________________
२६
10
प्रबन्धचिन्तामणिः।
[ द्वितीयः ४४. इदमन्तरमुपकृतये प्रकृतिचला यावदस्ति सम्पदियम् । विपदि नियतोदयायां पुनरुपकर्तुं कुतोऽवसरः ॥ ४५. निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वणशशाङ्क । सुचिरं हन्त न सहते हतविधिरिह सुस्थितं कमपि॥ ४६. अयमवसरः सरस्ते सलिलैरुपकर्त्तमर्थिनामनिशम् । इदमपि सुलभमम्भो भवति पुरा जलधराभ्युदये ॥
४७. कतिपयदिवसस्थायी पूरो दूरोन्नतश्च भविता ते । तटिनीतटदुपातिनि पातकमेकं चिरस्थायि ॥ 5 ४८. किं च- यदनस्तमिते सूर्ये न दत्तं धनमर्थिनाम् । तद्धनं नैव जानामि प्रातः कस्य भविष्यति ॥ इतिखकृतं कण्ठाभरणीभूतं श्लोकमिष्टं मन्त्रमिव जपन्',मनिन्' प्रेतप्रायेण भवता कथं विप्रलभ्ये।
४१) अथान्यस्मिन्नवसरे राजा राजपाटिकायां सञ्चरन् सरित्तीरमुपागतः । तन्नीरमुल्लङ्घयागच्छन्तं दारिद्योपद्रुतं काष्ठभारवाहकं कमपि विप्रं प्राह
४९. 'कियन्मानं जलं ? विप्र' 'जानुदप्नं नराधिप!' । इति तेनोक्ते
___'कथं सेयमवस्था ते?' इति नृपेण 'पुनरुक्ते 'न सर्वत्र भवादृशाः॥" इति तद्वाक्यान्ते यत् पारितोषिकं नृपतिरस्मै अदापयत् तन्मन्त्री धर्मवहिकायां श्लोकबद्धं लिलेख । तद्यर्थी
५०. लक्षं लक्षं पुनर्लक्षं मत्ताश्च दश दन्तिनः । दत्तं भोजेन" तुष्टेन जानुदनप्रभाषिणे" ॥
४२) अथान्यस्यां निशि निशीथसमयेऽकस्माद्विगतनिद्रो राजा राजानं गगनमण्डले नवोदित15 मालोक्य स्खसारस्वताम्भोधिप्रोन्मीलद्धेलानिभमिदं काव्या माह. ५१. यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते" तदाचष्टे लोकः शशक इति नो मां प्रति तथा । इति राज्ञा भूयोभूयो निगद्यमाने कश्चिचौरो नृपसौधे खात्रपातपूर्व कोशभुवने प्रविश्य" प्रतिभा भरं निषेद्धुमक्षमः
अहं विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणशतकलङ्काङ्किततनुम् ॥ 20 इति तत्पठनानन्तरं चौरमगरक्षैः कारागारे निवेशयामास । ततोऽहर्मुखे सभामुपनीताय तस्मै चौराय यत्पारितोषिकं राज्ञा प्रसादीकृतं तद्धर्मवहिकानियुक्तो नियोग्येवं काव्यमलिखत्५२. अमुष्मै चौराय प्रतिनिहितमृत्युप्रतिभिये प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।
सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन् करीन्द्रानप्यष्टौ मदमुदितगुञ्जन्मधुलिहः ॥ ['पुनरन्यदा गवाक्षजालिकाप्रविष्टं चन्द्रं दृष्ट्वा प्राह
. 1 AD .तोदितायां । 2 AD किमपि । 3 Pदूरोन्नतोपि; AD दुरोन्नतोपि चण्डरयः। 4A '
किंच' नास्ति । 5 AD Pb भरणीकृतं । 6 AD मिष्टमन्त्रवजपन् । 7P Pa नास्ति । 8A लभ्यः; D लम्भ्यः। 9D नृपेणोके विप्रः। द्विदण्डान्तर्गतपाठस्थाने Pb प्रतौ 'तद्वाक्यं चिन्तयन् पारितोषिके लक्षस्वर्णमदापयत् । तद् भाण्डागारिको नार्पयति । फेरकमेव कारयति । तदाज्ञा ज्ञाते प्रतिफेरकं लक्षं वर्द्धयति नृपः । वारद्वयफेरके लक्षत्रयं दश गजानदापयत् विप्राय तस्मै ।' एतादृशो विस्तृतः पाठः। 10 Pa यथा तत्; P नास्ति । 11 P Pb विनाऽन्यत्र 'देवेन'। 12 D प्रभाषणात्। 13 D अथान्यदा; B अथ निशायां। 14 AD वेल। 15 BP •मूचे। 16 Pa वितनुते। 17 Pb प्रविष्टः। 18 BP तत्पठितानन्तरं । 19 BD रक्षकैः। 20 Pb oमुपनीय। 21D तोषक। 22P काम्येनालिखत् ; Pb काव्यबद्धमः। 23 Pa भये। कोष्ठकान्तर्गतं वर्णनं Pb विनाऽन्यत्र नोपलभ्यते ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org