________________
२८
प्रबन्धचिन्तामणिः।
[द्वितीयः ५९. जईयह' रावणु जाईयउ दहमुहु इक्कु सरीरु । जणणि वियम्भी चिन्तवइ कवणु पियावउं खीरु ॥ सेत्थं पूरयामास । अथ राज्ञा दासी प्रति-कण्ठि विलुल्लइ काउ' इति समस्यापदम् ।
६०. कवणिहिं विरहकरालिअई उड्डाविउ" वराउ । सहि अच्चभुअ दि8 मई कण्ठि विलुल्लइ काउ ॥ सेत्थं पूरयामास । सुतां विस्मृत्य राज्ञा तानि सर्वाणि सत्कृत्य विसृष्टानि । 5 अथ राजा विसृष्टसर्वावसरश्चन्द्रशालाभुवि विधृतातपत्रः परिभ्रमन् द्वाःस्थेन विज्ञप्तसुता". वृत्तान्तो नृपः-उच्यतामिति तां प्रति प्राह । अथ सा "ऊचे६१. राजन् ! "मुञ्जकुलप्रदीप निखिलक्ष्मापालचूडामणे युक्तं सञ्चरणं तवात्र भवने" छत्रेण रात्रावपि ।
___ मा भूत्त्वद्वदनावलोकनवशाद् व्रीडाविलक्षः शशी मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् ।। इति तद्वाक्यानन्तरं तत्सौन्दर्यचातुर्यापहृतचित्तस्तामुद्राह्य भोगिनीं चकार । 10 ४५) अथान्यदा यमलपत्रेषु सत्खपि सन्धिदूषणोत्पत्तये श्रीभोजराजा गूर्जरदेशविज्ञतां जिज्ञासुः सान्धिविग्रहिककरे कृत्वेमां गाथां श्रीभीमं प्रति प्राहिणोत्
६२. हेलानिद्दलियगइन्दकुम्भपयडियपयावपसरस्स । सीहस्से मएण समं न विग्गहो नेव सन्धाणं ॥ इति तदुत्तररूपां गाथां याचमानों' भीमः सर्वेषामपि महाकवीनां तदुत्तरहेतून विविधान गाथाबन्धान फल्गुवल्गितान् विचिन्तयन् [*आस्ते; तदा नगरान्तः श्रीजैनप्रासादे एकायां नृत्त15 सज्जापरायां स्तम्भमवष्टभ्य स्थितायां नर्तक्या मंत्रिणा तत्रोपविष्टशिष्यपात्स्तिम्भे व्यावर्णयिते शिष्यः प्राह[४८] यत्कङ्कणाभरणभूषितबाहुवल्लेः सङ्गात्कुरङ्गकदृशो नवयौवनायाः।
न खिद्यसे न वलसे न च कम्पसे त्वं तत्सत्यमेव दृषदा परिनिर्मितोऽसि ॥ तत्वरूपे मन्त्रिणा राज्ञो विज्ञप्ते, राजा आचार्यानाहूय पप्रच्छ ।*] 20 ६३. अन्धयसुआण कालो भीमो पुहवीइ निम्मिओ विहिणा। जेण सयं पिन गणिका गणणा तुज्झ इक्कस्स। इति गोविन्दाचार्यविरचितां तां चेतश्चमत्कारकारिणीं गाथां तस्य प्रधानस्य करे प्रस्थाप्य सन्धिदूषणमपाहरत् ।
1B जई ह; P Pa जईयइ। 2 P जाई। 3 AP • मुह । 4 A Pa शरीर । 5 P माइ। 6 B वियं भिय । 7 P नास्तीदं वाक्यं। 8 AD 'दासी प्रति' नास्ति; Pa 'राज्ञा' नास्ति; P 'अथ राज्ञा' स्थाने 'सुतां विस्मृत्य'। 9 P विलुल्लउ । 10 AD काणविहिं। 11 D पई उड्डावियउ। 12 P सहीय अचुन्भुय। 13 B दिए; P दिटुं। 14 AD सर्वावसरे। 15 AD परिभ्रमन् विद्यः। 16 AD विज्ञप्तः सुता०; Pa सुतावृत्तान्ते; Pb सुताविसर्जनवृत्तांतः। 17 ABD 'ऊचे' नास्ति; Pa सोचे। 18 AD Pa 'मुञ्ज' स्थाने 'भोज'। 19 AD भुवने; B Pa भवतः। 20 AD तस्सौन्दर्यापहृत०; B तदौदार्यचातुर्याप०। 21 Pb परिणीय। 22 AD सिंहस्स। 23 P अनोत्तररूपां। 24 D याच्यमानो; AB पव्यमानो; P विलोकयन् ; B पख्यमानानां। 25 D विना नास्ति। * कोष्ठकान्तर्गतः पाठः केवलं P प्रतौ प्राप्यते। 26 AD पुहवी भीमो य। 27 ABD चमत्कारिणीं। अत्र एतद्वर्णनाग्रे AD आदर्श निम्नोद्धृतं वर्णनं विद्यते परं BP आदर्शानुसारेणोपरिष्टात् किञ्चित्प्रकारान्तरेण प्राप्यते । 'कस्मिन्नप्यवसरे प्रतिहारनिवेदितः कोऽपि पुरुषः सभां प्रविश्य श्रीभोज प्रति
___अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया । अहमपि न तया न तया वद राजन्कस्य दोषोऽयम् ॥ इति तद्वाक्यानम्तरं तदाजन्मदारिद्यद्रोहि पारितोषिकं दापयामास ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org