________________
प्रकाशः]
भोज-भीमप्रबन्धः। प्रतस्थे। तथा निजजन्मदिने जनकेन नैमित्तिकाज्जातके कार्यमाणे, पूर्वमुदितोदितसमृद्धिर्भूत्वा प्रान्ते गलितविभवः किञ्चिच्चरणयोराविर्भूतश्वयथुविकारः पञ्चत्वमाप्स्यतीति-निमित्तविदा निवेदिते विभवसम्भारेण तां ग्रहगतिं निराचिकीर्षुणा माघपित्रों, संवत्सरशतप्रमाणे मनुजायुषि षट्त्रिंशत्सहस्राणि दिनानि भवन्तीति विमृश्य नाणकपरिपूर्णांस्तावत्संख्यकान् हारकान् कारितनव्यकोशेषु निवेश्य तदधिकां परां भूतिं शतशः समर्प्य प्रदत्तमाघनाने सुताय कुलोचितां 5 शिक्षां वितीर्य कृतकृत्यमानिना तेन विपेदे । तदनन्तरमुत्तराशापतिरिव प्राप्तप्राज्यसाम्राज्यो विद्वज्जनेभ्यः श्रियं तदिच्छया यच्छन्नमानैर्दानैरर्थिसार्थं कृतार्थयस्तै गविधिभिः स्वममानुषावतारमिव दर्शयन् विरचितशिशुपालवधाभिधानमहाकाव्यचमत्कृतविद्वज्जनमानसः प्रान्ते पुण्यक्षयात्क्षीणवित्तो विपत्तिपाते स्वविषये स्थातुमप्रभूष्णुः सकलत्रो मालवमण्डले गत्वा धारायां कृतावासः पुस्तकग्रहणकार्पणपूर्वकं श्रीभोजात्कियदपि द्रव्यमानेयमिति तत्र पत्नी प्रस्थाप्य 10 यावत्तदाशया माघपण्डितश्चिरं तस्थौ; तावत्तथावस्थां श्रीभोजस्तत्पत्नीं विलोक्य ससम्भ्रमः शलाकान्यासेन तत्पुस्तकमुन्मुद्य काव्यमिदमद्राक्षीत्७९. कुमुदवनमपथि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरश्मियोति शीतांशुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥ अथ काव्यार्थमवगम्य, का कथा ग्रन्थस्य केवलमस्यैव काव्यस्य विश्वम्भरामूल्यमल्पम् ।15 समयोचितस्यानुच्छिष्टस्य हीशब्दस्य पारितोषिके क्षितिपतिर्लक्षद्रव्यं वितीर्य तां विससर्ज। सापि ततः सञ्चरन्ती विदितमाघपण्डितपत्नीकैरैर्थिभिर्याच्यमाना तत्पारितोषिकं तेभ्यः समस्तमपि वितीर्य यथावस्थिता गृहमुपेयुषी तद्वृत्तान्तज्ञापनापूर्व किञ्चिचरणस्फुरच्छोफाय पत्ये निवेदयामास । अथ स त्वमेव मे शरीरिणी कीर्तिरिति श्लाघमानस्तदा स्वगृहमागतं कमपि भिक्षुकं वीक्ष्य भवने तदुचितं किमपि देयमपश्यन् सञ्जातनिर्वेद इदमवादीत्
20 ८०. अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान" सङ्कुचति" दुर्ललितः" करो मे ।
याजा च लाघवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं परिदेवितेन ॥१ . ८१. दारियानलसन्तापः शान्तः सन्तोषवारिणा । दीनाशाभङ्गजन्मा तु केनायमुपशाम्यतु ॥२ ८२. न भिक्षा दुर्भिक्षे पतति दुरवस्थाः कथमृणं लभन्ते कर्माणि क्षितिपरिवृढान्कारयति कः।
अदत्त्वापि ग्रास ग्रहपतिरसावस्तमयते व यामः किं कुर्मो गृहिणि गहनो जीवितविधिः ॥३ 25 ८३. *क्षुत्क्षामः पथिको मदीयभवनं पृच्छन्कुतोऽप्यागतः तत्कि गेहिनि किश्चिदस्ति यदयं भुङ्क्ते बुभुक्षातुरः।
वाचास्तीत्यभिधाय नास्ति च पुनः प्रोक्तं विनैवाक्षरैः स्थूलस्थूलविलोललोचनजलैर्वाष्पाम्भसा बिन्दुभिः॥४ ८४. व्रजत व्रजत प्राणा आर्थिनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं क सार्थः पुनरीदृशः॥५॥
1 BP Pb तदा। 2 A. निवेदित; D निवेदितां । 3 AD आदर्श एवोपलब्धमिदं पदम् । 4 P विहायान्यत्र 'भविष्यः'। 5 AD 'प्राप्त' नास्ति । 6 D विद्वज्जनः स । 7 P कृतनिवासः। 8 AD 'इदं नास्ति । 9 D पत्नी कैश्चिद्भिर्थिः । 10 D वृत्तान्तं विज्ञा०। 11 AD भिक्षु। 12 A दानान; D दानाद्धि। 13 B सञ्चलति । 14 B दुर्ललितं मनो मे। 15 BP अदत्वैव। 16 P Pa जीवन । * AB प्रत्यन्तरे एतत्पद्यं मूले नास्ति, परं पृष्ठस्योपरितनभागे केनापि पश्चाल्लिखितं प्राप्यते। + P प्रत्यन्तरे एतेषां पद्यानां किञ्चिदू विपर्ययो लभ्यते । तत्र एतादृशः क्रमः ३ (१), ४ (२), (३), २ (७), ५ (१)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org