक्तयःप्राप्यन्ते-) {अन्यदा भोजसभायां काव्यमिदमुक्तं तेन
25 [६९] धाराधीश धरामहीशगणने कौतूहलीयानयं वेधास्त्वद्गणनां चकार खटिकाखण्डेन रेखां दिवि। .
सैवेयं त्रिदशापगा समभवत्वत्तुल्यभूमीधवाभावात्तत्त्यजति स सोऽयमवनीपीठे तुषाराचलः॥ अपरपण्डितैरस्मिन् काव्ये उपहसिते धनपालेनोक्तम्___+ एतद्विदण्डान्तर्गतपाठस्थाने Pa आदर्श 'संबदतीति तुष्टस्तस्मै पारितोषिकं सादीचकार । अपरेषु पण्डितेषु, इदं स्वकल्पितमेव उत्तराद्धं न मुख्यमिति वदत्सु धनपालः प्राह-' एतादृशः पाठो विद्यमानोऽस्ति ।
1P विनाऽन्यत्र 'प्रासाद' नास्ति । 2 P विनाऽन्यत्र 'तदतः। 3 Pb तदुचितं सविशेषं । 4 Pb पुनरदात् । 5 Pb आदर्श 'खण्डप्रशस्तेर्बहूनि काव्यानि नालिख्यमानानि सन्ति ग्रन्थान्तर इव भवनात्'। 6 स पण्डि०। 7 BP नास्ति । 8 AD चरमः। 9 Pa .युगहेमस्थाल। 10 D माकलयन् । 11 Pa दास्थामी। 12 Pa काचहेम्नोः। 13 AD 'तव' नास्ति; B तत्र । 14 AD दोमुहय । 15 Pa कित्तियं । 16 P तोलन्तु । 17 Pa पाश्चात्यः । 18 Pa मञ्चकारूढो। * Pb आदर्श 'सभक्तिकं भोजनायोत्थापितः, तवृत्तान्तं ज्ञात्वा सानभोजनानन्तरं तिलकमञ्जरीग्रन्थस्य प्रथमादर्श' एतादृशी पंक्तिः। 19 AD लेखदर्शनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org