________________
प्रकाशः]
भोज-भीमप्रबन्धः। तैरिष्टं दैवतं स्मर इत्यभिहितः प्राह
४१. लक्ष्मीर्यास्यति गोविन्दे वीरश्रीर्वीरवेश्मनि । गते मुझे यशःपुजे निरालम्बा सरस्वती ॥ इत्यादि तद्वाक्यानि 'बहूनि यथाश्रुतमवगन्तव्यानि । तदनु तं मुझं निहत्य तच्छिरो राजाङ्गणे शूलिकाप्रोतं कृत्वा नित्यं दधिविलिप्तं कारयन्निजममर्षे पुपोष। - ४२. यशःपुञ्जो मुञ्जो गजपतिरवन्तिक्षितिपतिः सरस्वत्याः सूनुः समजनि पुरा यः कृतिरिति ।
__स कर्णाटेशेन खसचिवकुबुद्ध्यैव विधृतः कृतः शूलीप्रोतोऽस्त्यहह विषमाः कर्मगतयः॥ ३८) "अथ मालवमण्डले तद्भुत्तान्तवेदिभिः सचिवस्तभ्रातृव्यो भोजनामा राज्येऽभ्यषिच्यत। ॥ इति श्रीमेरुतुङ्गाचार्यविरचिते प्रवन्धचिन्तामणौ नृपश्रीविक्रमादित्यप्रमुखमहासात्त्विकपरोपकारादि
गुणरत्नालङ्कृतनृपतिचरितवर्णनो नाम प्रथमः प्रकाशः ॥ ग्रंथाग्र ४०४ ॥
0
[७. अथ भोज-भीमप्रबन्धः ।] ___३९) अथ [संवत् १०७८ वर्षे] यदा मालवकमण्डले श्रीभोजराजा राज्यं चकार तदाऽत्र गूर्जरधरित्र्यां चौलुक्यचक्रवर्ती श्रीभीमः पृथिवीं शशास । कस्मिन्नपि निशाशेषे स श्रीभोजः श्रियश्चञ्चलतां निजचेतसि चिन्तयन् कल्लोललोलं निजं जीवितं च विमृशन् प्रातःकृत्यानन्तरं दानमण्डपेऽनुचरैराहूतेभ्योऽर्थिभ्यो यदृच्छया सुवर्णटङ्ककान् दातुमारेभे।
४०) अथ रोहकाभिधानस्तन्महामात्यः कोशविनाशात्तदौदार्यगुणं दोषं मन्यमानोऽपरथा तं 15 दानविधि निषेद्धुमक्षमः सर्वावसरे भग्ने सभामण्डपभारपट्टे
४३. *'आपदर्थे धनं रक्षेत्' इत्यक्षराणि खटिकयाऽलेखि" । प्रातर्यथावसरं नृपतिस्तान्वर्णान्निर्वर्ण्य समस्तपरिजने तं व्यतिकरमपहुवाने 'भाग्यभाजः क्व चापदः' इति नृपतिना लिखिते, 'दैवं हि कुप्यते कापि' एवं मन्निलिखनादनन्तरं नृपतिनों तद्विलोक्य 'संश्चितोऽपि विनश्यति ॥ इति पुरो लिखिते स सचिवोऽभयं याचित्वा स्वलिखितं विपियामास । तदनु "इयं पण्डितानां पश्च-20 शती मम मनोगजं ज्ञानाङ्कुशेन वशीकर्तुममात्रं महामात्रसन्निभा यथा याचितं ग्रासं लभते । तथा हि,-कङ्कणोत्कीर्णमार्याचतुष्टयमेतत्
___ 1 AD तैरक्तमिष्टं। 2 D नास्ति; A स मुञ्जः; Pa इत्यभिहिते। 3 Pa मन्दिरे। 4 D 'बहूनि' नास्ति; P 'तद्वाक्यानि बहूनि' स्थाने 'तत्सूक्तानि'। TPb प्रती इयं पंक्तिरेतादृशी लभ्यते-'ततो मालवे तद् विदित्वा तत्सचिवैस्तद्भातृन्यो भोजो राज्ये न्यस्तः।' 5 P Pa •चार्याविःकृते। 6 Pa oचूडामणौ। $ AD प्रतौ अस्याः पंक्त्याः स्थाने 'इति श्रीविक्रमप्रमुखनृपवर्णनो नाम प्रथमः सर्गः। एतादृशी पंक्तिलभ्यते। 7 एतद् वाक्यमानं Pb प्रतौ उपलभ्यते । 8 A चौलक्य०। 9 D वंशीय । 10 P नास्ति; B मालवमहीपालो। 11 B राजश्रियः। 12 BP 'निज' नास्ति। 13 Pa स्वं । 14 Pa चिन्तयन् । 15 P हेमटं; Pa स्वर्णटं। 16 P Pa रोदिकाभिः। 17 Pb सेवावः। * Pa प्रतौ 'आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि । आस्मानं सततं रक्षेद् दारैरपि धनैरपि ॥' एष संपूर्णः श्लोको लिखितो लभ्यते। 18 BP लिलेख । 19 B परिजनेन Pa परिषजने। 20 B ०मपहवानेन । + एतत्पादस्थाने B 'श्रीमतां कुत आपदः'; P 'महतामापदः कुतः' एतादृशः पाठः । 21 BP कुप्यति। 22 P मत्रिणा लिखिते। 23 BP नृपेण। 24 ADP सञ्चयोपि। 25 BP Pa स्वं लेखकं । 26 BP ज्ञापयामास । 27 AD 'इयं नास्ति। 28 P अमात्र; De-d अतिमात्रं; Pb मना अत्र । 29 AD महामात्य । 30 Pb चतुष्कमेतत् ; BP चतुष्टयमिदं; Pa चतुष्टयं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org