________________
प्रबन्धचिन्तामणिः।
[द्वितीयः प्रत्यागच्छता तत्र यज्ञमण्डपे यज्ञस्तम्भनियन्त्रितच्छागस्य दीनां गिरमाकप किं पशुरसौ व्याहरतीत्यादिष्टः सन्' धनपालोऽवधेहीति' प्राह९२. नाहं स्वर्गफलोपभोगक्षितो नाभ्यर्थितस्त्वं मया सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव ।
___ वर्ग यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा चान्धवैः॥ 5इति तद्वाक्यानन्तरं राज्ञा किमेतदिति भूयोभियुक्तः
९३. यूपं कृत्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग नरके केन गम्यते ॥
९४. सत्यं यूपं तपो ह्यग्निः कर्माणि समिधो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः ॥ इत्यादि-शुकसंवादोदितानि वचांसि नरेन्द्रस्य पुरतः पठन् हिंसाशास्त्रोपदेशिनो लिस्रप्रकृतीन ब्रह्मरूपेण राक्षसांस्ताज्ञापयन् , नृपमहर्द्धर्माभिमुखं चकार । 10 (अत्रान्तरे Pb आदर्श मूले, B आदर्श च पृष्ठपार्श्वभागेषु निम्नलिखितमधिकं कथनमुपलभ्यते-)
{अथ नृपे गां वन्दमाने धनपालो महिषीं नमनुवाच[१७] अमेध्यमश्नाति विवेकशून्या स्वनन्दनं कामयतेऽभिषक्ता ।
खुराप्रशृङ्गैर्विनिहन्ति जन्तून् गौर्वन्द्यते केन गुणेन राजन् ! १॥ [१८] पयःप्रदानसामर्थ्याद्वन्द्या चेन्महिषी न किम् । विशेषो दृश्यते नास्यां महिषीतो मनागपि ॥ 15 [१९] स्पर्शोऽमेध्यभुजां गवामघहरो वन्द्या विसञ्ज्ञा द्रुमाः
वर्ग छागवधाद् धिनोति च पिदन् विप्रोपमुक्ताशनम् । आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः
स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ॥ [६०] वधो धर्मो जलं तीर्थ गौर्नमस्या गुरुर्गृही । अग्निर्देवो द्विजः पात्रं येषां तैः कोऽस्तु संस्तवः ॥ 20 एकदा जिनपूजायां पण्डितस्यैकाग्रता परेभ्यो ज्ञात्वा पुष्पपटलिकाऽर्पणपूर्व देवान् पूजयेति नृपादिष्टो धनपालो हरादिस्थानेषु भ्रान्त्वा जिनं पूजयित्वा समागतः । दूतमुखाज्ज्ञातवृत्तान्तेन राज्ञा पूजाखरूपं पृष्टः प्राह'देव ! यत्रावसरोऽभूत् तत्र गत्वा पूजा कृता । राज्ञा पृष्टम्-'क नाभूदवसरः पण्डितः प्राह-'विष्णुपार्श्वे एकान्तकलत्रसद्भावात् , रुद्राओँगे पार्वतीसद्भावात् , ब्रह्मणो ध्यानभङ्गेन शापादिभयात् , विनाय[क]स्य स्थालिभृतमोदकाशने स्पर्शनं संयमन् , चण्डिकायास्त्रिशूलहेतिसत्रस्तमहिषमत्सम्मुखागमत्रासात् , हनुमतः कोपाटोप25 वशंवदस्य चपेटाभयात् कुत्राऽप्यवसरो नाभूत् । अपि च[६१] विनास्योत्तमाङ्गं वृथा पुष्पमाला ललाटं विनाहो कथं पट्टबन्धः ।
अकर्णे त्वनेत्रे कथं गीतनृत्ये अपादस्य पादे कथं मे प्रणामः ॥ इत्यादि प्रोक्ते नृपः प्राहः-'काऽप्यवसरोऽभूत् ?' ततः पण्डितः-'प्रशमरसनिमग्नं दृष्टि० ।' 'नेत्रे सारसुधारसैकसुभगे आसं प्रसन्नं सदा० ।' इत्यादि कथयित्वा, जैनालये सदाऽवसरत्वात्तत्र पूजा कृतेति पर्यवसितः।
1D स। 2A आह धनपाल अवधेहि; B स धनपाल अवध्योऽहं इति प्राह; Pa अवध्योऽयमितिः। 3 Pb भूयो भूयोऽभियुक्तो धनपालः प्राह। 4 P प्राणाः समिधयो। 5D 'एवं यज्ञः सतां मतः एतादृशः पादः। 6D हिंसक। 7 Dब्राह्मणः। एतद्विदण्डान्तर्गताः पंक्तयः केवलं Pb प्रती प्राप्याः।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org