________________
प्रबन्धचिन्तामणिः।
[प्रथमः ४०. *भोली मुन्धि म गव्वु करि पिक्खिवि पडरूयाई । चउदह' सइं छहुत्तरई मुञ्जह गयह गयाई ॥ {सा इत्थमुत्तरं ददौ[३५] च्यारि बइल्ला धेनु दुइ मिट्ठा बुल्ली नारि । काहुं मुंज कुडंबियाह गयवर बज्झई बारि ॥
पुनर्भ्राम्यमाणेन मुंजेन वाप्यामुपविष्टेन राज्ञा वितर्कितेन सता प्रोक्तम्5 [३६] "आपद्गतं हससि किं द्रविणान्ध मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् ।
त्वं किं न पश्यसि घटीर्जलयत्रचक्रे रिक्ता भवन्ति भरिताः पुनरेव रिक्ताः ।। तथा पृष्ठे लग्नैः पुरुषैविडम्ब्यमान इत्यूचे[३७] 'जे थक्का गोला नई हूं बलि की ताह । मुंज न दिवउ विहलिउ रिद्धि न दिट्ठ खलाहं ॥
"पुनः खं मन्दबुद्धित्वं सरन् इत्युक्तवान्- . 10 [३८] 'दासिहि नेह न होइ नाना निरहि जाणीयइ । राउ मुंजेसरु जोइ घरि घरि भिक्खु भमाडीइ ॥
अपि च[३९] वेसा छंडि वडायती जे दासिहि रच्चंति । ते नर मुंजनरिन्द जिम परिभव घणा सहति ॥ [४०] मा मङ्कड कुरूद्वेगं यदहं खण्डितोऽनया । रामरावणमुञ्जाद्याः स्त्रीमिः के के न खण्डिताः ॥
[४१] रे रे यत्रक मा रोदीर्यदहं भ्रामितोऽनया । कटाक्षाक्षेपमात्रेण कराकृष्टौ च का कथा ॥ 15 [४२] जा मति पच्छइ सम्पजइ सा मति पहिली होइ । मुञ्ज भणइ मुणालवइ विधन न वेढइ कोइ || [४३] सुहृद्देवेन्द्रस्य ऋतुपुरुषतेजोशजनकः प्रमीतः शय्यायां सुतविरहदुःखाद्दशरथः।।
___ ज्वलत्तैलद्रोण्यां निहितवपुषस्तस्य नृपतेश्चिरात्संस्कारोऽभूदहह विषमाः कर्मगतयः ॥ [४४] अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वके मूर्ध्नि स्थितवति वयं के पुनरमी ॥ } 20 इत्थं सुचिरं भिक्षां भ्रामयित्वा वध्यभूमौ नृपादेशादधविधौ नीतः {सन् परिधानवस्त्रं गृहीतः । तदोचे[४५] इयं कटी मत्तगजेन्द्रगामिनी विचित्रसिंहासनसंस्थिता सदा ।
__ अनेकरामाजघनेषु लालिता विधेर्वशानिर्वसनीकृताऽधुना ॥ तदनु मुजेन पृष्टं कया मारणविडम्बनया मां मारयिष्यथ । वृक्षशाखावलम्बनात् । तदोवाच25 [४६] क तरुरेष महावनमध्यगः क च वयं जगतीपतिसूनवः ।
__ अघटमानविधानपटीयसो दुरवबोधमहो चरितं विधेः॥} * P धणवन्ती मा गच्च वहिसि; Pa मा गोलिणि गवु वहिसि। 1 AD चउदसई। 2A छहत्तरइं; P बहुत्तरह । It एतत् कोष्ठकान्तर्गतः एषः सर्वोपि पाठः AB प्रतौ न विद्यते । D, P, Pa, Pb आदर्शेषु भिन्नभिन्नक्रमेण न्यूनाधिकरूपेण च एतत्पाठगतानि पद्यानि समुपलभ्यन्ते। 3 Pa अथ तया प्रोक्तम् । +D पुस्तके नास्तीदं पद्यम् । 4 Pa मीठा बोली। 5 Pa काहउं । 6 Pa कुणंबिया। 7 Pa बजइ। ! एतचिह्नाङ्कितानि एतानि पद्यानि वाक्यानि च Pa आदर्श एवोपलभ्यन्ते । $ इमो द्वौ श्लोको D पुस्तके लभ्येते; Pb प्रतौ अनयोः स्थाने एतादृश एक एव श्लोकः
रे रे मण्डक मा रोदीर्यदहं खण्डितोऽनया । रामरावणभीमाद्या योषिद्भिः के न खण्डिताः ॥ एतचिह्नांकितानि पद्यानि Pa प्रतौ नोपलभ्यन्ते। ||D पुस्तके एतत्पद्याने 'यशापुञ्जो मुओ.' एतत्पद्यं लिखितं लभ्यते, तच P आदर्शानुसारेण प्रकरणान्ते स्थितं, तत्रैव सम्बद्धं प्रतिभाति । + इतोऽग्रे D पुस्तके 'आपद्गतं हससि किं.' एतत्पद्यं प्राप्यते, तष Pa आदर्शानुसारेणेतः पूर्वमेवागतमस्ति । - इतोऽग्रे D पुस्तके 'सायरखाइ लंकगढ०' इदं पद्यं विद्यते, तञ्च Pa आदर्शानुसारेणोपर्यागतम्। {x एष पाठः केवलं Pa प्रतौ प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org