________________
प्रबन्धचिन्तामणिः।
[द्वितीय: होमः कारितः, तद्रक्षेयं तीर्थभूता, प्रीत्या भवत्कृते प्राभृतीकृताऽस्ति' । इति तेनोक्त दृष्टचेतसा राज्ञा स्वहस्तेन सर्वेषां समर्पिता । तैः सर्वैस्तिलककरणेन वन्दिता । अन्तःपुरे प्रेषिता । ततः स सम्मानितः प्रतिप्राभृतसहितः पश्चादागतः । ज्ञातवृत्तान्तेन श्रीभीमेनापि पूजितः ।।
पुनः कौतुकाक्षिप्तचित्तः श्रीभीमः कस्मिन्नवसरे मुद्रामुद्रितलेखं विधाय तद्धस्ते समये, उपदापाणिं तड्डामरं 5 मालवेऽप्रैषीत् । स उपदासहितं लेखं भोजहस्तेऽदात् । यावदुन्मुद्य वाचयति तावद् 'अयं भवता शीघ्रं निपातनीयः' इति पश्यति । ततः सविस्मयेन राज्ञा पृष्टम्-'भो इदं किं लिखितमस्ति ?' । ततः स उत्पातिकामतिः प्राह-'देव ! मजन्मपत्रिकायां समस्ति, यत्रास्य रुधिरं पतिष्यति तत्र द्वादशवर्षप्रमाणो दुर्भिक्षः पतिष्यति' इति ज्ञात्वा श्रीभीमेनाहमत्र प्रेषितः स्वदेशविनाशभीतेन प्रच्छन्नलेखयुक्तः । एवं सति त्वं यथारुचितं कुरु' इति तेनोक्ते राजाह-'नाहमात्मदेशप्रजामनर्थे पातयिष्ये' । ततः सम्मान्य विसर्जितः प्राप्तः स्वदेशे । तबुद्धिकोशलेन 10 पुनश्चमत्कृतः श्रीभीमस्तं बहुमन्यते । ]
५६) अथ श्रीभोजः' श्रीमाघपण्डितस्य विद्वत्तां पुण्यवत्तां च सन्ततमाकर्णयन् , तद्दर्शनोत्सुकतया राजादेशैः सततं प्रेष्यमाणैः श्रीमालनगराद्धिमसमये समानीय सबहुमानं भोजनादिभिः सत्कृत्य तदनु राजोचितान्विनोदान दर्शयन् , रात्रावारात्रिकावसरानन्तरं सन्निहिते वसनिभे पल्पङ्के माघपण्डितं नियोज्य तस्मै खां'शीतरक्षिकामुपनीय प्रियालापांश्चिरं कुर्वाणः सुखं 15 सुखेन सुष्वाप । प्रातर्माङ्गल्यतूर्यनिर्घोषैर्विनिद्रं नृपं स्वस्थानगमनाय माघपण्डित आपृष्टवान् । विस्मयापन हृदयेन राज्ञा दिने भोजनाच्छादनादिसुखं पृष्टः स कदन्नसदन्नवार्ताभिरलं शीतरक्षाभारेण श्रान्तं "खं विज्ञपयन खिद्यमानेन राज्ञा कथं कथञ्चिदनुज्ञातःपुरोपवनं यावद्भूभुजाऽनुगम्यमानः माघपण्डितेन स्वागमनप्रसादेन सम्भावनीयोऽहमिति विज्ञप्य" नृपानुज्ञातः खं पदं भेजे। तदनु कतिपयैर्दिनैः श्रीभोजस्तद्विभवभोगसामग्रीदिदृक्षया श्रीश्रीमालनगरं प्राप्तः । 20 माघपण्डितेन प्रत्युद्गमादियथोचितभक्त्याऽऽवर्जितः ससैन्यस्तन्मन्दुरायां ममौ । खयं तु माघपण्डितस्य सौधमध्यास्य सञ्चारकभुवं काँचबद्धामवलोक्य लानादनु देवतावसरोा मारकतकुहिमे शैवलवल्लरीयुगजलभ्रान्त्या धौतान्तरीयं संवृण्वन् सौवस्तिकेन ज्ञापितवृत्तान्तस्तदैव तद्देवतार्चानन्तरं निवृत्ते मन्त्रावसरेऽशनसमयसमागतां रसवतीमास्वादमानः, अकालिकैरदेशजैर्व्य
अनैः फलादिभिश्चित्रीयमाणमानसः, संस्कृतपय शालिशालिनी रसवतीमाकण्ठमुपभुज्य भोज25 नान्ते चन्द्रशालामधिरुह्याश्रुतादृष्टपूर्वकाव्यकथाप्रबन्धप्रेक्ष्यादीनि प्रेक्षमाणः, शिशिरसमयेऽपि
सञाताकस्मिकभीष्मोष्मभ्रान्त्या संवीतसितस्वच्छवसनस्तालवृन्तकरैरनुचरैज्यिमानोऽमन्दच. न्दनालेपनेपथ्यः सुखनिद्रया तां क्षणदां क्षणमिवातिवाह्य प्रत्यूषे शनिखनाद्विगतनिद्रो हिमसमये ग्रीष्मावतारव्यतिकरो माघपण्डितेन ज्ञापितः [*प्रतिसमयं सविस्मयः कति दिनान्यवस्थायी स्वदेशगमनायापृच्छने स्वयं कारितनव्यभोजखामिप्रासादप्रदत्तपण्यो मालवमण्डलं प्रति
1 BP .भोजः सततं । 2 Dd कुमुदपण्डितसुतश्रीमाघः। 3D पण्डितविद्वः। 4 P पुण्यवाता। 5 P विहाय सर्वत्र 'सततः। 6 Pa नास्ति । '7 D स्व.। 8 D रक्षा; Pa .रक्षाकरी०। 9 Pb विस्मयापनेन। 10 Pb कदनेनोदरं भृतम्, राम्रो गर्दभवल्लादितं शीत। 11 D शीतभारेण। 12 D नास्ति। 13 D विज्ञप्तो। 14 D काञ्चन। 15 A आरक्तकुट्टि०; D मणिमरकतकुट्टिः। 16 D धौतान्तरीयः। 17 P स्वादयामास। 18 P प्रेक्षणादीनि । 19 D ग्रीष्मभ्रा । 20P.ध्वनिविगतः। * कोष्ठकान्तर्गतः पाठः D पुस्तक एव लभ्यते। 21 P Pa यापृच्छ्यमानः। 22 AD करिष्यमाणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org