________________
प्रबन्धचिन्तामणिः ।
[द्वितीयः ५९) अथ धनपालो ऋषभपश्चाशिकास्तुति निर्माय, सरस्वतीकण्ठाभरणप्रासादे स्वनिर्मितप्र. शस्तिपदिकायां कदाचिन्नृपः९५. अभ्युद्धृता वसुमती दलितं रिपूरः क्रोडीकृता बलवता बलिराज्यलक्ष्मीः ।
एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत्पुरुषः पुराणः ॥ 5 काव्यमिदं निर्वर्ण्य पारितोषिके तस्याः पट्टिकायाः काञ्चनकलशं ददौ । तस्मात्प्रासादादपसरंस्तदीयद्वारखत्तके रत्या सह हस्ततालदानपरं स्मरं मूर्तिमन्तमालोक्य नृपेण हासहेतुं पृष्टः पण्डितः प्राह
९६. स एष भुवनत्रयप्रथितसंयमः शङ्करो विभर्ति वपुषाऽधुना विरहकातरः कामिनीम् ।
___ अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥ 10 (अत्र D पुस्तके 'अन्नदिणे सिवभवणे०'; 'दिग्वासा यदि तत्किमस्य धनुषा०', 'अमेध्यमश्नाति०', 'पयःप्रदान
सामर्थ्याद'; 'असत्युत्तमांगेः' इत्यादीनि पद्यानि समुपलभ्यन्ते परमत्राप्रासङ्गिकत्वात्, Pb आदर्शानुसारेणेतःपूर्वमेवोल्लिखितत्वाञ्च पुनर्नोद्धृतानि ।)
९७. पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति । अङ्कुरित इव मनोभूर्यसिन्भसावशेषोऽपि ॥ इत्यादिभिः प्रसिद्धसिद्धसारखतोद्दारैर्नृपं रञ्जयन यावदास्ते तावत्कोऽपि सांयात्रिको द्वाःस्थनिवे15 दितः सभां प्रविश्य नृपं नत्वा मदनमयपट्टिकायां प्रशस्तिकाव्यानि दर्शयामास । नृपेण तल्लाभस्थानके पृष्टे स एवमवादीत्-'नीरधावकस्मादेव मम वाहने स्खलिते निर्यामकैः शोध्यमाने समुद्रे तन्मग्नं शिवायतनं' परितः परिस्फुरजलमप्यन्तःसलिलविकलमवलोक्य कस्यामपि भित्तौ वर्णानिर्वर्ण्य च तजिज्ञासया मदनपट्टिकां तत्र प्रस्थाप्य तत्संक्रान्ताक्षरमयी पहिकेयमिति नृपतिर्नि
शम्य तदुपरि मृण्मयी पदिकां नियोज्य तत्र पतितान् विपरीतान्" वर्णान् पण्डितैर्वाचयामास । 20 ९८. आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेरसत्सङ्कथयैव पार्थिवसुतः सम्प्रत्यसौ लज्जते ।
इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बोऽऽम्बुधेर्यातस्तीरतपोवनानि तपसे वृद्धो गुणानां गणः॥ ९९. देवे दिग्विजयोद्यते धृतधनुःप्रत्यर्थिसीमन्तिनीवैधव्यव्रतदायिनि प्रतिदिशं क्रुद्ध परिभ्राम्यति ।
आस्तामन्यनितम्बिनी रतिरपि त्रासान्न पौष्पं करे भतुर्द्धर्तुमदान्मदान्धमधुपी नीलीनिचोलं धनुः॥ १००. चिन्तागम्भीरकूपादनवरतचलद्भरिशोकारघट्टव्याकृष्टं निःश्वसन्त्यः पृथुनयनघटीयन्त्रमुक्ताश्रुधारम् । 25 नासावंशप्रणालीविषमपथपतद्वाष्पपानीयमेतद्" देव त्वद्वैरिनार्यः स्तनकलशयुगेनाविरामं वहन्ति ॥ इति सम्पूर्णेषु काव्येषु वाच्यमानेषु,
१०१. अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः । अस्य काव्यस्योत्तरार्द्ध छित्तंपादिभिः परःशतैरपि पण्डितैः" परिपूर्यमाणमपि विसंवदतीति राज्ञा धनपालपण्डितः पृष्टः
हरशिरसि शिरांसि यानि रेजुर्हरिहरि तानि लुठन्ति गृध्रपादैः ॥ 1 A पट्टिकां राज्ञे दर्शयामास नृपः (D तत्र)। 2 P कर। 3 D एव। 4 P नास्ति। 5 PD 'मय' नास्ति । 6 BP ऽम्भोनिधौ; Pa sम्भोधौ। 7 ABD .तनमालोक्य परिः। 8-9 एतद्वाक्यखण्डं Pa आदर्शऽनुपलभ्यम् । 10 D 'विपरीतान्' नास्ति । 11 AD मेता। 12 D छिन्नपा। 13 B 'अपि' नास्ति । 14 Pb 'बाणमयूरछत्तपनाचिराजकपूर. प्रमुखेषु अपरेषु पण्डितेषु, इदं स्वकल्पितमेव उत्तरार्द्ध न मुख्यमिति बदत्सु धनपालः प्राह' एतादृशः पाठो विद्यमानोऽस्ति ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org