________________
प्रबन्धचिन्तामणिः।
[द्वितीयः विमृश्य' सतताभ्यासवशाद्विश्वविदितं राधावेधं विधाय नगरे हदृशोभां कारयंस्तैलिक-सूचिकाभ्यामवज्ञया निराकृतोत्सवाभ्यां श्रीभोजभूपो व्यज्ञप्यत । तैलिकेन चन्द्रशालांस्थितेन भूमिस्थितसङ्कीर्णवदने मृन्मयपात्रे तैलधाराधिरोपणात् ; सूचिकेन च भूमिस्थितेनोद्धीकृततन्तुमुखे
आकाशात्पतन्त्याः सूच्या विवरं नियोज्य निजाभ्यासकौशलं निवेद्य नृपं प्रति-'चेच्छक्तिरस्ति 5 ततः प्रभुरप्येवं करोत्वि'त्यभिधाय राज्ञो गर्व खर्वं चक्राते ।
७४. भोजराज ! मया ज्ञातं राधावेधस्य कारणम् । धाराया विपरीतं हि सहते न' भवानिति ॥
५१) विद्वद्भिरिति श्लाघ्यमानो नवं नगरनिवेशं कर्तुकामः पटहे वाद्यमाने धाराभिधया पण स्त्रियाऽग्निवेतालनाना पत्या सह" लङ्कां गत्वा तं नगरनिवेशमालोक्य पुनः समागतया, मन्नाम
नगरे दातव्यमित्यभिधाय तत्प्रतिच्छन्दपटो" राज्ञेऽर्पितः । ततः स नवां धारा नगरी निवे10 शयामास ।
५२) कस्मिन्नप्यहनि स" नृपः सान्ध्यसविसरानन्तरं निजनगरान्तः परिभ्रमन्७५. *एहु जम्मु नांगहं गियउ" भडसिरि खग्गु न भग्गु । तिक्खा तुरिय न वाहिया गोरी गलि" न लग्गु॥ इति केनापि दिगम्बरेण पठ्यमानमाकर्ण्य प्रातस्तमाकार्य रौत्रिपठितवृत्तान्तसङ्केतवशेन शक्तिं
पृष्टः सन् - 15 ७६. देव दीपोत्सवे जाते प्रवृत्ते दन्तिनां मदे । एकच्छत्रं करिष्यामि सगौडं दक्षिणापथम् ॥
__-इति खपौरुषमाविःकुर्वन् सेनानीपदेऽभिषिक्तः । ५३) इतच सिन्धुदेशविजयव्यापते श्रीभीमे [स दिगम्बरः] समस्तसामन्तैः समं समेत्य श्रीमदणहिल्लपुरभङ्गं कृत्वा धवलगृघटिकाद्वारे कपईकान् वापयित्वा जयपत्रं जग्राह । तदादि 'कुलचन्द्रेण मुषितमिति सर्वत्र क्षितौ ख्यातिरासीत् । स जयपत्रमादाय मालवमण्डले गतः। 20 श्रीभोजाय तं वृत्तान्तं विज्ञपयत् । 'भवतेङ्गालवापः कथं न कारितः? अत्रत्यमुद्ग्राहितं गूर्जरदेशे प्रयास्यती'ति* श्रीसरस्वतीकण्ठाभरणेन श्रीभोजेनाभिदधे ।
1 AD विमृशन् । 2 Pb हशोभादिपूर्वकमुत्सवं । 3 P भोजराजा। 4 Pb शालोपरिस्थितेन। 5 Pb संकीर्णमुखमृन्मयः। 6P विपरीतत्वं । 7 Pa नैव भूपतिः। 8 BP प्रारब्धुकामः; Pa प्रवेष्टुः। 9 Pb धारादेव्यभिधानया। 10 समं। 11 Pb .मित्यंगीकाराप्य । 12 A प्रतिच्छन्दपटं; P तस्पटं; Pa तस्पटहं। 13 AP समय। 14 AP 'ततः स नवां स्थाने 'सा' इत्येव । 15 ADP 'स नृपः' नास्ति । 16 Pa नग्गा। 17 P गउ; Pa गयउ। 18 P अरिसिरि। 19 D तिक्खां तुरियां। 20 AD माणिया। 21 BP कठि। 22 B माहुय; P नास्ति । 23 BP निशा । 24 BPa 'सन्' नास्ति; P सन् उवाच । 25 AD करोम्येव । 26 P सेनापतिः। 27 P स्थापितः। 28 Pb विहाय 'इतश्च' नास्ति। 29 D प्रावृत्ते। 30 BP Pa नास्ति 'स दिगम्बरः; Pb दिगम्बरः सेनाध्यक्षः। 31 Pb सूत्रयित्वा । 32 AD कपर्दिकान् । 33 P 'क्षिती' नास्ति । 34 AD ०पयन्नुक्तो। 35 Pb तन्त्र कथं ।
* 'एहु जम्मुः' इत आरभ्य 'गूर्जरदेशे प्रयास्यतीति' इत्येतत्पर्यन्तस्य कथनस्य स्थाने De प्रतौ निम्नलिखितस्वरूपात्मकं संक्षिप्त कथनमुपलभ्यते
(३०) 'नवजलभरीया मग्गडा गयणि धडुक्कइ मेहु । इस्थन्तरि जह आविसिह तउ जाणीसिइ नेहु ॥ 'एषां भूवल्लभया सह.' राज्ञा तन्निजपुत्रीस्वरूपं दृष्टं प्रातराकार्य गूर्जरदेशोपरि सेनाधिपत्यं ददौ । तदा तेनोक्तम्-'देव दीपोत्सवे.' इति । ततो गूर्जरदेशः समग्रोऽपि तेन विनाशितः । श्रीपत्तनचतुष्पथे कपर्दिका वापिताः । तस्यागतस्य राज्ञोक्तम्-न कृतं रम्यम् । अब प्रभृति मालवदेशदण्डः श्रीगूर्जरे यास्यतीति ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org