________________
प्रकाशः]
भोज-भीमप्रबन्धः । निर्णीय ताभ्यां 'पूतराः सन्तीत्यत्र' इत्यभिहिते स्नानासनात्तद्दर्शनार्थमुत्थाय तत्रागतः सन्, स्थालेऽधिरोपितदधिसन्निधौ यावद्यावकपुंओऽधिरूढस्तैर्जन्तुभिर्दधिपिण्ड इव पाण्डुरतामवलोक्य; जिनधर्मे जीवरक्षाप्राधान्यम् , तत्रापि जीवोत्पत्तिज्ञानवैदग्यम् , यथा
८७. *मुग्गमासाइपाई विदिल-कच्चम्मि गोरसे पडइ । ता तसजीवुप्पत्ती भणन्ति दहिए तिदिणुवरि ॥ तजिनशासने एवेति निश्चित्य शोभनमुनेः शोभनवोधात्सम्यक्प्रतिपत्तिपुरःसरं सम्यक्त्वं 5 भेजे। [इयदिनानि खं मिथ्यात्वमयं विदन् , मम बन्धुः कापि दृष्टः इति तस्यैव पुरः पृच्छन् वयआख्यागुणादिभिः तदुपमाने शोभनेन खं कथयता अनुमानात् मम भ्रातैवायमिति निश्चित्य आनन्दाश्रुपूर्व तमालिंग्य खशिशोर्द्वारा तद्गुरून् आकारयामास च । ] कर्मप्रकृत्यादिषु जैन विचारग्रन्थेषु प्रकृत्या प्राज्ञः परं प्रावीण्यनुद्वहन , प्रति प्रातर्जिना_वसरप्रान्ते
८८. कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो मतिवितरता मोहेनाहो मयानुसृतः पुरा । । त्रिभुवनपतिर्बुद्ध्याराध्योऽधुना खपदप्रदः प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः॥ ८९. सव्वत्थ अत्थि धम्मो जा मुणियं जिण न सासणं तुह्म ।
कणगाउराण कणगं" व ससियपयं अलम्भमाणाणं ॥ [१५] {'किं ताए पढियाए पयकोडीए पलालभूयाए । जत्थित्ति न नायं परस्स पीडा न कायव्या ॥ [१६] देशाधीशो ग्राममेकं ददाति ग्रामाधीशः क्षेत्रमेकं ददाति ।
15 क्षेत्राधीशः शिम्बिकाः सम्प्रदत्ते सार्वस्तुष्टः सम्पदं स्वां ददाति ॥} इत्यादीनि वाक्यानि पठन्" स धनपालः कदाचिन्नृपेण मृगयां सह नीतः । बाणेन मृगे विद्ध सति तद्वर्णनाय विलोकितमुखो धनपालः प्राह-९०. रसातलं यातु यदैत्र पौरुषं कुनीतिरेषा शैरणो ह्यदोषवान् ।
विहन्यते यद्धलिनापि दुर्बलो ह हा महाकष्टमराजकं जगत् ॥+ इति तन्निर्भर्त्सनात्क्रुद्धो नृपः किमेतदित्यभिधाने
९१. वैरिणापि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते हन्यन्ते पशवः कथम् ॥ इत्यद्भुतसञ्जातकृपेण नृपेण धनुर्बाणभङ्गमङ्गीकृत्याजीवितान्तं संन्यस्तमृगयाव्यसनेन पुरं प्रति"
20
1 D निर्णीय प्रोक्तं । 2 AD रोपिते दनि सः। 3D पुम्भे। 4D 'तैः' स्थाने 'तद्वर्ण'। 5AD दया । * P प्रत्यन्तरे इयं गाथा नास्ति; B आदर्शऽपि मूले पृष्ठपार्श्वभागे पश्चात्केनापि लिखिता लभ्यते। 6 Pa पभिई। 7 Paबिदलं । 8 Pa विदिणुः । * कोष्टकान्तर्गतः पाठः मात्रं B प्रतौ प्राप्यः। 9 AD प्रातः प्रातः। 10 Pb जा न पत्तं जिण सा०। 11 D कणगु ब्व । केवलं Pb प्रती इयं गाथा लभ्यते । " D पुस्तके इदं पद्यमुपलभ्यते, A आदर्श पृष्ठस्याधोभागे पश्चात्केनापि टिप्पितमस्ति । 12 Pb वाक्यानि स पठति । 13 BP नृपतिना। 14 D कदाचिन्नृपेण सह मृगयां नीतो धनपालोऽभिहितः। 15 B Pa तवा। 16 P हरिणो। 17 P प्रह; B निह। + इतोऽग्रे Pa प्रतौ, किञ्चिद्विपर्ययेण च D पुस्तके निम्नलिखितं वर्णनं प्रक्षिप्तं प्राप्यते
[ततो भोजराजः प्राह-किं कारणं नु कविराज मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः?।
. धनपालः प्राह-देव! वदस्वचकिताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥] 18 D इत्यूचे अतोऽद्भूतः। 19 D'प्रति' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org