________________
प्रकाशः ]
भोज-भीमप्रबन्धः ।
२९
४६) अथ कस्यामपि निशि हिमसमये वीरचर्यया' नृपतिः परिभ्रमन् कस्यापि देवकुलस्य पुरः कमपि पुरुषं
६४. * शान्तोऽग्निः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम शीतेनोद्धुषितस्य माषफलवच्चिन्तार्णवे मञ्जतः * । निद्रा काय मानितेव दयिता सन्त्यज्य दूरं गता सत्पात्रप्रतिपादितेव कमला न क्षीयते शर्वरी ॥ इति पठन्तं श्रुत्वा निशान्तमतिवाह्य तं प्रातराहूय पप्रच्छ- 'कथं भवता निशाशेषेऽत्यन्तशीतो- 5 पद्रवः सोढः ? । 'सत्पात्रप्रतिपादितेव कमले ति सङ्केतपूर्वमादिष्टः - 'खामिन्! मयात्र घनत्रिचेलीबलेन शीतमतिवाह्यते' । स इति विज्ञपयन्, 'का तव त्रिचेली' ति' भूयोऽभिहित' "इदमपाठीत्६५. रात्रौ जानुर्दिवा भानुः कृशानुः सन्ध्ययोर्द्वयोः । राजन् शीतं मया नीतं जानुभानुकृशानुभिः ॥ स इत्थं वदन् राज्ञा लक्षत्रयैदानेन परितोषितः । ६६. धारयित्वा त्वयात्मानमहो त्यागधना ऽधुना । मोचिता बलिकर्णाद्याः सच्चे तो गुप्तवेश्मनः ॥ इति ससारसारखतोद्गारपरैः, तत्पारितोषिकदानाक्षमेण राज्ञा " सोपरोधं निवारितः । ( अत्र Pb प्रतौ निम्नगतमधिकं वर्णनमुपलभ्यते - )
10
[४९] शीतत्रा न पटी न चाग्निशकटी भूमौ च घृष्टा कटी निर्वाता न कुटी न तन्दुलपुटी तुष्टिर्न चैका घटी। वृत्तिर्नारभटी प्रिया न गुमटी तन्नाधमे संकटी श्रीमद्भोज तव प्रसादकरटी भक्तां ममापत्तटी | अत्र काव्यकर्त्रे ११ 'टी' कारप्रमितलक्षदानं भोजस्य ज्ञेयम् ।
कदाचित्कस्यापि विद्वत्कुलस्य वासार्थं गृहाणि विलोक्यमानानि सन्ति । तेष्वसत्सु 'तन्तुवायधीवरादीन् कर्षयन्तु'इति राज्ञा प्रोक्ते राजपुरुषास्तान् कर्षयन्ति यावत्तावत्तन्तुवायस्तानवस्थाप्य राजपार्श्वे गतः । 'देव ! कस्मान्मां कर्षयसी'ति तेनोक्ते, राजाह - 'त्वं काव्यं करोषि ?' ततः स
[५० ] काव्यं करोमि न च चारुतरं करोमि, यत्तत्करोमि न च सिद्ध्यति किं करोमि । भूपालमौलिमणिलालितपादपीठ श्रीसाहसाङ्क कवयामि वयामि यामि ॥
धीवरवधूरपि मांसं करे कृत्वा राजान्तिके गताऽऽह
[५१] देव त्वं जय कासि लुब्धकवधूर्हस्ते किमेतत् पलं क्षामं किं सहजं ब्रवीमि नृपते यद्यस्ति ते कौतुकम् । गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न चरन्ति देव हरिणास्तेनामिषं दुर्बलम् ॥
इत्युक्ति प्रत्युक्तिमयं काव्यद्वयं श्रुत्वा तान् नगरान्तः स्थापयामास ।
[ ५२] अश्वा वहन्ति भवनानि सतोरणानि गावश्चरन्ति कमलानि सकेसराणि । पीतं च यत्र दधि नास्ति तिलेषु तैलं प्रासादवारशिखरेषु मृगाश्चरन्ति ||
अन्यदा कश्चित्कोविदो मदोद्धुरोऽवज्ञया तन्नगरजनान् गेहेनर्द्दिन इव मन्यमानो वादार्थमाजगाम । पुराभ्यर्णे 25 कमपि वस्त्रधावनपरं पुरुषं प्रति प्राह - ' रे रे शाटकमलनिर्धाटक नगरे का का वार्ता ?' स प्राह
ततः कामपि बालिकां प्रत्याह - ' का त्वम् ?' साह
[ ५३ ]
1 Pa एकस्यां । 2 B • चर्यायां; A ० चर्यया निसृतः । * D Pa प्रथमद्वितीयपादौ व्यत्ययेन लिखितौ लभ्येते ।
3 BP • प्यपमा० । 4 P आकर्ण्य | 5 Pb निभृन्निशाशेषमति० । 6 A ऽत्यन्तोपद्रवः; P निशायां शीतोपद्रवः । 7 AD • पूर्व समादिष्टं । 8 Pa वस्त्रत्रयीति । 9 Pb ऽभिहितवान् । 10 तत इदमपाठीत् । 11 P लक्षत्रयेण । त्यागाध्वना । 13 P● द्वारपरपरे: Pa 0 द्वारपरं । 14 Pa राजा लक्षत्रयदानेन ।
12 D
Jain Education International
15
20
मृतका यत्र जीवन्ति उच्छ्रसन्ति गतायुषः । स्वगोत्रे कलहो यत्र तस्याहं कुलबालिका ॥ 30
For Private & Personal Use Only
www.jainelibrary.org