________________
प्रबन्धचिन्तामणिः।
[द्वितीयः तदर्थमनवबुध्यमानः, बालिका अपि यत्र एवंविधास्तत्र विद्वांसः कीदृशा भविष्यन्तीति विचार्य पश्चाद्गतः।]
४७) अथान्यस्मिन्नवसरे राजा राजपाटिकायांगजाधिरूढः पुरान्तरा सञ्चरन् कमपि रोरं भूमिपतितकणांश्चिन्वन्तमवलोक्य६७. नियउयरपूरणम्मि य असमत्था किं पि तेहिं जाएहिं ।
-इति तेनार्द्धकविना पूर्वार्द्ध प्रोक्ते; सुसमत्था वि हु न परोवयारिणो तेहि वि न किं पि ॥ ६८. *'ते हि वि न किंपि' भणिए भोजनरिन्देण दानसरेण । दिन्नं मायंगसयं एगा कोडी हिरण्णस्स ॥ इति तद्वचनान्ते; ६९. परपत्थणापवनं मा जणणि जणेसु एरिसं पुत्तं ।
-इति तद्वाक्यादनु मा उयरे वि धरिजसु पत्थणभङ्गो कओ जेहिं ॥ स" इति वदन् 'कस्त्वमिति राज्ञाभिहितो नगरप्रधानैः "भवद्विविधविद्वघटायामपरथा प्रवेशमलभमानोऽनेनैव प्रपञ्चेन खामिदर्शनचिकीरयं राजशेखरः' इति ज्ञापितः। तदुचितमहादानः प्रसादीकृते 15 [१४] 'उद्दामाम्बुदनादनृत्तशिखिनीकेकातिरेकाकुले सुप्रापं सलिलं स्थलेष्वपि तदा निस्तर्ष घागमे ।
भीष्मे ग्रीष्मभरे परस्परदरादालोकमानं दिशो दीनं मीनकुलं न पालयसि रे कासार का सारता ॥ ७०. मेकैः कोटरशायिभिर्मतमिव क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुपङ्कपीठलुठनाद्यमिन्मुहुर्मूछितम् । ___ तस्मिन्नेव सरस्यकालजलदेनोन्नम्य तचेष्टितं येनाकुम्भनिममवन्यकरिणां यूथैः पयः पीयते ॥
-इत्यकालजलदराजशेखरोक्तिः। 20 ४८) अर्थ कस्मिन्नपि संवत्सरे अवृष्टिभावात्कणर्तृणानामप्राप्त्या दुःस्थे देशे स्थानपुरुषैर्भोजागमं ज्ञापितः श्रीभीमश्चिन्तां प्रपन्नो दौमरनामानं सन्धिविग्रहिकमादिशत्-'यत् किमपि दण्डं दत्त्वाऽस्मिन्वर्षे श्रीभोज इहागच्छन्निवारणीयः'। स इति तदादेशात्तत्र गतः। अत्यन्तविरूपतया" परिचितः। श्रीभोजेनेत्यभिदधे
1D 'अथ' नास्ति । 2 D गजारूढः। 3 P पूरणे वि। 4 Pa किं व; P तेहिं किं पि। 5 B वि हु जे। * D पुस्तके इयं गाथा नास्ति; B आदर्श पृष्ठस्याधोभागे केनापि पश्चाल्लिखिता दृश्यते । + Pa दिन्नं देवेण भोयराएण; Pb दानसूरेण भोजराएण; AB विकमराएण रायराएण-एतादृशाः पाठभेदाः। 6 Pa मत्तगयंदाण सयं । 7 DPaपवत्तं। 8 Pa जणेसि; A जिणेसु। 9 A ऊयरे वि मा धरि०; D मा पुहवि मा धरिः। 10 Pa-b जेण। 11 Pa इति स; Pb इत्थं । 12 Pb प्रधानपुरुषै। 13 Pb ततस्तदु०। अत्र Dd आदर्श एतत्कथनं किञ्चिद् भिन्नप्रकारेण लिखितमुपलभ्यते । यथा'राजशेखरः इति भाषिणे विप्राय हस्तिनीं ददौ । पुनः स विप्रः-"निर्वाता न कुटी न चाग्निशकटी." (इति समग्रं पद्यम्) इति श्रुत्वा तेनैकादशसहस्राणि दत्तानि । अथ राजशेखरनामा कविः सन्ध्यायां महाकालप्रासादे सुप्तः पठति ।
(४४) पोतानेतानय गुणवति ग्रीष्मकालावसानं यावत्तावच्छमय रुदतो येन केनाशनेन ।
पश्चादम्भोधररसपरीपाकमासाद्य तुम्बी कुष्माण्डी च प्रभवति यदा के वयं भूभुजः के॥ मसनेन राज्ञा सर्वस्वदानात्तोषितेन कविनोक्तम्-भेकै.' इत्यादि । T केवलं प्रतौ इदं पद्यं प्राप्यते। 14 ABD 'अथ' नास्ति । 15 Pa अवसरे। 16 D वृष्ट्यभावात् । 17P तृणकणाना। 18 P विना नास्त्यन्यत्र 'दुस्थे देशे। 19 D डामर । 20P संप्रतिवर्षे; Pa सांप्रतः। 21 AD अत्यन्तविरूपवान् परचित्तज्ञः, B.परिचितश्च ।
चोषितेन कविनोमासाद्य तुम्बी कुष्माण्डव रुदतो येन केनाशन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org