________________
15
प्रकाशः] भोज-भीमप्रबन्धः।
३३ .५४) कदाचिच्चन्द्रातपे उपविष्टः श्रीभोजः सन्निहिते कुलचन्द्रे पूर्णचन्द्रमण्डल [*मालोक्य पुनःपुनस्तत्सम्मुख ] मवलोकमान इदमपाठीत्
७७. येषां वल्लभया सह क्षणमिव क्षिप्रं क्षपा क्षीयते तेषां शीतकरः शशी विरहिणामुल्केव सन्तापकृत् । .... इत्यर्द्ध कविना तेनोक्ते' कुलचन्द्रः प्राह____ अस्माकं तु न वल्लभा न विरहस्तेनोभयभ्रंशिनामिन्दू राजति दर्पणाकृतिरसौ नोष्णो न वा शीतलः॥ 5
इति तदुक्तेरनन्तरमेवैकां वाराङ्गनां प्रसादीचकार । ५५) अथ दामरनामा साँन्धिविग्रहिको मालवमण्डलादायातः श्रीभोजस्य सभां वर्णयन् महान्तमायल्लकं जनयति।तत्र गतश्च श्रीभीमस्यामात्रांरूपपात्रतां वर्णयंस्तद्दिदृक्षातरलितः श्रीभोजः 'तमिहानय मां तत्र वा नय" इत्यभ्यर्थ्यमानः, सभादर्शनोत्कण्ठितेन श्रीभीमेन तथैव याच्यमानः कस्मिन्नपि वर्षे उपायविन्महदुपायनमादाय विप्रवेषधारिणं ताम्बूलकरण्डकवाहिनं श्रीभीमं 10 सहं गृहीत्वा सदसि गतः। प्रणमन् श्रीभोजेन श्रीभीमानयनवृत्तान्तं व्याहृतः स विज्ञापयांचक्रे-'खतन्त्राःस्वामिनो नः। अनभिमतं कार्य केन बलात्कार्यते इति। सर्वथेयं कदाशा देवेन नावधारणीया'-इत्यभिधाय,श्रीभीमस्य वयोवर्णाकृतीनां सादृश्यं पृच्छन् श्रीभोजस्तान्सभासदोलोकानवलोकयन् स्थगीधरं लक्षीकृत्य दामरेणेत्यभिदधे-'स्वामिन् !
७८. एषाऽऽकृतिरयं वर्ण इदं रूपमिदं वयः । अन्तरं चास्य भूपस्य काचचिन्तामणेरिव ॥ इति तेन विज्ञप्ते चतुरचक्रवर्ती श्रीभोजस्तत्सामुद्रिकविलोकनान्निश्चलदृशं नृपं विमृश्योपायनवस्तून्युपनेतुं स सान्धिविग्रहिकस्तं प्राहिणोत् । तेषु वस्तुषूपनीयमानेषु तद्गुणवर्णनया वार्तान्तरव्याक्षेपेण च भूयसि कालविलम्बे संवृत्ते 'स्थगीवाहकोऽद्यापि कियच्चिरं विलम्बते?' इति राज्ञा समादिष्टः स तं भीममिति विज्ञपयामास । राजा तदा तदनुपदिकानि सैन्यानि प्रगुणयन् दामरेणाभिदधे-'द्वादश-द्वादश योजनान्तरे प्रावहणिका हयाः, घटिकायोजनगामिन्यः करभ्यः, 20 अनया समग्रसामग्र्या श्रीभीमः [प्रतिक्षणं बह्रीं] भुवमाक्रमन् कथं भवता गृह्यते?' इति विज्ञप्तस्तेन पाणी घर्षयन चिरं तस्थौ ।
(अत्र Pb सज्ञक आदर्श निम्नलिखितानि प्रकरणान्यधिकान्युपलभ्यन्ते-) [अथान्यस्मिन् वर्षे श्रीभीमस्तं डामरं मालवमण्डले प्रेषयितुकामो वार्तादि शिक्षयन् आस्ते । डामर उत्तिष्ठन् पटीं प्रक्षाडयामास । ततः श्रीभीमेन पृष्टः स आह-'भवच्छिक्षितमत्रैव मुञ्चामीत्यूचे । यतस्तत्र गतोऽहं खयमेवावस- 25 रोचितं त्रुविष्ये । अन्यशिक्षितं कियत्कथयिष्यते । ततो राजा तस्यावसरोचितचातुरी विज्ञानाय प्रच्छन्नं वर्णमयं समुद्कं रक्षापुञ्जेन भृत्वा, 'भोजसभाया अन्यत्र नायमुद्घाटनीयः' इति शिक्षयित्वा तद्धस्ते उपदार्थमदात् । ततः स गतो मालवे । भोजसभायां तं बहुपट्टकूलवेष्टितं आनाय्य भोजनृपाग्रे मुमोच । स उद्वेष्ट्य विलोकयति तदा मध्ये छारपुञ्जः । ततो नृपेणोक्तम्-'भो इदं किमुपायनम् ?' डामरस्तत्कालोत्पन्नमतिः प्राह-'देव ! श्रीभीमेन कोटि
* कोष्ठकान्तर्गतः पाठः केवलं Pb प्रतौ उपलभ्यः। 1 Pb श्रीभोजेनोक्त। 2 Pb वरां वारां० । 3 Pa सान्ध्यवि०। 4 P रूपवर्णनां कुर्वन् । 5A तत्र मां नयेति वा; B मां तत्र न०। 6 P तथैवोच्यमानः, Pa तथा वाच्यमानः। 7 AD स। 8 P सभायां । 9A नाभिमतं; D अभिमतं । 10 D सर्वथाप्येके दासा। 11 D नावधीर०। 12 P भिहिते। 13 Pa तेन सह सदासदो लोका। 14 AD इमाकृ०; B यथाकृ०; Pइयमाकृ०। 15 AD निश्चलहरतादृशं। 16 AD वर्णनवार्ताः। 17 P Pa ज्ञापयामास। 18 AD योजनानां प्रान्ते; B Pa योजनान्ते। 19 केवलं Pb प्रतौ लभ्योऽयं पाठः। 20 AD घर्षयित्वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org