________________
प्रकाशः]
भोज-भीमप्रबन्धः। ७१. यौष्माकाधिपसन्धिविग्रहपदे दूताः कियन्तो द्विज! त्वादृक्षा बहवोऽपि मालवपते ते सन्ति तंत्र विधा।
प्रेष्यन्तेऽधममध्यमोत्तमगुणप्रेष्यानुरूपाः क्रमात्तेनान्तःसितमुत्तरं विदधता धाराधिपो रञ्जितः॥ इति तद्वचनचाँतुरीचमत्कृतोराजा गूर्जरदेशं प्रति प्रयाणपटह [*दापनं चक्रे । प्रयाणावसरे चन्दिनोक्तम्७२. चौः क्रोडं पयोधेर्विशति निवसते रन्ध्रमन्ध्रो गिरीन्द्रे" कर्णाटः पट्टबन्धं न भजति भजते गूर्जरो निर्झराणि । .
चेदिलेलीयतेऽस्त्रैः क्षितिपतिसुभटः कन्यकुब्जोऽत्र कुब्जो भोज! त्वत्तत्रमात्रप्रसरभयभरव्याकुलो राजलोकः।। 5 ७३. कोणे कौङ्कणकः कपाटनिकटे लाटः कलिङ्गोऽङ्गणे त्वं रे कोशलनूतनो मम पिताप्यत्रोषितः स्थण्डिले ।
इत्थं यस्य विवर्द्धितो निशि मिथः प्रत्यर्थिनां संस्तरस्थानन्यासभवो' विरोधकलहः कारानिकेतक्षितौ ॥ प्रयाणकपटह*] दापनादनु समस्तराजविडम्बननाटकेभिनीयमाने सकोपः कोऽपि भूपः कारागारान्तरा पुरःस्थितं सुस्थितं तैलिपं" भूपमुत्थापयंस्तेनोचे-'अहमिहान्वयवासी कथमागन्तुकभवद्वचसा निजं पदमुज्झामी ति विहस्य" नृपों" दामरं प्रति नाटकरसावतारं प्रशंसंस्तेनाभिदधे- 10 'देव ! अतिशायिन्यपि रसावतारे धिर नटैस्य कथानायकवृत्तान्तानभिज्ञताम् । यतः श्रिीतैलिपदेवराजा शूलिकाप्रोतमुञ्जराजशिरसा प्रतीयत इति । तेन सभासमक्ष इति प्रोक्ते तन्निर्भर्सनसम्पन्नमन्युरनन्यसामान्यसामग्र्या तदैव तिलैंगदेशं प्रति प्रयाणमकरोत् ।।
४९) अथ तैलिपदेवस्यातिबलमायान्तमाकर्ण्य व्याकुलं श्रीभोज स"दामरः समायातकल्पिंतराजादेशदर्शनपूर्व भोगपुरे श्रीभीमं समायातं विज्ञपयामास । तया तद्वार्तया क्षते क्षारनिक्षेप-15 सहक्षया विलक्षीक्रियमाणः श्रीभोजराजा दामरमभ्यधात्-'अस्मिन्वर्षे त्वया खखामी कथञ्चनापीहागच्छन्निवार्यः' इति भूयो भूयः सदैन्यं भाषमाणे नृपे प्रस्तावविन्नृपाद्धस्तिनीसहितं हस्तिनमुपायने उपादाय पत्तने श्रीभीमं परितोषयामास । ५०) कस्मिंश्चिद्धर्मशास्त्राकर्णनक्षणेऽर्जुनस्य राधावेधमाकर्ण्य, किमभ्यासस्य दुष्करमिति
1AD वद। 2 AD माहक्षा। 3 P किन्तु। 4 रूपक्रमात् । 5 Pb तेनान्तर्गतमुत्तरं। 6 AD चातुर्य । 7.Pb भोजो गूर्जरधरित्रीं। * एतरकोष्टकान्तर्गताः पङ्गयो B Pa आदर्श अनुपलभ्याः। 8 AD दानं। 9 P बन्दी... भवादीत् । 10 D चौलः। 11 P गिरीन्द्र। 12 Pb कुंकुणकः। 13 P भुवो। 14 AD विडम्बनाट। 15 AD
धीयमाने। 16 AD 'पुरः' नास्ति; D पुरा। 17 P तैलपं; Pa तैलिपदेव। 18 Pb मुजिहामी। 19 AD विहसन् । 20 Pb भोजनृपो। 21 DOभटस्य। 22 AD सभासमक्षं तेनोक्ते। 23 AD 'सामान्य' नास्ति। 24 B तैलङ्ग; P कर्णाट। + एतद्विदण्डान्तर्गतपतिस्थाने P प्रतौ निम्नगतः श्लोको लभ्यते
(४५) भोजराज मम स्वामी यदि कर्णाटभूपतिः। केशाकृष्टं न पश्यामि तम्कि मुजशिरः करे ॥ + एतत्प्रकरणस्थाने Dd प्रती निम्नलिखितरूपात्मकं कथनमुपलभ्यते
श्रीभोजराजा गूर्जरोपरि कृतप्रस्थानो बायावासे कृतस्त्रानो भेटितः सन् राज्ञोचे डामराख्यः-भीमडीयाको नापितोऽध कल्ये कि करोति ? । तेनोक्तम्-अन्येषां राज्ञां शिरोमुण्डितम् । एकस्य शिरो जलमिन्नमास्ते पश्चान्मुण्डयिष्यतीति भणिते राज्ञा चमत्कृतेन राजभुवने राजविडम्बननाटके चित्रे डामरस्वामी कर्णाटराज्ञश्चाटूनि कुर्वन् दर्शितः । दूतेनोक्तम्- ..
भोजराज मम स्वामी यदि कर्णाटभूपतेः। कराकृष्टो न पश्यामि कथं मुअशिरः करे॥ इति वाक्येन स्मृतपूर्ववैरः गूर्जरदेशं परित्यज्य कर्णाटोपरि प्रयाणं कृतवान् । नृपाने डामरस्योक्तिः
(४६) सत्यं स्वं भोजमार्तण्ड पूर्वस्यां दिशि राजसे । सूरोऽपि लघुतामेति पश्चिमाशावलम्बने । 25 BP Pa 'स डामरः' नास्ति । 26 Pa-b 'कल्पित' नास्ति । 27 B Pa सांप्रतवर्षे। 28 A कथंचन इहा; P कथ:: मपि इहा। 29P पुनः पुनः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org