________________
प्रकाशः ]
भोज-भीमप्रबन्धः ।
[ ४७ ] गवाक्षमार्गप्रविभक्तचन्द्रिको विराजते वक्षसि सुश्रु ते शशी । तदवसरे प्रविष्टेन चौरेणोक्तम्
प्रदत्तझम्पः स्तनसङ्गवाञ्छया विदूरपातादिव खण्डशो गतः ॥ एतस्यापि तथैव दानं धर्मवहिकायां निवेशनं च । ]
४३) अंथ कदाचित्तस्यां वाच्यमानायां स्वमेव स्थूललक्षं मन्यमानो दर्पभूताभिभूतं इव ५३. तत्कृतं यन्न केनापि तद्दत्तं यन्न केनचित् । तत्साधितमसाध्यं यत्तेन चेतो न दूयते ॥ इति स्वं मुहुर्मुहुः श्लाघ्यमानः, केनापि पुरातनमन्त्रिणा तद्गर्वखर्वचिकीर्षया श्रीविक्रमर्कधर्मवहिका नृपायोपनिन्ये । तस्या उपरितनविभागे प्रथमतः प्रथमं काव्यमेतत्
५४. *वक्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्य स्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मानसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः ।। 10 + अस्य काव्यस्य पारितोषिके दानं यथा
२७
५५. अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः पञ्चाशन्मदगन्धमत्तमधुपक्रोधोद्धुराः सिन्धुराः । अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं दण्डे पाण्यंनृपेण ढौकितमिदं वैतालिकस्यार्पितम् ॥ इति तत्काव्यार्थमवगम्य तदौदार्यविनिर्जितगर्वसर्वस्वस्तां वहिकामर्चयित्वा यथास्थानं प्रस्थापयत् । ४४) प्रतीहारेण विज्ञप्तः - 'खामिन् ! देवदर्शनोत्सुकं सरखतीकुटुम्बं द्वारमध्यास्ते' | 'क्षिप्रं 15 प्रवेशये 'ति राजादेशादनु प्रथमप्रविष्टा' तत्प्रेष्या प्राह
५६. बापो विद्वान् बापपुत्रोऽपि विद्वान् आई विदुषी आईधुआपि विदुषी । . काणी चेटी सापि विदुषी वराकी राजन् " मन्ये विद्यपुत्रं कुटुम्बम् ॥
इति तस्याः " प्रहसनप्रायेण वचसा नृपतिरीषद्विहस्य तज्येष्ठपुरुषाय समस्यापदमाह - 'असारात्सारमुद्धरेत्' ।
५७. दानं विचाद् ऋतं वाचः कीर्तिधर्मौ तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥ अथ” नृपतिस्तत्पुत्राय - 'हिमालयो नाम नगाधिराजः; मैंवालशय्याशरणं शरीरं ।' इति नृपतिवाक्यानन्तरम् -
५८. तव प्रतापज्वलनाजगाल हिमालयो नाम नगाधिराजः । चकार मेना विरहातुराङ्गी प्रवालशय्याशरणं शरीरम् ॥
इति समस्यायां पूरिताया" ज्येष्ठस्य पत्नीं प्रति राज्ञा " - "कवणु पियावउं खीरु' इति समस्यापदे समर्पिते"
1 BP इति । 2 Pa दर्पाभिभूत। 3 Pa विक्रमार्कस्य; A विक्रमार्कवहिका । * B आदर्श एतत्पद्यं नोपलभ्यते; AD आदर्श प्रथमं 'अष्टौ हाटक०' इदं पद्यं तदनन्तरं च एतत्पद्यं लिखितं लभ्यते । 1 केवलं P प्रतौ इयं पंक्तिर्लभ्यते; अस्याः स्थाने Pa प्रतौ 'एतत्तुष्टिदाने' इत्येव वाक्यं । 4 BP तारुण्योपचयप्रपञ्चितदृशां; Pa लावण्योपचयप्रपञ्चचतुरं । 5 BP पाण्डु० । 6BP तं; P नास्ति । 7 AD अस्था० । 8 A प्रथमं प्रविष्टस्ततः प्रेष्यः; D • प्रविष्टं तत्प्रेष्यः; P 'तत्प्रेष्या' स्थाने 'चेटी' । 9-10 D पुस्तके 'विदुषी' स्थाने 'विउषी' । 11 A राजन्मान्यं भोज (B 'भोज' स्थाने 'विद्धि) विद्वत्कुटुम्बं । 12 D तस्य । 15 Pb नास्ति । 16 AD राजा; P प्राह । एतादृशं वाक्यमिदम् ।
13 Pa इति नृपः । 14 AD 'चकार मेना विरहातुराङ्गी' इति द्वितीयः पादः । 17 AD राज्ञाऽर्पिते; B राज्ञा सम०; P प्रतौ ' इति राजदत्ते समस्यापदे सा प्राह-'
Jain Education International
For Private Personal Use Only
5
20
25
www.jainelibrary.org