________________
15
प्रकाशः]
भोज-भीमप्रबन्धः। [६२] अथ-- अन्नदिणे सिवभवणे दुवारदेसे निएवि भिंगिगणं ।
किं एस दुब्बलो इय निवपुट्ठो भणइ धणवालो ॥ यथा[६३] दिग्वासा यदि तत्किमस्य धनुषा तच्चेत् कृतं भस्सना भसाथास्य किमङ्गना यदि च सा कामं प्रति द्वेष्टि किम् ।।
इत्यन्योन्यविरुद्धचेष्टितमहो पश्यन्निजस्वामिनो भृङ्गी सान्द्रशिरावनद्धपुरुषं धत्तेऽस्थिशेषं वपुः ॥} 5 ५८) अथ कस्मिन्नप्यवसरे नरेश्वरः सरस्वतीकण्ठाभरणप्रासादे व्रजन सदा सर्वज्ञशासनप्रशंसापरं पण्डितं धनपालमालपत्-'सर्वज्ञस्तावत्कदाचिदासीत् । तत्रं साम्प्रतं कश्चिज्ज्ञानातिशयोस्ती'त्यभिहिते, 'अर्हत्कृते अर्हन्तश्रीनामनि चूडामणिग्रन्थे विश्वत्रयस्य त्रिकालवस्तुविषयखरूपपरिज्ञानमद्यापि विद्यते' इति तेनाभिहिते-'त्रिद्वारमण्डपे स्थितः कस्मिन्द्वारेऽस्माकं निर्गमः' इति शास्त्रकलङ्कारोपणोद्यते नृपे, बुद्धिमात्रा त्रयोदशीति पाठं सत्यापयता भूर्जपत्रे नृपप्रश्ननिर्णय-10 मालिख्य मृण्मयगोलके निधाय च स्थगिकाधरस्य तं समl-देव! पादावधार्यतामिति नृपं प्राह । नृपस्तद्बुद्धिसङ्कटे निपतितं खं मन्यमान एतद्द्वारत्रयस्य मध्यात्किमपि निर्णीतं भविष्यतीति विमृश्य सूत्रभृद्भिर्मण्डपपद्मशिलामपनीय तन्मार्गेण निर्गत्य तं गोलकं भित्त्वा, तेष्वक्षरेषु तमेव निर्गमनिर्णयं वाचयंस्तत्कौतुकोत्तालचित्तः श्रीजिनशासनमेव प्रशशंस ।
(अत्र D पुस्तके निम्नलिखितं पद्यं प्राप्यते-) {तथाहि[१४] द्वाभ्यां यन्न हरिखिमिर्न च हरः स्रष्टा न चैवाष्टभिर्यन्न द्वादशभिर्नुहो न दशकद्वन्द्वेन लङ्कापतिः । यनेन्द्रो दशभिः शतैर्न जनता नेत्रैरसंख्यैरपि तत्प्रज्ञानयनेन पश्यति बुधश्चैकेन वस्तु स्फुटम् ॥
(Pb आदर्शे पुनरत्र निम्नलिखितमधिकं कथनमुपलभ्यते-) {अन्यदा जलाश्रयपृच्छा[६५] सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं व्युच्छिन्ना शेषतृष्णा प्रमुदितमनसः प्राणिसार्थी भवन्ति।
शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं तेनोदासीनभावं भजति मुनिगणः कूपवत्रादिकार्ये ॥ कदाचित् स्वकारितप्रौढतरनवसरसि गतो नृपः 'कीगिदं धर्मस्थानमिति पृच्छति । धनपालः प्राह[६६] एषा तटाकमिषतावकदानशाला मत्स्यादयो रसवती प्रगुणा सदैव । पात्राणि यत्र बकसारसचक्रवाकाः पुण्यं कियद् भवति तत्तु वयं न विद्मः ॥
25 तथातथुकोप । पुरमागच्छन् मार्गे बालिकासहितां वृद्धां जरया शिरो धूनयन्तीं दृष्ट्वा नृपः पृच्छति-'किं शिरो धूनयति ? ततो धनपाल:[१७] किं नन्दी किं मुरारिः किमु रतिरमणः किं विधुः किं विधाता
किं वा विद्याधरोऽसौ किमुत सुरपतिः किं नलः किं कुबेरः । नायं नायं न चायं न खलु नहि न वा नापि नासौ न चासौ
30 क्रीडां कर्तु प्रवृत्तः स्वयमपि च हले भूपतिर्भोजदेवः ॥
अनेन नृपं रुष्टं तोषयामास ।} 1P प्रभावना। 2 P अत्र; AD तद्दर्शने। P अर्हन्तश्रीनामचू०; A अर्हन्तश्रीचू०; D अर्हच्छ्रीचू । 4 AD तेनोक्त। 5 B समर्पयन Pa समर्पयामास। 6D शिलातल । 7 B जैन ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org